जपु जी साहिब

(पुटः: 10)


ਨਾਨਕ ਹੁਕਮੀ ਆਵਹੁ ਜਾਹੁ ॥੨੦॥
नानक हुकमी आवहु जाहु ॥२०॥

हे नानक, ईश्वरस्य आज्ञायाः हुकमेण वयं पुनर्जन्मेन आगच्छामः गच्छामः च। ||२०||

ਤੀਰਥੁ ਤਪੁ ਦਇਆ ਦਤੁ ਦਾਨੁ ॥
तीरथु तपु दइआ दतु दानु ॥

तीर्थयात्राः तपः अनुशासनं करुणा दानं च

ਜੇ ਕੋ ਪਾਵੈ ਤਿਲ ਕਾ ਮਾਨੁ ॥
जे को पावै तिल का मानु ॥

एते स्वयमेव पुण्यस्य किञ्चित् भागमात्रं आनयन्ति।

ਸੁਣਿਆ ਮੰਨਿਆ ਮਨਿ ਕੀਤਾ ਭਾਉ ॥
सुणिआ मंनिआ मनि कीता भाउ ॥

शृण्वन् विश्वास्य च प्रेम्णा विनयेन मनसि च ।

ਅੰਤਰਗਤਿ ਤੀਰਥਿ ਮਲਿ ਨਾਉ ॥
अंतरगति तीरथि मलि नाउ ॥

नामेन शुद्धं कुरु, गहने पवित्रे तीर्थे।

ਸਭਿ ਗੁਣ ਤੇਰੇ ਮੈ ਨਾਹੀ ਕੋਇ ॥
सभि गुण तेरे मै नाही कोइ ॥

सर्वे गुणाः तव भगवन् न मे कश्चित्।

ਵਿਣੁ ਗੁਣ ਕੀਤੇ ਭਗਤਿ ਨ ਹੋਇ ॥
विणु गुण कीते भगति न होइ ॥

गुणं विना भक्तिपूजा न विद्यते।

ਸੁਅਸਤਿ ਆਥਿ ਬਾਣੀ ਬਰਮਾਉ ॥
सुअसति आथि बाणी बरमाउ ॥

विश्वेश्वरं तस्य वचनं ब्रह्माणं प्रजापतिं नमामि।

ਸਤਿ ਸੁਹਾਣੁ ਸਦਾ ਮਨਿ ਚਾਉ ॥
सति सुहाणु सदा मनि चाउ ॥

सः सुन्दरः सत्यः सनातनः आनन्ददायकः अस्ति।

ਕਵਣੁ ਸੁ ਵੇਲਾ ਵਖਤੁ ਕਵਣੁ ਕਵਣ ਥਿਤਿ ਕਵਣੁ ਵਾਰੁ ॥
कवणु सु वेला वखतु कवणु कवण थिति कवणु वारु ॥

सः कालः कः आसीत्, सः क्षणः कः आसीत् ? तत् दिवसं किम् आसीत्, सा च तिथयः का आसीत् ?

ਕਵਣਿ ਸਿ ਰੁਤੀ ਮਾਹੁ ਕਵਣੁ ਜਿਤੁ ਹੋਆ ਆਕਾਰੁ ॥
कवणि सि रुती माहु कवणु जितु होआ आकारु ॥

सः ऋतुः कः आसीत्, सः मासः कः आसीत्, यदा विश्वस्य निर्माणं जातम् ।

ਵੇਲ ਨ ਪਾਈਆ ਪੰਡਤੀ ਜਿ ਹੋਵੈ ਲੇਖੁ ਪੁਰਾਣੁ ॥
वेल न पाईआ पंडती जि होवै लेखु पुराणु ॥

पुराणेषु लिखितोऽपि तत्कालं न लभन्ते पण्डिताः धर्मविदः।

ਵਖਤੁ ਨ ਪਾਇਓ ਕਾਦੀਆ ਜਿ ਲਿਖਨਿ ਲੇਖੁ ਕੁਰਾਣੁ ॥
वखतु न पाइओ कादीआ जि लिखनि लेखु कुराणु ॥

सः समयः कुरान्-अध्ययनं कुर्वन्तः काजी-जनाः न ज्ञायन्ते ।

ਥਿਤਿ ਵਾਰੁ ਨਾ ਜੋਗੀ ਜਾਣੈ ਰੁਤਿ ਮਾਹੁ ਨਾ ਕੋਈ ॥
थिति वारु ना जोगी जाणै रुति माहु ना कोई ॥

दिनं तिथ्यं च योगिनां न ज्ञायते न मासः ऋतुः ।

ਜਾ ਕਰਤਾ ਸਿਰਠੀ ਕਉ ਸਾਜੇ ਆਪੇ ਜਾਣੈ ਸੋਈ ॥
जा करता सिरठी कउ साजे आपे जाणै सोई ॥

प्रजापतिः योऽयं सृष्टिं सृष्टि-मात्रं स्वयं जानाति।

ਕਿਵ ਕਰਿ ਆਖਾ ਕਿਵ ਸਾਲਾਹੀ ਕਿਉ ਵਰਨੀ ਕਿਵ ਜਾਣਾ ॥
किव करि आखा किव सालाही किउ वरनी किव जाणा ॥

कथं तस्य विषये वक्तुं शक्नुमः ? कथं तं स्तुविष्यामः ? कथं तस्य वर्णनं कर्तुं शक्नुमः ? कथं तं ज्ञातुं शक्नुमः ?

ਨਾਨਕ ਆਖਣਿ ਸਭੁ ਕੋ ਆਖੈ ਇਕ ਦੂ ਇਕੁ ਸਿਆਣਾ ॥
नानक आखणि सभु को आखै इक दू इकु सिआणा ॥

तं नानक ब्रूते सर्वे, प्रत्येकं शेषेभ्यः बुद्धिमान्।

ਵਡਾ ਸਾਹਿਬੁ ਵਡੀ ਨਾਈ ਕੀਤਾ ਜਾ ਕਾ ਹੋਵੈ ॥
वडा साहिबु वडी नाई कीता जा का होवै ॥

महान् गुरुः, महत् तस्य नाम। यत्किमपि भवति तत् तस्य इच्छानुसारम्।

ਨਾਨਕ ਜੇ ਕੋ ਆਪੌ ਜਾਣੈ ਅਗੈ ਗਇਆ ਨ ਸੋਹੈ ॥੨੧॥
नानक जे को आपौ जाणै अगै गइआ न सोहै ॥२१॥

नानक सर्वं ज्ञातुमित्यत्र न अलङ्कृतो लोके । ||२१||

ਪਾਤਾਲਾ ਪਾਤਾਲ ਲਖ ਆਗਾਸਾ ਆਗਾਸ ॥
पाताला पाताल लख आगासा आगास ॥

पातालानां अधः पातालानां, उपरि स्वर्गलोकशतसहस्राणि च सन्ति ।