वचनात्, भवतः महिमागीतानि गायन्ती आध्यात्मिकप्रज्ञा आगच्छति।
वचनात्, लिखितं च उक्तं च वचनं स्तोत्रं च आगच्छन्ति।
वचनात्, नियतिः आगच्छति, ललाटे लिखितः।
यस्तु एतानि दैववचनानि लिखितवान्-न तस्य ललाटे न वचनानि लिखितानि।
यथा सः नियमयति तथा वयं प्राप्नुमः।
सृष्टं विश्वं तव नाम्नव्यक्तिः ।
तव नाम्ना विना स्थानं सर्वथा नास्ति ।
भवतः सृजनात्मकशक्तिं कथं वर्णयितुं शक्नोमि ?
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च । ||१९||
हस्तौ च पादौ च मलिनौ यदा ।
जलं मलं प्रक्षालितुं शक्नोति।
यदा वस्त्रं मलिनं भवति मूत्रेण कलङ्कितं च ।
साबुनेन तान् स्वच्छान् प्रक्षालितुं शक्यते।
यदा तु बुद्धिः पापेन कलङ्किता दूषिता च ।
नामप्रेमेण एव शुद्धं कर्तुं शक्यते।
न वचनमात्रेण गुणदोषाः आगच्छन्ति;
पुनः पुनः कृतानि कर्माणि आत्मनः उपरि उत्कीर्णानि भवन्ति।
त्वं यत् रोपयसि तत् लभसे।