जपु जी साहिब

(पुटः: 4)


ਸੁਣਿਐ ਸਿਧ ਪੀਰ ਸੁਰਿ ਨਾਥ ॥
सुणिऐ सिध पीर सुरि नाथ ॥

श्रवण-सिद्धा अध्यात्मा गुरु वीर योद्धा योगगुरू।

ਸੁਣਿਐ ਧਰਤਿ ਧਵਲ ਆਕਾਸ ॥
सुणिऐ धरति धवल आकास ॥

शृण्वन्-पृथिवी, तस्याः समर्थनं च आकाशी ईथराः।

ਸੁਣਿਐ ਦੀਪ ਲੋਅ ਪਾਤਾਲ ॥
सुणिऐ दीप लोअ पाताल ॥

शृण्वन्-सागराः, लोकभूमिः, पातालस्य अधः प्रदेशाः च।

ਸੁਣਿਐ ਪੋਹਿ ਨ ਸਕੈ ਕਾਲੁ ॥
सुणिऐ पोहि न सकै कालु ॥

श्रवण-मृत्युः त्वां स्पृशितुं अपि न शक्नोति।

ਨਾਨਕ ਭਗਤਾ ਸਦਾ ਵਿਗਾਸੁ ॥
नानक भगता सदा विगासु ॥

नानक भक्ताः सदा आनन्दे भवन्ति।

ਸੁਣਿਐ ਦੂਖ ਪਾਪ ਕਾ ਨਾਸੁ ॥੮॥
सुणिऐ दूख पाप का नासु ॥८॥

श्रवण-दुःखं पापं च मेट्यते। ||८||

ਸੁਣਿਐ ਈਸਰੁ ਬਰਮਾ ਇੰਦੁ ॥
सुणिऐ ईसरु बरमा इंदु ॥

श्रोत-शिवं ब्रह्मा इन्द्रं च।

ਸੁਣਿਐ ਮੁਖਿ ਸਾਲਾਹਣ ਮੰਦੁ ॥
सुणिऐ मुखि सालाहण मंदु ॥

श्रोता-दुर्मुखाः अपि तं स्तुवन्ति।

ਸੁਣਿਐ ਜੋਗ ਜੁਗਤਿ ਤਨਿ ਭੇਦ ॥
सुणिऐ जोग जुगति तनि भेद ॥

श्रवण-योग-प्रौद्योगिक्याः शरीरस्य रहस्यं च।

ਸੁਣਿਐ ਸਾਸਤ ਸਿਮ੍ਰਿਤਿ ਵੇਦ ॥
सुणिऐ सासत सिम्रिति वेद ॥

श्रवण-शास्त्राणि सिमृतानि वेदानि च।

ਨਾਨਕ ਭਗਤਾ ਸਦਾ ਵਿਗਾਸੁ ॥
नानक भगता सदा विगासु ॥

नानक भक्ताः सदा आनन्दे भवन्ति।

ਸੁਣਿਐ ਦੂਖ ਪਾਪ ਕਾ ਨਾਸੁ ॥੯॥
सुणिऐ दूख पाप का नासु ॥९॥

श्रवण-दुःखं पापं च मेट्यते। ||९||

ਸੁਣਿਐ ਸਤੁ ਸੰਤੋਖੁ ਗਿਆਨੁ ॥
सुणिऐ सतु संतोखु गिआनु ॥

श्रवण-सत्यं सन्तोषं च आध्यात्मिकं प्रज्ञा।

ਸੁਣਿਐ ਅਠਸਠਿ ਕਾ ਇਸਨਾਨੁ ॥
सुणिऐ अठसठि का इसनानु ॥

श्रवण-अष्टषष्टि तीर्थस्थानेषु शुद्धिस्नानं कुरुत।

ਸੁਣਿਐ ਪੜਿ ਪੜਿ ਪਾਵਹਿ ਮਾਨੁ ॥
सुणिऐ पड़ि पड़ि पावहि मानु ॥

श्रवण-पठन-पठना, मान लभते।

ਸੁਣਿਐ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
सुणिऐ लागै सहजि धिआनु ॥

श्रवण-अन्तर्ज्ञानेन ध्यानस्य सारं गृह्यताम्।

ਨਾਨਕ ਭਗਤਾ ਸਦਾ ਵਿਗਾਸੁ ॥
नानक भगता सदा विगासु ॥

नानक भक्ताः सदा आनन्दे भवन्ति।

ਸੁਣਿਐ ਦੂਖ ਪਾਪ ਕਾ ਨਾਸੁ ॥੧੦॥
सुणिऐ दूख पाप का नासु ॥१०॥

श्रवण-दुःखं पापं च मेट्यते। ||१०||

ਸੁਣਿਐ ਸਰਾ ਗੁਣਾ ਕੇ ਗਾਹ ॥
सुणिऐ सरा गुणा के गाह ॥

श्रवण-गभीरं गुणसागरे निमज्जत।

ਸੁਣਿਐ ਸੇਖ ਪੀਰ ਪਾਤਿਸਾਹ ॥
सुणिऐ सेख पीर पातिसाह ॥

श्रवण-शेख, धार्मिक विद्वान, आध्यात्मिक गुरु सम्राट।