तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१४||
विश्वासिनः मुक्तिद्वारं प्राप्नुवन्ति।
विश्वासिनः स्वपरिवारं सम्बन्धान् च उत्थापयन्ति, मोचयन्ति च।
विश्वासिनः उद्धारिताः भवन्ति, गुरुस्य सिक्खैः सह पारं वहन्ति च।
श्रद्धाश्च नानक भिक्षाटनं न भ्रमन्ति।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१५||
चयनिताः स्वचयनिताः स्वीकृताः अनुमोदिताः च भवन्ति।
चयनिताः भगवतः प्राङ्गणे सम्मानिताः भवन्ति।
चिताः राजप्राङ्गणेषु सुन्दराः दृश्यन्ते।
चिताः गुरुं एकचित्तं ध्यायन्ति।
कियत् अपि कश्चित् तान् व्याख्यातुं वर्णयितुं च प्रयतते ।
प्रजापतिस्य कर्माणि गणयितुं न शक्यन्ते।
पौराणिकः वृषभः धर्मः करुणासुतः;
एतदेव धैर्यपूर्वकं पृथिवीं स्वस्थाने धारयति।
य इदम् अवगच्छति सः सत्यवादी भवति।
वृषभस्य उपरि किं महत् भारं वर्तते !
अस्मात् लोकात् परं एतावन्तः लोकाः-एतावन्तः अतीव!
का शक्तिः तान् धारयति, तेषां भारं च धारयति?