जपु जी साहिब

(पुटः: 17)


ਜੋਰੁ ਨ ਸੁਰਤੀ ਗਿਆਨਿ ਵੀਚਾਰਿ ॥
जोरु न सुरती गिआनि वीचारि ॥

सहजबोधं, आध्यात्मिकं प्रज्ञां, ध्यानं च प्राप्तुं शक्तिः नास्ति।

ਜੋਰੁ ਨ ਜੁਗਤੀ ਛੁਟੈ ਸੰਸਾਰੁ ॥
जोरु न जुगती छुटै संसारु ॥

जगतः पलायनमार्गं अन्वेष्टुं न शक्तिः।

ਜਿਸੁ ਹਥਿ ਜੋਰੁ ਕਰਿ ਵੇਖੈ ਸੋਇ ॥
जिसु हथि जोरु करि वेखै सोइ ॥

तस्यैव हस्ते शक्तिः अस्ति। सः सर्वं पश्यति।

ਨਾਨਕ ਉਤਮੁ ਨੀਚੁ ਨ ਕੋਇ ॥੩੩॥
नानक उतमु नीचु न कोइ ॥३३॥

नानक, न कश्चित् उच्चः, नीचः वा। ||३३||

ਰਾਤੀ ਰੁਤੀ ਥਿਤੀ ਵਾਰ ॥
राती रुती थिती वार ॥

रात्रयः, दिवसाः, सप्ताहाः, ऋतवः च;

ਪਵਣ ਪਾਣੀ ਅਗਨੀ ਪਾਤਾਲ ॥
पवण पाणी अगनी पाताल ॥

वायुजलं वह्निं च अधःप्रदेशान् |

ਤਿਸੁ ਵਿਚਿ ਧਰਤੀ ਥਾਪਿ ਰਖੀ ਧਰਮ ਸਾਲ ॥
तिसु विचि धरती थापि रखी धरम साल ॥

एतेषां मध्ये धर्मगृहं पृथिवीं स्थापितवान्।

ਤਿਸੁ ਵਿਚਿ ਜੀਅ ਜੁਗਤਿ ਕੇ ਰੰਗ ॥
तिसु विचि जीअ जुगति के रंग ॥

तस्य उपरि विविधान् भूतजातीयान् निक्षिपत् ।

ਤਿਨ ਕੇ ਨਾਮ ਅਨੇਕ ਅਨੰਤ ॥
तिन के नाम अनेक अनंत ॥

तेषां नामानि अगणितानि अनन्तानि च सन्ति।

ਕਰਮੀ ਕਰਮੀ ਹੋਇ ਵੀਚਾਰੁ ॥
करमी करमी होइ वीचारु ॥

तेषां कर्मणा कर्मणा च तेषां न्यायः भविष्यति।

ਸਚਾ ਆਪਿ ਸਚਾ ਦਰਬਾਰੁ ॥
सचा आपि सचा दरबारु ॥

ईश्वरः एव सत्यः, सत्यः च तस्य न्यायालयः।

ਤਿਥੈ ਸੋਹਨਿ ਪੰਚ ਪਰਵਾਣੁ ॥
तिथै सोहनि पंच परवाणु ॥

तत्र सम्यक् प्रसादेन सहजतया च स्वनिर्वाचिताः आत्मसाक्षात्कृताः सन्ताः उपविशन्ति।

ਨਦਰੀ ਕਰਮਿ ਪਵੈ ਨੀਸਾਣੁ ॥
नदरी करमि पवै नीसाणु ॥

ते दयालु भगवतः अनुग्रहचिह्नं प्राप्नुवन्ति।

ਕਚ ਪਕਾਈ ਓਥੈ ਪਾਇ ॥
कच पकाई ओथै पाइ ॥

पक्वोऽपक्वश्च शुभाशुभश्च तत्र न्याय्यः।

ਨਾਨਕ ਗਇਆ ਜਾਪੈ ਜਾਇ ॥੩੪॥
नानक गइआ जापै जाइ ॥३४॥

गृहं गच्छन् नानक इदम् द्रक्ष्यसि । ||३४||

ਧਰਮ ਖੰਡ ਕਾ ਏਹੋ ਧਰਮੁ ॥
धरम खंड का एहो धरमु ॥

धर्मक्षेत्रे वसन् अयं धर्मः।

ਗਿਆਨ ਖੰਡ ਕਾ ਆਖਹੁ ਕਰਮੁ ॥
गिआन खंड का आखहु करमु ॥

अधुना च वयं आध्यात्मिकप्रज्ञाक्षेत्रं वदामः।

ਕੇਤੇ ਪਵਣ ਪਾਣੀ ਵੈਸੰਤਰ ਕੇਤੇ ਕਾਨ ਮਹੇਸ ॥
केते पवण पाणी वैसंतर केते कान महेस ॥

एतावन्तः वाताः, जलाः, अग्नयः च; एतावन्तः कृष्णाः शिवाः |

ਕੇਤੇ ਬਰਮੇ ਘਾੜਤਿ ਘੜੀਅਹਿ ਰੂਪ ਰੰਗ ਕੇ ਵੇਸ ॥
केते बरमे घाड़ति घड़ीअहि रूप रंग के वेस ॥

एतावन्तः ब्रह्मा, महासौन्दर्यरूपाः, अलङ्कृताः, बहुवर्णवेषाः च।

ਕੇਤੀਆ ਕਰਮ ਭੂਮੀ ਮੇਰ ਕੇਤੇ ਕੇਤੇ ਧੂ ਉਪਦੇਸ ॥
केतीआ करम भूमी मेर केते केते धू उपदेस ॥

एतावन्तः लोकाः भूमिः च कर्मकार्यं कर्तुं। अतः अतीव बहवः पाठाः ज्ञातव्याः!