जपु जी साहिब

(पुटः: 14)


ਕੇਤੇ ਕਹਿ ਕਹਿ ਉਠਿ ਉਠਿ ਜਾਹਿ ॥
केते कहि कहि उठि उठि जाहि ॥

बहवः पुनः पुनः उक्तवन्तः, ततः उत्थाय प्रस्थिताः च।

ਏਤੇ ਕੀਤੇ ਹੋਰਿ ਕਰੇਹਿ ॥
एते कीते होरि करेहि ॥

यदि सृजति यावन्तः पुनः सृजति स्म ।

ਤਾ ਆਖਿ ਨ ਸਕਹਿ ਕੇਈ ਕੇਇ ॥
ता आखि न सकहि केई केइ ॥

तदापि ते तं वर्णयितुं न शक्तवन्तः ।

ਜੇਵਡੁ ਭਾਵੈ ਤੇਵਡੁ ਹੋਇ ॥
जेवडु भावै तेवडु होइ ॥

सः यथा इच्छति तथा महान् अस्ति।

ਨਾਨਕ ਜਾਣੈ ਸਾਚਾ ਸੋਇ ॥
नानक जाणै साचा सोइ ॥

हे नानक, सत्येश्वरः जानाति।

ਜੇ ਕੋ ਆਖੈ ਬੋਲੁਵਿਗਾੜੁ ॥
जे को आखै बोलुविगाड़ु ॥

यदि कश्चित् ईश्वरस्य वर्णनं कल्पयति ।

ਤਾ ਲਿਖੀਐ ਸਿਰਿ ਗਾਵਾਰਾ ਗਾਵਾਰੁ ॥੨੬॥
ता लिखीऐ सिरि गावारा गावारु ॥२६॥

सः मूर्खाणां महत्तमः मूर्खः इति ज्ञास्यति! ||२६||

ਸੋ ਦਰੁ ਕੇਹਾ ਸੋ ਘਰੁ ਕੇਹਾ ਜਿਤੁ ਬਹਿ ਸਰਬ ਸਮਾਲੇ ॥
सो दरु केहा सो घरु केहा जितु बहि सरब समाले ॥

क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।

ਵਾਜੇ ਨਾਦ ਅਨੇਕ ਅਸੰਖਾ ਕੇਤੇ ਵਾਵਣਹਾਰੇ ॥
वाजे नाद अनेक असंखा केते वावणहारे ॥

नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।

ਕੇਤੇ ਰਾਗ ਪਰੀ ਸਿਉ ਕਹੀਅਨਿ ਕੇਤੇ ਗਾਵਣਹਾਰੇ ॥
केते राग परी सिउ कहीअनि केते गावणहारे ॥

एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।

ਗਾਵਹਿ ਤੁਹਨੋ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਗਾਵੈ ਰਾਜਾ ਧਰਮੁ ਦੁਆਰੇ ॥
गावहि तुहनो पउणु पाणी बैसंतरु गावै राजा धरमु दुआरे ॥

प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।

ਗਾਵਹਿ ਚਿਤੁ ਗੁਪਤੁ ਲਿਖਿ ਜਾਣਹਿ ਲਿਖਿ ਲਿਖਿ ਧਰਮੁ ਵੀਚਾਰੇ ॥
गावहि चितु गुपतु लिखि जाणहि लिखि लिखि धरमु वीचारे ॥

चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।

ਗਾਵਹਿ ਈਸਰੁ ਬਰਮਾ ਦੇਵੀ ਸੋਹਨਿ ਸਦਾ ਸਵਾਰੇ ॥
गावहि ईसरु बरमा देवी सोहनि सदा सवारे ॥

शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।

ਗਾਵਹਿ ਇੰਦ ਇਦਾਸਣਿ ਬੈਠੇ ਦੇਵਤਿਆ ਦਰਿ ਨਾਲੇ ॥
गावहि इंद इदासणि बैठे देवतिआ दरि नाले ॥

इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।

ਗਾਵਹਿ ਸਿਧ ਸਮਾਧੀ ਅੰਦਰਿ ਗਾਵਨਿ ਸਾਧ ਵਿਚਾਰੇ ॥
गावहि सिध समाधी अंदरि गावनि साध विचारे ॥

समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।

ਗਾਵਨਿ ਜਤੀ ਸਤੀ ਸੰਤੋਖੀ ਗਾਵਹਿ ਵੀਰ ਕਰਾਰੇ ॥
गावनि जती सती संतोखी गावहि वीर करारे ॥

ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।

ਗਾਵਨਿ ਪੰਡਿਤ ਪੜਨਿ ਰਖੀਸਰ ਜੁਗੁ ਜੁਗੁ ਵੇਦਾ ਨਾਲੇ ॥
गावनि पंडित पड़नि रखीसर जुगु जुगु वेदा नाले ॥

वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।

ਗਾਵਹਿ ਮੋਹਣੀਆ ਮਨੁ ਮੋਹਨਿ ਸੁਰਗਾ ਮਛ ਪਇਆਲੇ ॥
गावहि मोहणीआ मनु मोहनि सुरगा मछ पइआले ॥

इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।

ਗਾਵਨਿ ਰਤਨ ਉਪਾਏ ਤੇਰੇ ਅਠਸਠਿ ਤੀਰਥ ਨਾਲੇ ॥
गावनि रतन उपाए तेरे अठसठि तीरथ नाले ॥

त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।

ਗਾਵਹਿ ਜੋਧ ਮਹਾਬਲ ਸੂਰਾ ਗਾਵਹਿ ਖਾਣੀ ਚਾਰੇ ॥
गावहि जोध महाबल सूरा गावहि खाणी चारे ॥

शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।