बहवः पुनः पुनः उक्तवन्तः, ततः उत्थाय प्रस्थिताः च।
यदि सृजति यावन्तः पुनः सृजति स्म ।
तदापि ते तं वर्णयितुं न शक्तवन्तः ।
सः यथा इच्छति तथा महान् अस्ति।
हे नानक, सत्येश्वरः जानाति।
यदि कश्चित् ईश्वरस्य वर्णनं कल्पयति ।
सः मूर्खाणां महत्तमः मूर्खः इति ज्ञास्यति! ||२६||
क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।
नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।
एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।
प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।
चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।
शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।
इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।
समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।
ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।
वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।
इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।
त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।
शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।