हे नानक, ईश्वरस्य आज्ञायाः हुकमेण वयं पुनर्जन्मेन आगच्छामः गच्छामः च। ||२०||
तीर्थयात्राः तपः अनुशासनं करुणा दानं च
एते स्वयमेव पुण्यस्य किञ्चित् भागमात्रं आनयन्ति।
शृण्वन् विश्वास्य च प्रेम्णा विनयेन मनसि च ।
नामेन शुद्धं कुरु, गहने पवित्रे तीर्थे।
सर्वे गुणाः तव भगवन् न मे कश्चित्।
गुणं विना भक्तिपूजा न विद्यते।
विश्वेश्वरं तस्य वचनं ब्रह्माणं प्रजापतिं नमामि।
सः सुन्दरः सत्यः सनातनः आनन्ददायकः अस्ति।
सः कालः कः आसीत्, सः क्षणः कः आसीत् ? तत् दिवसं किम् आसीत्, सा च तिथयः का आसीत् ?
सः ऋतुः कः आसीत्, सः मासः कः आसीत्, यदा विश्वस्य निर्माणं जातम् ।
पुराणेषु लिखितोऽपि तत्कालं न लभन्ते पण्डिताः धर्मविदः।
सः समयः कुरान्-अध्ययनं कुर्वन्तः काजी-जनाः न ज्ञायन्ते ।
दिनं तिथ्यं च योगिनां न ज्ञायते न मासः ऋतुः ।
प्रजापतिः योऽयं सृष्टिं सृष्टि-मात्रं स्वयं जानाति।
कथं तस्य विषये वक्तुं शक्नुमः ? कथं तं स्तुविष्यामः ? कथं तस्य वर्णनं कर्तुं शक्नुमः ? कथं तं ज्ञातुं शक्नुमः ?
तं नानक ब्रूते सर्वे, प्रत्येकं शेषेभ्यः बुद्धिमान्।
महान् गुरुः, महत् तस्य नाम। यत्किमपि भवति तत् तस्य इच्छानुसारम्।
नानक सर्वं ज्ञातुमित्यत्र न अलङ्कृतो लोके । ||२१||
पातालानां अधः पातालानां, उपरि स्वर्गलोकशतसहस्राणि च सन्ति ।