ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਿਮਰਉ ਅਪੁਨਾ ਸਾਂਈ ॥
सिमरउ अपुना सांई ॥

अहं भगवन्तं स्मरणं कृत्वा ध्यायामि।

ਦਿਨਸੁ ਰੈਨਿ ਸਦ ਧਿਆਈ ॥
दिनसु रैनि सद धिआई ॥

अहर्निशं तं नित्यं ध्यायामि ।

ਹਾਥ ਦੇਇ ਜਿਨਿ ਰਾਖੇ ॥
हाथ देइ जिनि राखे ॥

सः मम हस्तं दत्तवान्, मां च रक्षितवान्।

ਹਰਿ ਨਾਮ ਮਹਾ ਰਸ ਚਾਖੇ ॥੧॥
हरि नाम महा रस चाखे ॥१॥

भगवन्नामस्य परमं उदात्ततत्त्वे पिबामि। ||१||

ਅਪਨੇ ਗੁਰ ਊਪਰਿ ਕੁਰਬਾਨੁ ॥
अपने गुर ऊपरि कुरबानु ॥

अहं मम गुरुं यज्ञः अस्मि।

ਭਏ ਕਿਰਪਾਲ ਪੂਰਨ ਪ੍ਰਭ ਦਾਤੇ ਜੀਅ ਹੋਏ ਮਿਹਰਵਾਨ ॥ ਰਹਾਉ ॥
भए किरपाल पूरन प्रभ दाते जीअ होए मिहरवान ॥ रहाउ ॥

ईश्वरः, महान् दाता, सिद्धः, मयि दयालुः अभवत्, अधुना, सर्वे मयि दयालुः अस्ति। ||विरामः||

ਨਾਨਕ ਜਨ ਸਰਨਾਈ ॥
नानक जन सरनाई ॥

सेवकः नानकः स्वस्य अभयारण्यं प्रविष्टः अस्ति।

ਜਿਨਿ ਪੂਰਨ ਪੈਜ ਰਖਾਈ ॥
जिनि पूरन पैज रखाई ॥

तेन स्वस्य गौरवं सम्यक् रक्षितम् अस्ति।

ਸਗਲੇ ਦੂਖ ਮਿਟਾਈ ॥
सगले दूख मिटाई ॥

सर्वं दुःखं निवृत्तम् अस्ति।

ਸੁਖੁ ਭੁੰਚਹੁ ਮੇਰੇ ਭਾਈ ॥੨॥੨੮॥੯੨॥
सुखु भुंचहु मेरे भाई ॥२॥२८॥९२॥

अतः शान्तिं भोजन्तु हे मम दैवभ्रातरः! ||२||२८||९२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु अर्जन देव जी
पुटः: 630 - 631
पङ्क्तिसङ्ख्या: 18 - 2

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।