सहजबोधं, आध्यात्मिकं प्रज्ञां, ध्यानं च प्राप्तुं शक्तिः नास्ति।
जगतः पलायनमार्गं अन्वेष्टुं न शक्तिः।
तस्यैव हस्ते शक्तिः अस्ति। सः सर्वं पश्यति।
नानक, न कश्चित् उच्चः, नीचः वा। ||३३||
रात्रयः, दिवसाः, सप्ताहाः, ऋतवः च;
वायुजलं वह्निं च अधःप्रदेशान् |
एतेषां मध्ये धर्मगृहं पृथिवीं स्थापितवान्।
तस्य उपरि विविधान् भूतजातीयान् निक्षिपत् ।
तेषां नामानि अगणितानि अनन्तानि च सन्ति।
तेषां कर्मणा कर्मणा च तेषां न्यायः भविष्यति।
ईश्वरः एव सत्यः, सत्यः च तस्य न्यायालयः।
तत्र सम्यक् प्रसादेन सहजतया च स्वनिर्वाचिताः आत्मसाक्षात्कृताः सन्ताः उपविशन्ति।
ते दयालु भगवतः अनुग्रहचिह्नं प्राप्नुवन्ति।
पक्वोऽपक्वश्च शुभाशुभश्च तत्र न्याय्यः।
गृहं गच्छन् नानक इदम् द्रक्ष्यसि । ||३४||
धर्मक्षेत्रे वसन् अयं धर्मः।
अधुना च वयं आध्यात्मिकप्रज्ञाक्षेत्रं वदामः।
एतावन्तः वाताः, जलाः, अग्नयः च; एतावन्तः कृष्णाः शिवाः |
एतावन्तः ब्रह्मा, महासौन्दर्यरूपाः, अलङ्कृताः, बहुवर्णवेषाः च।
एतावन्तः लोकाः भूमिः च कर्मकार्यं कर्तुं। अतः अतीव बहवः पाठाः ज्ञातव्याः!