हे नानक, नृपराजः। ||२५||
अमूल्याः तस्य गुणाः, अमूल्याः व्यवहाराः।
अमूल्याः तस्य व्यापारिणः, अमूल्याः तस्य निधिः।
अमूल्याः ये तस्य समीपं आगच्छन्ति, अमूल्याः ये तस्मात् क्रीणन्ति।
अमूल्यं तस्मिन् प्रेम, अमूल्यं तस्मिन् लीनम्।
अमूल्यः ईश्वरीयः धर्मनियमः, अमूल्यः दिव्यन्यायालयः।
अमूल्याः तराजूः, अमूल्याः भाराः।
अमूल्याः तस्य आशीर्वादाः, अमूल्याः तस्य ध्वजाः, चिह्नानि च।
अमूल्यं तस्य दया, अमूल्यं तस्य राज आज्ञा।
अमूल्य, हे अमूल्य अभिव्यक्ति परे !
तस्य विषये निरन्तरं वद, तस्य प्रेम्णि लीनः तिष्ठतु।
वेदाः पुराणाः च वदन्ति।
विद्वांसः वदन्ति व्याख्यानं च कुर्वन्ति।
ब्रह्म वदति, इन्द्रः वदति।
गोपीः कृष्णाः च वदन्ति।
शिवः वदति, सिद्धाः वदन्ति।
अनेकाः सृष्टाः बुद्धाः वदन्ति।
राक्षसाः वदन्ति, देवाः वदन्ति।
आध्यात्मिक योद्धा स्वर्गाः मौनर्षयः विनयाः सेवकाः वदन्ति।
बहवः वदन्ति, तस्य वर्णनं कर्तुं प्रयतन्ते च।