जपु जी साहिब

(पुटः: 9)


ਅਖਰੀ ਗਿਆਨੁ ਗੀਤ ਗੁਣ ਗਾਹ ॥
अखरी गिआनु गीत गुण गाह ॥

वचनात्, भवतः महिमागीतानि गायन्ती आध्यात्मिकप्रज्ञा आगच्छति।

ਅਖਰੀ ਲਿਖਣੁ ਬੋਲਣੁ ਬਾਣਿ ॥
अखरी लिखणु बोलणु बाणि ॥

वचनात्, लिखितं च उक्तं च वचनं स्तोत्रं च आगच्छन्ति।

ਅਖਰਾ ਸਿਰਿ ਸੰਜੋਗੁ ਵਖਾਣਿ ॥
अखरा सिरि संजोगु वखाणि ॥

वचनात्, नियतिः आगच्छति, ललाटे लिखितः।

ਜਿਨਿ ਏਹਿ ਲਿਖੇ ਤਿਸੁ ਸਿਰਿ ਨਾਹਿ ॥
जिनि एहि लिखे तिसु सिरि नाहि ॥

यस्तु एतानि दैववचनानि लिखितवान्-न तस्य ललाटे न वचनानि लिखितानि।

ਜਿਵ ਫੁਰਮਾਏ ਤਿਵ ਤਿਵ ਪਾਹਿ ॥
जिव फुरमाए तिव तिव पाहि ॥

यथा सः नियमयति तथा वयं प्राप्नुमः।

ਜੇਤਾ ਕੀਤਾ ਤੇਤਾ ਨਾਉ ॥
जेता कीता तेता नाउ ॥

सृष्टं विश्वं तव नाम्नव्यक्तिः ।

ਵਿਣੁ ਨਾਵੈ ਨਾਹੀ ਕੋ ਥਾਉ ॥
विणु नावै नाही को थाउ ॥

तव नाम्ना विना स्थानं सर्वथा नास्ति ।

ਕੁਦਰਤਿ ਕਵਣ ਕਹਾ ਵੀਚਾਰੁ ॥
कुदरति कवण कहा वीचारु ॥

भवतः सृजनात्मकशक्तिं कथं वर्णयितुं शक्नोमि ?

ਵਾਰਿਆ ਨ ਜਾਵਾ ਏਕ ਵਾਰ ॥
वारिआ न जावा एक वार ॥

न सकृदपि तव यज्ञः भवितुमर्हति ।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸਾਈ ਭਲੀ ਕਾਰ ॥
जो तुधु भावै साई भली कार ॥

यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।

ਤੂ ਸਦਾ ਸਲਾਮਤਿ ਨਿਰੰਕਾਰ ॥੧੯॥
तू सदा सलामति निरंकार ॥१९॥

त्वं नित्यं निराकारं च । ||१९||

ਭਰੀਐ ਹਥੁ ਪੈਰੁ ਤਨੁ ਦੇਹ ॥
भरीऐ हथु पैरु तनु देह ॥

हस्तौ च पादौ च मलिनौ यदा ।

ਪਾਣੀ ਧੋਤੈ ਉਤਰਸੁ ਖੇਹ ॥
पाणी धोतै उतरसु खेह ॥

जलं मलं प्रक्षालितुं शक्नोति।

ਮੂਤ ਪਲੀਤੀ ਕਪੜੁ ਹੋਇ ॥
मूत पलीती कपड़ु होइ ॥

यदा वस्त्रं मलिनं भवति मूत्रेण कलङ्कितं च ।

ਦੇ ਸਾਬੂਣੁ ਲਈਐ ਓਹੁ ਧੋਇ ॥
दे साबूणु लईऐ ओहु धोइ ॥

साबुनेन तान् स्वच्छान् प्रक्षालितुं शक्यते।

ਭਰੀਐ ਮਤਿ ਪਾਪਾ ਕੈ ਸੰਗਿ ॥
भरीऐ मति पापा कै संगि ॥

यदा तु बुद्धिः पापेन कलङ्किता दूषिता च ।

ਓਹੁ ਧੋਪੈ ਨਾਵੈ ਕੈ ਰੰਗਿ ॥
ओहु धोपै नावै कै रंगि ॥

नामप्रेमेण एव शुद्धं कर्तुं शक्यते।

ਪੁੰਨੀ ਪਾਪੀ ਆਖਣੁ ਨਾਹਿ ॥
पुंनी पापी आखणु नाहि ॥

न वचनमात्रेण गुणदोषाः आगच्छन्ति;

ਕਰਿ ਕਰਿ ਕਰਣਾ ਲਿਖਿ ਲੈ ਜਾਹੁ ॥
करि करि करणा लिखि लै जाहु ॥

पुनः पुनः कृतानि कर्माणि आत्मनः उपरि उत्कीर्णानि भवन्ति।

ਆਪੇ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਹੁ ॥
आपे बीजि आपे ही खाहु ॥

त्वं यत् रोपयसि तत् लभसे।