नाम्ना वर्णाः च भूतानां विविधजातीयानां
सर्वे ईश्वरस्य नित्यप्रवाहकलमेण अभिलेखिताः आसन्।
एतत् विवरणं कः लिखितुं जानाति ?
कल्पयतु यत् एतत् कियत् विशालं ग्रन्थं गृह्णीयात्!
का शक्तिः ! किं मनोहरं सौन्दर्यम् !
किं च उपहाराः ! तेषां विस्तारं के ज्ञातुं शक्नोति ?
भवता एकेन शब्देन ब्रह्माण्डस्य विशालः विस्तारः निर्मितः!
शतसहस्राणि नद्यः प्रवहितुं आरब्धाः ।
भवतः सृजनात्मकशक्तिः कथं वर्णयितुं शक्यते ?
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च ! ||१६||
असंख्य ध्यानानि, असंख्य प्रेम।
असंख्य पूजा सेवा, असंख्य तपस्वी अनुशासन।
असंख्यशास्त्राणि, वेदानां च संस्कारपाठाः |
असंख्ययोगिनः, येषां मनः संसारविरक्तं तिष्ठति।
असंख्याकाः भक्ताः भगवतः प्रज्ञां गुणान् च चिन्तयन्ति।
असंख्य पवित्राः, असंख्याताः दातारः।
असंख्यवीराः आध्यात्मिकयोद्धाः, ये युद्धे आक्रमणस्य भारं वहन्ति (ये मुखेन इस्पातं खादन्ति)।
असंख्याकाः मौनऋषयः स्वप्रेमतारं स्पन्दन्तः |