शृण्वन्-अन्धाः अपि मार्गं विन्दन्ति।
श्रवण-अप्राप्यः भवतः ग्रहणे आगच्छति।
नानक भक्ताः सदा आनन्दे भवन्ति।
श्रवण-दुःखं पापं च मेट्यते। ||११||
श्रद्धालुनां स्थितिः वर्णयितुं न शक्यते।
इति वर्णयितुं प्रयतते प्रयत्नेन पश्चातापं करिष्यति ।
न कागदं न कलमं न लेखकः
विश्वासिनां स्थितिं अभिलेखयितुं शक्नोति।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१२||
विश्वासिनां सहजजागरूकता बुद्धिः च भवति।
श्रद्धालुः सर्वलोकान् क्षेत्रान् च जानन्ति।
विश्वासिनः कदापि मुखं पारं न प्रहृताः भविष्यन्ति।
विश्वासिनां मृत्युदूतेन सह गन्तुं न प्रयोजनम्।
तादृशं नाम अमलेश्वरस्य।
श्रद्धायुक्त एव तादृशं मनःस्थितिं ज्ञायते । ||१३||
विश्वासिनां मार्गः कदापि न निरुद्धः भविष्यति।
श्रद्धालुः मानेन यशः च प्रयास्यति।
श्रद्धालुः शून्यधर्मानुष्ठानं न अनुवर्तन्ते।
श्रद्धालुः धर्मे दृढतया बद्धाः सन्ति।