जपु जी साहिब

(पुटः: 12)


ਏਵਡੁ ਊਚਾ ਹੋਵੈ ਕੋਇ ॥
एवडु ऊचा होवै कोइ ॥

केवलं एकः एव महान् ईश्वरः इव उच्चः च

ਤਿਸੁ ਊਚੇ ਕਉ ਜਾਣੈ ਸੋਇ ॥
तिसु ऊचे कउ जाणै सोइ ॥

तस्य उदात्तं उदात्तं च अवस्थां ज्ञातुं शक्नोति।

ਜੇਵਡੁ ਆਪਿ ਜਾਣੈ ਆਪਿ ਆਪਿ ॥
जेवडु आपि जाणै आपि आपि ॥

केवलं सः एव सः महान् अस्ति। सः एव आत्मानं जानाति।

ਨਾਨਕ ਨਦਰੀ ਕਰਮੀ ਦਾਤਿ ॥੨੪॥
नानक नदरी करमी दाति ॥२४॥

नानक प्रसादकटाक्षेण आशीर्वादं ददाति। ||२४||

ਬਹੁਤਾ ਕਰਮੁ ਲਿਖਿਆ ਨਾ ਜਾਇ ॥
बहुता करमु लिखिआ ना जाइ ॥

तस्य आशीर्वादाः एतावन्तः प्रचुराः सन्ति यत् तेषां लिखितलेखः न भवितुम् अर्हति।

ਵਡਾ ਦਾਤਾ ਤਿਲੁ ਨ ਤਮਾਇ ॥
वडा दाता तिलु न तमाइ ॥

महान् दाता किमपि न धारयति।

ਕੇਤੇ ਮੰਗਹਿ ਜੋਧ ਅਪਾਰ ॥
केते मंगहि जोध अपार ॥

अनन्तेश्वरद्वारे एतावन्तः महान् वीरा योद्धा याचन्ते।

ਕੇਤਿਆ ਗਣਤ ਨਹੀ ਵੀਚਾਰੁ ॥
केतिआ गणत नही वीचारु ॥

एतावन्तः तं चिन्तयन्ति निवसन्ति च यत् ते गणयितुं न शक्यन्ते।

ਕੇਤੇ ਖਪਿ ਤੁਟਹਿ ਵੇਕਾਰ ॥
केते खपि तुटहि वेकार ॥

एतावन्तः भ्रष्टाचारे निरताः मृत्युपर्यन्तं अपव्यययन्ति।

ਕੇਤੇ ਲੈ ਲੈ ਮੁਕਰੁ ਪਾਹਿ ॥
केते लै लै मुकरु पाहि ॥

एतावन्तः पुनः गृहीत्वा गृह्णन्ति, ततः ग्रहणं नकारयन्ति।

ਕੇਤੇ ਮੂਰਖ ਖਾਹੀ ਖਾਹਿ ॥
केते मूरख खाही खाहि ॥

एतावन्तः मूर्खाः उपभोक्तारः उपभोगं कुर्वन्ति एव।

ਕੇਤਿਆ ਦੂਖ ਭੂਖ ਸਦ ਮਾਰ ॥
केतिआ दूख भूख सद मार ॥

एतावन्तः दुःखं, अभावं, नित्यं दुरुपयोगं च सहन्ते।

ਏਹਿ ਭਿ ਦਾਤਿ ਤੇਰੀ ਦਾਤਾਰ ॥
एहि भि दाति तेरी दातार ॥

एतानि अपि तव दानानि महादा!

ਬੰਦਿ ਖਲਾਸੀ ਭਾਣੈ ਹੋਇ ॥
बंदि खलासी भाणै होइ ॥

बन्धनमुक्तिः भवतः इच्छायाः एव भवति।

ਹੋਰੁ ਆਖਿ ਨ ਸਕੈ ਕੋਇ ॥
होरु आखि न सकै कोइ ॥

अस्मिन् विषये अन्यस्य कस्यचित् वचनं नास्ति।

ਜੇ ਕੋ ਖਾਇਕੁ ਆਖਣਿ ਪਾਇ ॥
जे को खाइकु आखणि पाइ ॥

यदि कश्चित् मूर्खः करोति इति वदिष्यति ।

ਓਹੁ ਜਾਣੈ ਜੇਤੀਆ ਮੁਹਿ ਖਾਇ ॥
ओहु जाणै जेतीआ मुहि खाइ ॥

सः शिक्षेत्, स्वस्य मूर्खतायां प्रभावं च अनुभविष्यति।

ਆਪੇ ਜਾਣੈ ਆਪੇ ਦੇਇ ॥
आपे जाणै आपे देइ ॥

स्वयं जानाति, स्वयं ददाति।

ਆਖਹਿ ਸਿ ਭਿ ਕੇਈ ਕੇਇ ॥
आखहि सि भि केई केइ ॥

अल्पाः एव अत्यल्पाः एव एतत् स्वीकुर्वन्ति ।

ਜਿਸ ਨੋ ਬਖਸੇ ਸਿਫਤਿ ਸਾਲਾਹ ॥
जिस नो बखसे सिफति सालाह ॥

भगवतः स्तुतिगातुं धन्यः यः ।