जपु जी साहिब

(पुटः: 2)


ਗਾਵੈ ਕੋ ਸਾਜਿ ਕਰੇ ਤਨੁ ਖੇਹ ॥
गावै को साजि करे तनु खेह ॥

केचन गायन्ति यत् सः शरीरं कल्पयति, ततः पुनः रजःरूपेण न्यूनीकरोति।

ਗਾਵੈ ਕੋ ਜੀਅ ਲੈ ਫਿਰਿ ਦੇਹ ॥
गावै को जीअ लै फिरि देह ॥

केचन गायन्ति यत् सः जीवनं हरति, ततः पुनः पुनः स्थापयति।

ਗਾਵੈ ਕੋ ਜਾਪੈ ਦਿਸੈ ਦੂਰਿ ॥
गावै को जापै दिसै दूरि ॥

केचन गायन्ति यत् सः एतावत् अतीव दूरः इव दृश्यते।

ਗਾਵੈ ਕੋ ਵੇਖੈ ਹਾਦਰਾ ਹਦੂਰਿ ॥
गावै को वेखै हादरा हदूरि ॥

केचन गायन्ति यत् सः अस्मान् पश्यति, साक्षात्कारः, नित्यं वर्तमानः।

ਕਥਨਾ ਕਥੀ ਨ ਆਵੈ ਤੋਟਿ ॥
कथना कथी न आवै तोटि ॥

ये प्रवचनं उपदिशन्ति च तेषां अभावः नास्ति।

ਕਥਿ ਕਥਿ ਕਥੀ ਕੋਟੀ ਕੋਟਿ ਕੋਟਿ ॥
कथि कथि कथी कोटी कोटि कोटि ॥

कोटि-कोटि-जनाः कोटि-कोटि-प्रवचन-कथा-प्रदानं कुर्वन्ति ।

ਦੇਦਾ ਦੇ ਲੈਦੇ ਥਕਿ ਪਾਹਿ ॥
देदा दे लैदे थकि पाहि ॥

महान् दाता ददाति एव, ये तु गृह्णन्ति ते ग्रहणं कर्तुं क्लान्ताः भवन्ति।

ਜੁਗਾ ਜੁਗੰਤਰਿ ਖਾਹੀ ਖਾਹਿ ॥
जुगा जुगंतरि खाही खाहि ॥

युगपर्यन्तं उपभोक्तारः उपभोगं कुर्वन्ति ।

ਹੁਕਮੀ ਹੁਕਮੁ ਚਲਾਏ ਰਾਹੁ ॥
हुकमी हुकमु चलाए राहु ॥

सेनापतिः स्वाज्ञया अस्मान् मार्गे गन्तुं नयति।

ਨਾਨਕ ਵਿਗਸੈ ਵੇਪਰਵਾਹੁ ॥੩॥
नानक विगसै वेपरवाहु ॥३॥

प्रफुल्लते नानक निश्चिन्ता निर्विघ्नः | ||३||

ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਚੁ ਨਾਇ ਭਾਖਿਆ ਭਾਉ ਅਪਾਰੁ ॥
साचा साहिबु साचु नाइ भाखिआ भाउ अपारु ॥

सत्यं स्वामी सत्यं तस्य नाम-अनन्तप्रेमेण वदतु।

ਆਖਹਿ ਮੰਗਹਿ ਦੇਹਿ ਦੇਹਿ ਦਾਤਿ ਕਰੇ ਦਾਤਾਰੁ ॥
आखहि मंगहि देहि देहि दाति करे दातारु ॥

जनाः याचन्ते प्रार्थयन्ति च, "अस्मान् ददातु, अस्मान् ददातु" इति, महान् दाता च स्वस्य दानं ददाति।

ਫੇਰਿ ਕਿ ਅਗੈ ਰਖੀਐ ਜਿਤੁ ਦਿਸੈ ਦਰਬਾਰੁ ॥
फेरि कि अगै रखीऐ जितु दिसै दरबारु ॥

अतः तस्य पुरतः किं अर्पणं स्थापयितुं शक्नुमः, येन तस्य दरबारस्य दरबारं द्रष्टुं शक्नुमः?

ਮੁਹੌ ਕਿ ਬੋਲਣੁ ਬੋਲੀਐ ਜਿਤੁ ਸੁਣਿ ਧਰੇ ਪਿਆਰੁ ॥
मुहौ कि बोलणु बोलीऐ जितु सुणि धरे पिआरु ॥

तस्य प्रेम्णः उद्दीपनाय वयं कानि वचनानि वक्तुं शक्नुमः?

ਅੰਮ੍ਰਿਤ ਵੇਲਾ ਸਚੁ ਨਾਉ ਵਡਿਆਈ ਵੀਚਾਰੁ ॥
अंम्रित वेला सचु नाउ वडिआई वीचारु ॥

अमृत वायलायां प्रदोषात् पूर्वं अम्ब्रोसियलघण्टाः सत्यनाम जपन्ति, तस्य गौरवपूर्णमहात्म्यं च चिन्तयन्ति।

ਕਰਮੀ ਆਵੈ ਕਪੜਾ ਨਦਰੀ ਮੋਖੁ ਦੁਆਰੁ ॥
करमी आवै कपड़ा नदरी मोखु दुआरु ॥

पूर्वकर्मकर्मणा अस्य भौतिकशरीरस्य वस्त्रं लभ्यते। तस्य प्रसादात् मुक्तिद्वारं लभ्यते ।

ਨਾਨਕ ਏਵੈ ਜਾਣੀਐ ਸਭੁ ਆਪੇ ਸਚਿਆਰੁ ॥੪॥
नानक एवै जाणीऐ सभु आपे सचिआरु ॥४॥

हे नानक सुष्ठु विद्धि सत्यं स्वयं सर्वम्। ||४||

ਥਾਪਿਆ ਨ ਜਾਇ ਕੀਤਾ ਨ ਹੋਇ ॥
थापिआ न जाइ कीता न होइ ॥

न स्थातुं शक्यते, न सृज्यते।

ਆਪੇ ਆਪਿ ਨਿਰੰਜਨੁ ਸੋਇ ॥
आपे आपि निरंजनु सोइ ॥

स्वयं निर्मलः शुद्धः च अस्ति।

ਜਿਨਿ ਸੇਵਿਆ ਤਿਨਿ ਪਾਇਆ ਮਾਨੁ ॥
जिनि सेविआ तिनि पाइआ मानु ॥

ये तस्य सेवां कुर्वन्ति ते सम्मानिताः भवन्ति।