जपु जी साहिब

(पुटः: 11)


ਓੜਕ ਓੜਕ ਭਾਲਿ ਥਕੇ ਵੇਦ ਕਹਨਿ ਇਕ ਵਾਤ ॥
ओड़क ओड़क भालि थके वेद कहनि इक वात ॥

वेदाः वदन्ति यत् भवन्तः तान् सर्वान् अन्वेष्टुं अन्वेष्टुं च शक्नुवन्ति, यावत् भवन्तः श्रान्ताः न भवन्ति।

ਸਹਸ ਅਠਾਰਹ ਕਹਨਿ ਕਤੇਬਾ ਅਸੁਲੂ ਇਕੁ ਧਾਤੁ ॥
सहस अठारह कहनि कतेबा असुलू इकु धातु ॥

१८,००० लोकाः सन्ति इति शास्त्रेषु उक्तं, किन्तु वस्तुतः एकमेव जगत् अस्ति ।

ਲੇਖਾ ਹੋਇ ਤ ਲਿਖੀਐ ਲੇਖੈ ਹੋਇ ਵਿਣਾਸੁ ॥
लेखा होइ त लिखीऐ लेखै होइ विणासु ॥

यदि भवान् अस्य विवरणं लिखितुं प्रयतते तर्हि भवान् अवश्यमेव तस्य लेखनं समाप्तुं पूर्वं स्वयमेव समाप्तं करिष्यति ।

ਨਾਨਕ ਵਡਾ ਆਖੀਐ ਆਪੇ ਜਾਣੈ ਆਪੁ ॥੨੨॥
नानक वडा आखीऐ आपे जाणै आपु ॥२२॥

हे नानक, तं महान् वद! सः एव आत्मानं जानाति। ||२२||

ਸਾਲਾਹੀ ਸਾਲਾਹਿ ਏਤੀ ਸੁਰਤਿ ਨ ਪਾਈਆ ॥
सालाही सालाहि एती सुरति न पाईआ ॥

स्तुवकाः भगवन्तं स्तुवन्ति, परन्तु ते सहजबोधं न प्राप्नुवन्ति

ਨਦੀਆ ਅਤੈ ਵਾਹ ਪਵਹਿ ਸਮੁੰਦਿ ਨ ਜਾਣੀਅਹਿ ॥
नदीआ अतै वाह पवहि समुंदि न जाणीअहि ॥

सागरप्रवाहाः प्रवाहाः नद्यः च तस्य विशालतां न जानन्ति।

ਸਮੁੰਦ ਸਾਹ ਸੁਲਤਾਨ ਗਿਰਹਾ ਸੇਤੀ ਮਾਲੁ ਧਨੁ ॥
समुंद साह सुलतान गिरहा सेती मालु धनु ॥

राजा सम्राट् अपि सम्पत्तिशैलैः धनसागरैः |

ਕੀੜੀ ਤੁਲਿ ਨ ਹੋਵਨੀ ਜੇ ਤਿਸੁ ਮਨਹੁ ਨ ਵੀਸਰਹਿ ॥੨੩॥
कीड़ी तुलि न होवनी जे तिसु मनहु न वीसरहि ॥२३॥

-एते पिपीलिका अपि न समाः, यः ईश्वरं न विस्मरति। ||२३||

ਅੰਤੁ ਨ ਸਿਫਤੀ ਕਹਣਿ ਨ ਅੰਤੁ ॥
अंतु न सिफती कहणि न अंतु ॥

अनन्ताः तस्य स्तुतयः, अनन्ताः वदन्तः।

ਅੰਤੁ ਨ ਕਰਣੈ ਦੇਣਿ ਨ ਅੰਤੁ ॥
अंतु न करणै देणि न अंतु ॥

अनन्तानि तस्य कर्माणि अनन्तानि दानानि।

ਅੰਤੁ ਨ ਵੇਖਣਿ ਸੁਣਣਿ ਨ ਅੰਤੁ ॥
अंतु न वेखणि सुणणि न अंतु ॥

अनन्तं तस्य दर्शनं, अनन्तं तस्य श्रवणम्।

ਅੰਤੁ ਨ ਜਾਪੈ ਕਿਆ ਮਨਿ ਮੰਤੁ ॥
अंतु न जापै किआ मनि मंतु ॥

तस्य सीमाः न प्रतीयन्ते। तस्य मनसः रहस्यं किम् ?

ਅੰਤੁ ਨ ਜਾਪੈ ਕੀਤਾ ਆਕਾਰੁ ॥
अंतु न जापै कीता आकारु ॥

सृष्टस्य जगतः सीमाः न प्रतीयन्ते ।

ਅੰਤੁ ਨ ਜਾਪੈ ਪਾਰਾਵਾਰੁ ॥
अंतु न जापै पारावारु ॥

इह परं च तस्य सीमाः न प्रतीयन्ते ।

ਅੰਤ ਕਾਰਣਿ ਕੇਤੇ ਬਿਲਲਾਹਿ ॥
अंत कारणि केते बिललाहि ॥

तस्य सीमां ज्ञातुं बहवः संघर्षं कुर्वन्ति,

ਤਾ ਕੇ ਅੰਤ ਨ ਪਾਏ ਜਾਹਿ ॥
ता के अंत न पाए जाहि ॥

किन्तु तस्य सीमाः न लभ्यन्ते।

ਏਹੁ ਅੰਤੁ ਨ ਜਾਣੈ ਕੋਇ ॥
एहु अंतु न जाणै कोइ ॥

एताः सीमाः कोऽपि ज्ञातुं न शक्नोति।

ਬਹੁਤਾ ਕਹੀਐ ਬਹੁਤਾ ਹੋਇ ॥
बहुता कहीऐ बहुता होइ ॥

यथा यथा तेषां विषये वदसि तावत् अधिकं वक्तुं अवशिष्टम् अस्ति।

ਵਡਾ ਸਾਹਿਬੁ ਊਚਾ ਥਾਉ ॥
वडा साहिबु ऊचा थाउ ॥

महान् गुरुः, उच्चः तस्य स्वर्गगृहम्।

ਊਚੇ ਉਪਰਿ ਊਚਾ ਨਾਉ ॥
ऊचे उपरि ऊचा नाउ ॥

उच्चतमः सर्वेभ्यः उपरि तस्य नाम अस्ति।