जपु जी साहिब

(पुटः: 7)


ਜੀਅ ਜਾਤਿ ਰੰਗਾ ਕੇ ਨਾਵ ॥
जीअ जाति रंगा के नाव ॥

नाम्ना वर्णाः च भूतानां विविधजातीयानां

ਸਭਨਾ ਲਿਖਿਆ ਵੁੜੀ ਕਲਾਮ ॥
सभना लिखिआ वुड़ी कलाम ॥

सर्वे ईश्वरस्य नित्यप्रवाहकलमेण अभिलेखिताः आसन्।

ਏਹੁ ਲੇਖਾ ਲਿਖਿ ਜਾਣੈ ਕੋਇ ॥
एहु लेखा लिखि जाणै कोइ ॥

एतत् विवरणं कः लिखितुं जानाति ?

ਲੇਖਾ ਲਿਖਿਆ ਕੇਤਾ ਹੋਇ ॥
लेखा लिखिआ केता होइ ॥

कल्पयतु यत् एतत् कियत् विशालं ग्रन्थं गृह्णीयात्!

ਕੇਤਾ ਤਾਣੁ ਸੁਆਲਿਹੁ ਰੂਪੁ ॥
केता ताणु सुआलिहु रूपु ॥

का शक्तिः ! किं मनोहरं सौन्दर्यम् !

ਕੇਤੀ ਦਾਤਿ ਜਾਣੈ ਕੌਣੁ ਕੂਤੁ ॥
केती दाति जाणै कौणु कूतु ॥

किं च उपहाराः ! तेषां विस्तारं के ज्ञातुं शक्नोति ?

ਕੀਤਾ ਪਸਾਉ ਏਕੋ ਕਵਾਉ ॥
कीता पसाउ एको कवाउ ॥

भवता एकेन शब्देन ब्रह्माण्डस्य विशालः विस्तारः निर्मितः!

ਤਿਸ ਤੇ ਹੋਏ ਲਖ ਦਰੀਆਉ ॥
तिस ते होए लख दरीआउ ॥

शतसहस्राणि नद्यः प्रवहितुं आरब्धाः ।

ਕੁਦਰਤਿ ਕਵਣ ਕਹਾ ਵੀਚਾਰੁ ॥
कुदरति कवण कहा वीचारु ॥

भवतः सृजनात्मकशक्तिः कथं वर्णयितुं शक्यते ?

ਵਾਰਿਆ ਨ ਜਾਵਾ ਏਕ ਵਾਰ ॥
वारिआ न जावा एक वार ॥

न सकृदपि तव यज्ञः भवितुमर्हति ।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸਾਈ ਭਲੀ ਕਾਰ ॥
जो तुधु भावै साई भली कार ॥

यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।

ਤੂ ਸਦਾ ਸਲਾਮਤਿ ਨਿਰੰਕਾਰ ॥੧੬॥
तू सदा सलामति निरंकार ॥१६॥

त्वं नित्यं निराकारं च ! ||१६||

ਅਸੰਖ ਜਪ ਅਸੰਖ ਭਾਉ ॥
असंख जप असंख भाउ ॥

असंख्य ध्यानानि, असंख्य प्रेम।

ਅਸੰਖ ਪੂਜਾ ਅਸੰਖ ਤਪ ਤਾਉ ॥
असंख पूजा असंख तप ताउ ॥

असंख्य पूजा सेवा, असंख्य तपस्वी अनुशासन।

ਅਸੰਖ ਗਰੰਥ ਮੁਖਿ ਵੇਦ ਪਾਠ ॥
असंख गरंथ मुखि वेद पाठ ॥

असंख्यशास्त्राणि, वेदानां च संस्कारपाठाः |

ਅਸੰਖ ਜੋਗ ਮਨਿ ਰਹਹਿ ਉਦਾਸ ॥
असंख जोग मनि रहहि उदास ॥

असंख्ययोगिनः, येषां मनः संसारविरक्तं तिष्ठति।

ਅਸੰਖ ਭਗਤ ਗੁਣ ਗਿਆਨ ਵੀਚਾਰ ॥
असंख भगत गुण गिआन वीचार ॥

असंख्याकाः भक्ताः भगवतः प्रज्ञां गुणान् च चिन्तयन्ति।

ਅਸੰਖ ਸਤੀ ਅਸੰਖ ਦਾਤਾਰ ॥
असंख सती असंख दातार ॥

असंख्य पवित्राः, असंख्याताः दातारः।

ਅਸੰਖ ਸੂਰ ਮੁਹ ਭਖ ਸਾਰ ॥
असंख सूर मुह भख सार ॥

असंख्यवीराः आध्यात्मिकयोद्धाः, ये युद्धे आक्रमणस्य भारं वहन्ति (ये मुखेन इस्पातं खादन्ति)।

ਅਸੰਖ ਮੋਨਿ ਲਿਵ ਲਾਇ ਤਾਰ ॥
असंख मोनि लिव लाइ तार ॥

असंख्याकाः मौनऋषयः स्वप्रेमतारं स्पन्दन्तः |