जपु जी साहिब

(पुटः: 3)


ਨਾਨਕ ਗਾਵੀਐ ਗੁਣੀ ਨਿਧਾਨੁ ॥
नानक गावीऐ गुणी निधानु ॥

हे नानक भगवतः श्रेष्ठनिधिं गाय |

ਗਾਵੀਐ ਸੁਣੀਐ ਮਨਿ ਰਖੀਐ ਭਾਉ ॥
गावीऐ सुणीऐ मनि रखीऐ भाउ ॥

गाय, शृणु च, मनः प्रेम्णा पूरितः भवतु।

ਦੁਖੁ ਪਰਹਰਿ ਸੁਖੁ ਘਰਿ ਲੈ ਜਾਇ ॥
दुखु परहरि सुखु घरि लै जाइ ॥

तव दुःखं दूरं प्रेष्यते, शान्तिः गृहे आगमिष्यति।

ਗੁਰਮੁਖਿ ਨਾਦੰ ਗੁਰਮੁਖਿ ਵੇਦੰ ਗੁਰਮੁਖਿ ਰਹਿਆ ਸਮਾਈ ॥
गुरमुखि नादं गुरमुखि वेदं गुरमुखि रहिआ समाई ॥

गुरुवचनं नादस्य ध्वनि-प्रवाहः; गुरुवचनं वेदानां प्रज्ञा; गुरुवचनं सर्वव्यापी अस्ति।

ਗੁਰੁ ਈਸਰੁ ਗੁਰੁ ਗੋਰਖੁ ਬਰਮਾ ਗੁਰੁ ਪਾਰਬਤੀ ਮਾਈ ॥
गुरु ईसरु गुरु गोरखु बरमा गुरु पारबती माई ॥

गुरुः शिवः, गुरुः विष्णुः ब्रह्म च; गुरुः पार्वती लक्ष्मी च |

ਜੇ ਹਉ ਜਾਣਾ ਆਖਾ ਨਾਹੀ ਕਹਣਾ ਕਥਨੁ ਨ ਜਾਈ ॥
जे हउ जाणा आखा नाही कहणा कथनु न जाई ॥

ईश्वरं ज्ञात्वा अपि अहं तस्य वर्णनं कर्तुं न शक्नोमि; सः शब्दैः वर्णयितुं न शक्यते।

ਗੁਰਾ ਇਕ ਦੇਹਿ ਬੁਝਾਈ ॥
गुरा इक देहि बुझाई ॥

गुरुणा मे एतत् एकं अवगमनं दत्तम्- १.

ਸਭਨਾ ਜੀਆ ਕਾ ਇਕੁ ਦਾਤਾ ਸੋ ਮੈ ਵਿਸਰਿ ਨ ਜਾਈ ॥੫॥
सभना जीआ का इकु दाता सो मै विसरि न जाई ॥५॥

एक एव सर्वात्मनः दाता अस्ति। अहं तं कदापि न विस्मरामि! ||५||

ਤੀਰਥਿ ਨਾਵਾ ਜੇ ਤਿਸੁ ਭਾਵਾ ਵਿਣੁ ਭਾਣੇ ਕਿ ਨਾਇ ਕਰੀ ॥
तीरथि नावा जे तिसु भावा विणु भाणे कि नाइ करी ॥

यदि तस्य प्रीतिकरोऽस्मि तर्हि तत् मम तीर्थं शुद्धिस्नानं च। तस्य प्रीतिं विना संस्कारशुद्धयः किं हितकराः।

ਜੇਤੀ ਸਿਰਠਿ ਉਪਾਈ ਵੇਖਾ ਵਿਣੁ ਕਰਮਾ ਕਿ ਮਿਲੈ ਲਈ ॥
जेती सिरठि उपाई वेखा विणु करमा कि मिलै लई ॥

