भवतः सृजनात्मकशक्तिः कथं वर्णयितुं शक्यते ?
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च । ||१७||
असंख्यमूर्खाः, अज्ञानेन अन्धाः।
असंख्याकाः चोराः गबकाः च।
असंख्यं बलात् स्वेच्छां आरोपयन्ति।
असंख्यच्छेदकण्ठाः निर्दयहन्तारः च।
असंख्याकाः पापिनः ये पापं कुर्वन्ति।
असंख्यमृषावादिनः, अनृते नष्टाः भ्रमन्तः।
असंख्याकाः कृपणाः, मलं राशनरूपेण खादन्तः।
असंख्याकाः निन्दकाः, स्वस्य मूर्खदोषस्य भारं शिरसि वहन्तः।
नानकः नीचानां स्थितिं वर्णयति।
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च । ||१८||
असंख्यनामानि, असंख्यस्थानानि।
दुर्गमाः, अगम्याः, असंख्याः आकाशाः।
असंख्यातान् आह्वयितुं अपि शिरसि भारं वहितुं भवति।
वचनात्, नाम आगच्छति; वचनात्, भवतः स्तुतिः आगच्छति।