हे नानक भगवतः श्रेष्ठनिधिं गाय |
गाय, शृणु च, मनः प्रेम्णा पूरितः भवतु।
तव दुःखं दूरं प्रेष्यते, शान्तिः गृहे आगमिष्यति।
गुरुवचनं नादस्य ध्वनि-प्रवाहः; गुरुवचनं वेदानां प्रज्ञा; गुरुवचनं सर्वव्यापी अस्ति।
गुरुः शिवः, गुरुः विष्णुः ब्रह्म च; गुरुः पार्वती लक्ष्मी च |
ईश्वरं ज्ञात्वा अपि अहं तस्य वर्णनं कर्तुं न शक्नोमि; सः शब्दैः वर्णयितुं न शक्यते।
गुरुणा मे एतत् एकं अवगमनं दत्तम्- १.
एक एव सर्वात्मनः दाता अस्ति। अहं तं कदापि न विस्मरामि! ||५||
यदि तस्य प्रीतिकरोऽस्मि तर्हि तत् मम तीर्थं शुद्धिस्नानं च। तस्य प्रीतिं विना संस्कारशुद्धयः किं हितकराः।
सृष्टान् सर्वान् पश्यामि- सत्कर्मकर्मणा विना ते किं ग्रहणाय दीयन्ते।
मनसः अन्तः रत्नाः, रत्नाः, माणिक्याः च सन्ति, यदि भवन्तः गुरुशिक्षां शृण्वन्ति, एकवारं अपि।
गुरुणा मे एतत् एकं अवगमनं दत्तम्- १.
एक एव सर्वात्मनः दाता अस्ति। अहं तं कदापि न विस्मरामि! ||६||
चतुर्युगं यावत्, दशगुणाधिकं वा जीवितुं शक्नोषि चेदपि ।
नवमहाद्वीपेषु च ज्ञातोऽसि सर्वैरनुगतोऽपि च ।
सुनाम्ना यशः च स्तुतियशः सम्पूर्णे लोके-
तथापि यदि भगवता भवन्तं स्वस्य अनुग्रहदृष्ट्या आशीर्वादं न ददाति तर्हि कस्य चिन्ता? किं प्रयोजनम् ?
कृमिषु त्वं नीचकृमिः मन्तव्यः, पापिनः अपि त्वां अवमाननापूर्वकं धारयिष्यन्ति स्म ।
हे नानक, ईश्वरः अयोग्यानां गुणेन आशीर्वादं ददाति, गुणं च गुणं ददाति।
न कश्चित् कल्पयितुं अपि शक्नोति यस्य गुणप्रदातुं शक्नोति । ||७||