वेदाः वदन्ति यत् भवन्तः तान् सर्वान् अन्वेष्टुं अन्वेष्टुं च शक्नुवन्ति, यावत् भवन्तः श्रान्ताः न भवन्ति।
१८,००० लोकाः सन्ति इति शास्त्रेषु उक्तं, किन्तु वस्तुतः एकमेव जगत् अस्ति ।
यदि भवान् अस्य विवरणं लिखितुं प्रयतते तर्हि भवान् अवश्यमेव तस्य लेखनं समाप्तुं पूर्वं स्वयमेव समाप्तं करिष्यति ।
हे नानक, तं महान् वद! सः एव आत्मानं जानाति। ||२२||
स्तुवकाः भगवन्तं स्तुवन्ति, परन्तु ते सहजबोधं न प्राप्नुवन्ति
सागरप्रवाहाः प्रवाहाः नद्यः च तस्य विशालतां न जानन्ति।
राजा सम्राट् अपि सम्पत्तिशैलैः धनसागरैः |
-एते पिपीलिका अपि न समाः, यः ईश्वरं न विस्मरति। ||२३||
अनन्ताः तस्य स्तुतयः, अनन्ताः वदन्तः।
अनन्तानि तस्य कर्माणि अनन्तानि दानानि।
अनन्तं तस्य दर्शनं, अनन्तं तस्य श्रवणम्।
तस्य सीमाः न प्रतीयन्ते। तस्य मनसः रहस्यं किम् ?
सृष्टस्य जगतः सीमाः न प्रतीयन्ते ।
इह परं च तस्य सीमाः न प्रतीयन्ते ।
तस्य सीमां ज्ञातुं बहवः संघर्षं कुर्वन्ति,
किन्तु तस्य सीमाः न लभ्यन्ते।
एताः सीमाः कोऽपि ज्ञातुं न शक्नोति।
यथा यथा तेषां विषये वदसि तावत् अधिकं वक्तुं अवशिष्टम् अस्ति।
महान् गुरुः, उच्चः तस्य स्वर्गगृहम्।
उच्चतमः सर्वेभ्यः उपरि तस्य नाम अस्ति।