केचन गायन्ति यत् सः शरीरं कल्पयति, ततः पुनः रजःरूपेण न्यूनीकरोति।
केचन गायन्ति यत् सः जीवनं हरति, ततः पुनः पुनः स्थापयति।
केचन गायन्ति यत् सः एतावत् अतीव दूरः इव दृश्यते।
केचन गायन्ति यत् सः अस्मान् पश्यति, साक्षात्कारः, नित्यं वर्तमानः।
ये प्रवचनं उपदिशन्ति च तेषां अभावः नास्ति।
कोटि-कोटि-जनाः कोटि-कोटि-प्रवचन-कथा-प्रदानं कुर्वन्ति ।
महान् दाता ददाति एव, ये तु गृह्णन्ति ते ग्रहणं कर्तुं क्लान्ताः भवन्ति।
युगपर्यन्तं उपभोक्तारः उपभोगं कुर्वन्ति ।
सेनापतिः स्वाज्ञया अस्मान् मार्गे गन्तुं नयति।
प्रफुल्लते नानक निश्चिन्ता निर्विघ्नः | ||३||
सत्यं स्वामी सत्यं तस्य नाम-अनन्तप्रेमेण वदतु।
जनाः याचन्ते प्रार्थयन्ति च, "अस्मान् ददातु, अस्मान् ददातु" इति, महान् दाता च स्वस्य दानं ददाति।
अतः तस्य पुरतः किं अर्पणं स्थापयितुं शक्नुमः, येन तस्य दरबारस्य दरबारं द्रष्टुं शक्नुमः?
तस्य प्रेम्णः उद्दीपनाय वयं कानि वचनानि वक्तुं शक्नुमः?
अमृत वायलायां प्रदोषात् पूर्वं अम्ब्रोसियलघण्टाः सत्यनाम जपन्ति, तस्य गौरवपूर्णमहात्म्यं च चिन्तयन्ति।
पूर्वकर्मकर्मणा अस्य भौतिकशरीरस्य वस्त्रं लभ्यते। तस्य प्रसादात् मुक्तिद्वारं लभ्यते ।
हे नानक सुष्ठु विद्धि सत्यं स्वयं सर्वम्। ||४||
न स्थातुं शक्यते, न सृज्यते।
स्वयं निर्मलः शुद्धः च अस्ति।
ये तस्य सेवां कुर्वन्ति ते सम्मानिताः भवन्ति।