केवलं एकः एव महान् ईश्वरः इव उच्चः च
तस्य उदात्तं उदात्तं च अवस्थां ज्ञातुं शक्नोति।
केवलं सः एव सः महान् अस्ति। सः एव आत्मानं जानाति।
नानक प्रसादकटाक्षेण आशीर्वादं ददाति। ||२४||
तस्य आशीर्वादाः एतावन्तः प्रचुराः सन्ति यत् तेषां लिखितलेखः न भवितुम् अर्हति।
महान् दाता किमपि न धारयति।
अनन्तेश्वरद्वारे एतावन्तः महान् वीरा योद्धा याचन्ते।
एतावन्तः तं चिन्तयन्ति निवसन्ति च यत् ते गणयितुं न शक्यन्ते।
एतावन्तः भ्रष्टाचारे निरताः मृत्युपर्यन्तं अपव्यययन्ति।
एतावन्तः पुनः गृहीत्वा गृह्णन्ति, ततः ग्रहणं नकारयन्ति।
एतावन्तः मूर्खाः उपभोक्तारः उपभोगं कुर्वन्ति एव।
एतावन्तः दुःखं, अभावं, नित्यं दुरुपयोगं च सहन्ते।
एतानि अपि तव दानानि महादा!
बन्धनमुक्तिः भवतः इच्छायाः एव भवति।
अस्मिन् विषये अन्यस्य कस्यचित् वचनं नास्ति।
यदि कश्चित् मूर्खः करोति इति वदिष्यति ।
सः शिक्षेत्, स्वस्य मूर्खतायां प्रभावं च अनुभविष्यति।
स्वयं जानाति, स्वयं ददाति।
अल्पाः एव अत्यल्पाः एव एतत् स्वीकुर्वन्ति ।
भगवतः स्तुतिगातुं धन्यः यः ।