जपु जी साहिब

(पुटः: 5)


ਸੁਣਿਐ ਅੰਧੇ ਪਾਵਹਿ ਰਾਹੁ ॥
सुणिऐ अंधे पावहि राहु ॥

शृण्वन्-अन्धाः अपि मार्गं विन्दन्ति।

ਸੁਣਿਐ ਹਾਥ ਹੋਵੈ ਅਸਗਾਹੁ ॥
सुणिऐ हाथ होवै असगाहु ॥

श्रवण-अप्राप्यः भवतः ग्रहणे आगच्छति।

ਨਾਨਕ ਭਗਤਾ ਸਦਾ ਵਿਗਾਸੁ ॥
नानक भगता सदा विगासु ॥

नानक भक्ताः सदा आनन्दे भवन्ति।

ਸੁਣਿਐ ਦੂਖ ਪਾਪ ਕਾ ਨਾਸੁ ॥੧੧॥
सुणिऐ दूख पाप का नासु ॥११॥

श्रवण-दुःखं पापं च मेट्यते। ||११||

ਮੰਨੇ ਕੀ ਗਤਿ ਕਹੀ ਨ ਜਾਇ ॥
मंने की गति कही न जाइ ॥

श्रद्धालुनां स्थितिः वर्णयितुं न शक्यते।

ਜੇ ਕੋ ਕਹੈ ਪਿਛੈ ਪਛੁਤਾਇ ॥
जे को कहै पिछै पछुताइ ॥

इति वर्णयितुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।

ਕਾਗਦਿ ਕਲਮ ਨ ਲਿਖਣਹਾਰੁ ॥
कागदि कलम न लिखणहारु ॥

न कागदं न कलमं न लेखकः

ਮੰਨੇ ਕਾ ਬਹਿ ਕਰਨਿ ਵੀਚਾਰੁ ॥
मंने का बहि करनि वीचारु ॥

विश्वासिनां स्थितिं अभिलेखयितुं शक्नोति।

ਐਸਾ ਨਾਮੁ ਨਿਰੰਜਨੁ ਹੋਇ ॥
ऐसा नामु निरंजनु होइ ॥

तादृशं नाम अमलेश्वरस्य।

ਜੇ ਕੋ ਮੰਨਿ ਜਾਣੈ ਮਨਿ ਕੋਇ ॥੧੨॥
जे को मंनि जाणै मनि कोइ ॥१२॥

श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१२||

ਮੰਨੈ ਸੁਰਤਿ ਹੋਵੈ ਮਨਿ ਬੁਧਿ ॥
मंनै सुरति होवै मनि बुधि ॥

विश्वासिनां सहजजागरूकता बुद्धिः च भवति।

ਮੰਨੈ ਸਗਲ ਭਵਣ ਕੀ ਸੁਧਿ ॥
मंनै सगल भवण की सुधि ॥

श्रद्धालुः सर्वलोकान् क्षेत्रान् च जानन्ति।

ਮੰਨੈ ਮੁਹਿ ਚੋਟਾ ਨਾ ਖਾਇ ॥
मंनै मुहि चोटा ना खाइ ॥

विश्वासिनः कदापि मुखं पारं न प्रहृताः भविष्यन्ति।

ਮੰਨੈ ਜਮ ਕੈ ਸਾਥਿ ਨ ਜਾਇ ॥
मंनै जम कै साथि न जाइ ॥

विश्वासिनां मृत्युदूतेन सह गन्तुं न प्रयोजनम्।

ਐਸਾ ਨਾਮੁ ਨਿਰੰਜਨੁ ਹੋਇ ॥
ऐसा नामु निरंजनु होइ ॥

तादृशं नाम अमलेश्वरस्य।

ਜੇ ਕੋ ਮੰਨਿ ਜਾਣੈ ਮਨਿ ਕੋਇ ॥੧੩॥
जे को मंनि जाणै मनि कोइ ॥१३॥

श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१३||

ਮੰਨੈ ਮਾਰਗਿ ਠਾਕ ਨ ਪਾਇ ॥
मंनै मारगि ठाक न पाइ ॥

विश्वासिनां मार्गः कदापि न निरुद्धः भविष्यति।

ਮੰਨੈ ਪਤਿ ਸਿਉ ਪਰਗਟੁ ਜਾਇ ॥
मंनै पति सिउ परगटु जाइ ॥

श्रद्धालुः मानेन यशः च प्रयास्यति।

ਮੰਨੈ ਮਗੁ ਨ ਚਲੈ ਪੰਥੁ ॥
मंनै मगु न चलै पंथु ॥

श्रद्धालुः शून्यधर्मानुष्ठानं न अनुवर्तन्ते।

ਮੰਨੈ ਧਰਮ ਸੇਤੀ ਸਨਬੰਧੁ ॥
मंनै धरम सेती सनबंधु ॥

श्रद्धालुः धर्मे दृढतया बद्धाः सन्ति।