जपु जी साहिब

(पुटः: 13)


ਨਾਨਕ ਪਾਤਿਸਾਹੀ ਪਾਤਿਸਾਹੁ ॥੨੫॥
नानक पातिसाही पातिसाहु ॥२५॥

हे नानक, नृपराजः। ||२५||

ਅਮੁਲ ਗੁਣ ਅਮੁਲ ਵਾਪਾਰ ॥
अमुल गुण अमुल वापार ॥

अमूल्याः तस्य गुणाः, अमूल्याः व्यवहाराः।

ਅਮੁਲ ਵਾਪਾਰੀਏ ਅਮੁਲ ਭੰਡਾਰ ॥
अमुल वापारीए अमुल भंडार ॥

अमूल्याः तस्य व्यापारिणः, अमूल्याः तस्य निधिः।

ਅਮੁਲ ਆਵਹਿ ਅਮੁਲ ਲੈ ਜਾਹਿ ॥
अमुल आवहि अमुल लै जाहि ॥

अमूल्याः ये तस्य समीपं आगच्छन्ति, अमूल्याः ये तस्मात् क्रीणन्ति।

ਅਮੁਲ ਭਾਇ ਅਮੁਲਾ ਸਮਾਹਿ ॥
अमुल भाइ अमुला समाहि ॥

अमूल्यं तस्मिन् प्रेम, अमूल्यं तस्मिन् लीनम्।

ਅਮੁਲੁ ਧਰਮੁ ਅਮੁਲੁ ਦੀਬਾਣੁ ॥
अमुलु धरमु अमुलु दीबाणु ॥

अमूल्यः ईश्वरीयः धर्मनियमः, अमूल्यः दिव्यन्यायालयः।

ਅਮੁਲੁ ਤੁਲੁ ਅਮੁਲੁ ਪਰਵਾਣੁ ॥
अमुलु तुलु अमुलु परवाणु ॥

अमूल्याः तराजूः, अमूल्याः भाराः।

ਅਮੁਲੁ ਬਖਸੀਸ ਅਮੁਲੁ ਨੀਸਾਣੁ ॥
अमुलु बखसीस अमुलु नीसाणु ॥

अमूल्याः तस्य आशीर्वादाः, अमूल्याः तस्य ध्वजाः, चिह्नानि च।

ਅਮੁਲੁ ਕਰਮੁ ਅਮੁਲੁ ਫੁਰਮਾਣੁ ॥
अमुलु करमु अमुलु फुरमाणु ॥

अमूल्यं तस्य दया, अमूल्यं तस्य राज आज्ञा।

ਅਮੁਲੋ ਅਮੁਲੁ ਆਖਿਆ ਨ ਜਾਇ ॥
अमुलो अमुलु आखिआ न जाइ ॥

अमूल्य, हे अमूल्य अभिव्यक्ति परे !

ਆਖਿ ਆਖਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥
आखि आखि रहे लिव लाइ ॥

तस्य विषये निरन्तरं वद, तस्य प्रेम्णि लीनः तिष्ठतु।

ਆਖਹਿ ਵੇਦ ਪਾਠ ਪੁਰਾਣ ॥
आखहि वेद पाठ पुराण ॥

वेदाः पुराणाः च वदन्ति।

ਆਖਹਿ ਪੜੇ ਕਰਹਿ ਵਖਿਆਣ ॥
आखहि पड़े करहि वखिआण ॥

विद्वांसः वदन्ति व्याख्यानं च कुर्वन्ति।

ਆਖਹਿ ਬਰਮੇ ਆਖਹਿ ਇੰਦ ॥
आखहि बरमे आखहि इंद ॥

ब्रह्म वदति, इन्द्रः वदति।

ਆਖਹਿ ਗੋਪੀ ਤੈ ਗੋਵਿੰਦ ॥
आखहि गोपी तै गोविंद ॥

गोपीः कृष्णाः च वदन्ति।

ਆਖਹਿ ਈਸਰ ਆਖਹਿ ਸਿਧ ॥
आखहि ईसर आखहि सिध ॥

शिवः वदति, सिद्धाः वदन्ति।

ਆਖਹਿ ਕੇਤੇ ਕੀਤੇ ਬੁਧ ॥
आखहि केते कीते बुध ॥

अनेकाः सृष्टाः बुद्धाः वदन्ति।

ਆਖਹਿ ਦਾਨਵ ਆਖਹਿ ਦੇਵ ॥
आखहि दानव आखहि देव ॥

राक्षसाः वदन्ति, देवाः वदन्ति।

ਆਖਹਿ ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਸੇਵ ॥
आखहि सुरि नर मुनि जन सेव ॥

आध्यात्मिक योद्धा स्वर्गाः मौनर्षयः विनयाः सेवकाः वदन्ति।

ਕੇਤੇ ਆਖਹਿ ਆਖਣਿ ਪਾਹਿ ॥
केते आखहि आखणि पाहि ॥

बहवः वदन्ति, तस्य वर्णनं कर्तुं प्रयतन्ते च।