जपु जी साहिब

(पुटः: 6)


ਐਸਾ ਨਾਮੁ ਨਿਰੰਜਨੁ ਹੋਇ ॥
ऐसा नामु निरंजनु होइ ॥

तादृशं नाम अमलेश्वरस्य।

ਜੇ ਕੋ ਮੰਨਿ ਜਾਣੈ ਮਨਿ ਕੋਇ ॥੧੪॥
जे को मंनि जाणै मनि कोइ ॥१४॥

श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१४||

ਮੰਨੈ ਪਾਵਹਿ ਮੋਖੁ ਦੁਆਰੁ ॥
मंनै पावहि मोखु दुआरु ॥

विश्वासिनः मुक्तिद्वारं प्राप्नुवन्ति।

ਮੰਨੈ ਪਰਵਾਰੈ ਸਾਧਾਰੁ ॥
मंनै परवारै साधारु ॥

विश्वासिनः स्वपरिवारं सम्बन्धान् च उत्थापयन्ति, मोचयन्ति च।

ਮੰਨੈ ਤਰੈ ਤਾਰੇ ਗੁਰੁ ਸਿਖ ॥
मंनै तरै तारे गुरु सिख ॥

विश्वासिनः उद्धारिताः भवन्ति, गुरुस्य सिक्खैः सह पारं वहन्ति च।

ਮੰਨੈ ਨਾਨਕ ਭਵਹਿ ਨ ਭਿਖ ॥
मंनै नानक भवहि न भिख ॥

श्रद्धाश्च नानक भिक्षाटनं न भ्रमन्ति।

ਐਸਾ ਨਾਮੁ ਨਿਰੰਜਨੁ ਹੋਇ ॥
ऐसा नामु निरंजनु होइ ॥

तादृशं नाम अमलेश्वरस्य।

ਜੇ ਕੋ ਮੰਨਿ ਜਾਣੈ ਮਨਿ ਕੋਇ ॥੧੫॥
जे को मंनि जाणै मनि कोइ ॥१५॥

श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१५||

ਪੰਚ ਪਰਵਾਣ ਪੰਚ ਪਰਧਾਨੁ ॥
पंच परवाण पंच परधानु ॥

चयनिताः स्वचयनिताः स्वीकृताः अनुमोदिताः च भवन्ति।

ਪੰਚੇ ਪਾਵਹਿ ਦਰਗਹਿ ਮਾਨੁ ॥
पंचे पावहि दरगहि मानु ॥

चयनिताः भगवतः प्राङ्गणे सम्मानिताः भवन्ति।

ਪੰਚੇ ਸੋਹਹਿ ਦਰਿ ਰਾਜਾਨੁ ॥
पंचे सोहहि दरि राजानु ॥

चिताः राजप्राङ्गणेषु सुन्दराः दृश्यन्ते।

ਪੰਚਾ ਕਾ ਗੁਰੁ ਏਕੁ ਧਿਆਨੁ ॥
पंचा का गुरु एकु धिआनु ॥

चिताः गुरुं एकचित्तं ध्यायन्ति।

ਜੇ ਕੋ ਕਹੈ ਕਰੈ ਵੀਚਾਰੁ ॥
जे को कहै करै वीचारु ॥

कियत् अपि कश्चित् तान् व्याख्यातुं वर्णयितुं च प्रयतते ।

ਕਰਤੇ ਕੈ ਕਰਣੈ ਨਾਹੀ ਸੁਮਾਰੁ ॥
करते कै करणै नाही सुमारु ॥

प्रजापतिस्य कर्माणि गणयितुं न शक्यन्ते।

ਧੌਲੁ ਧਰਮੁ ਦਇਆ ਕਾ ਪੂਤੁ ॥
धौलु धरमु दइआ का पूतु ॥

पौराणिकः वृषभः धर्मः करुणासुतः;

ਸੰਤੋਖੁ ਥਾਪਿ ਰਖਿਆ ਜਿਨਿ ਸੂਤਿ ॥
संतोखु थापि रखिआ जिनि सूति ॥

एतदेव धैर्यपूर्वकं पृथिवीं स्वस्थाने धारयति।

ਜੇ ਕੋ ਬੁਝੈ ਹੋਵੈ ਸਚਿਆਰੁ ॥
जे को बुझै होवै सचिआरु ॥

य इदम् अवगच्छति सः सत्यवादी भवति।

ਧਵਲੈ ਉਪਰਿ ਕੇਤਾ ਭਾਰੁ ॥
धवलै उपरि केता भारु ॥

वृषभस्य उपरि किं महत् भारं वर्तते !

ਧਰਤੀ ਹੋਰੁ ਪਰੈ ਹੋਰੁ ਹੋਰੁ ॥
धरती होरु परै होरु होरु ॥

अस्मात् लोकात् परं एतावन्तः लोकाः-एतावन्तः अतीव!

ਤਿਸ ਤੇ ਭਾਰੁ ਤਲੈ ਕਵਣੁ ਜੋਰੁ ॥
तिस ते भारु तलै कवणु जोरु ॥

का शक्तिः तान् धारयति, तेषां भारं च धारयति?