सृष्टान् सर्वान् पश्यामि- सत्कर्मकर्मणा विना ते किं ग्रहणाय दीयन्ते।

ਮਤਿ ਵਿਚਿ ਰਤਨ ਜਵਾਹਰ ਮਾਣਿਕ ਜੇ ਇਕ ਗੁਰ ਕੀ ਸਿਖ ਸੁਣੀ ॥
मति विचि रतन जवाहर माणिक जे इक गुर की सिख सुणी ॥

मनसः अन्तः रत्नाः, रत्नाः, माणिक्याः च सन्ति, यदि भवन्तः गुरुशिक्षां शृण्वन्ति, एकवारं अपि।

ਗੁਰਾ ਇਕ ਦੇਹਿ ਬੁਝਾਈ ॥
गुरा इक देहि बुझाई ॥

गुरुणा मे एतत् एकं अवगमनं दत्तम्- १.

ਸਭਨਾ ਜੀਆ ਕਾ ਇਕੁ ਦਾਤਾ ਸੋ ਮੈ ਵਿਸਰਿ ਨ ਜਾਈ ॥੬॥
सभना जीआ का इकु दाता सो मै विसरि न जाई ॥६॥

एक एव सर्वात्मनः दाता अस्ति। अहं तं कदापि न विस्मरामि! ||६||

ਜੇ ਜੁਗ ਚਾਰੇ ਆਰਜਾ ਹੋਰ ਦਸੂਣੀ ਹੋਇ ॥
जे जुग चारे आरजा होर दसूणी होइ ॥

चतुर्युगं यावत्, दशगुणाधिकं वा जीवितुं शक्नोषि चेदपि ।

ਨਵਾ ਖੰਡਾ ਵਿਚਿ ਜਾਣੀਐ ਨਾਲਿ ਚਲੈ ਸਭੁ ਕੋਇ ॥
नवा खंडा विचि जाणीऐ नालि चलै सभु कोइ ॥

नवमहाद्वीपेषु च ज्ञातोऽसि सर्वैरनुगतोऽपि च ।

ਚੰਗਾ ਨਾਉ ਰਖਾਇ ਕੈ ਜਸੁ ਕੀਰਤਿ ਜਗਿ ਲੇਇ ॥
चंगा नाउ रखाइ कै जसु कीरति जगि लेइ ॥

सुनाम्ना यशः च स्तुतियशः सम्पूर्णे लोके-

ਜੇ ਤਿਸੁ ਨਦਰਿ ਨ ਆਵਈ ਤ ਵਾਤ ਨ ਪੁਛੈ ਕੇ ॥
जे तिसु नदरि न आवई त वात न पुछै के ॥

तथापि यदि भगवता भवन्तं स्वस्य अनुग्रहदृष्ट्या आशीर्वादं न ददाति तर्हि कस्य चिन्ता? किं प्रयोजनम् ?

ਕੀਟਾ ਅੰਦਰਿ ਕੀਟੁ ਕਰਿ ਦੋਸੀ ਦੋਸੁ ਧਰੇ ॥
कीटा अंदरि कीटु करि दोसी दोसु धरे ॥

कृमिषु त्वं नीचकृमिः मन्तव्यः, पापिनः अपि त्वां अवमाननापूर्वकं धारयिष्यन्ति स्म ।

ਨਾਨਕ ਨਿਰਗੁਣਿ ਗੁਣੁ ਕਰੇ ਗੁਣਵੰਤਿਆ ਗੁਣੁ ਦੇ ॥
नानक निरगुणि गुणु करे गुणवंतिआ गुणु दे ॥

हे नानक, ईश्वरः अयोग्यानां गुणेन आशीर्वादं ददाति, गुणं च गुणं ददाति।

ਤੇਹਾ ਕੋਇ ਨ ਸੁਝਈ ਜਿ ਤਿਸੁ ਗੁਣੁ ਕੋਇ ਕਰੇ ॥੭॥
तेहा कोइ न सुझई जि तिसु गुणु कोइ करे ॥७॥

न कश्चित् कल्पयितुं अपि शक्नोति यस्य गुणप्रदातुं शक्नोति । ||७||