सोरत्'ह, पञ्चम मेहल: १.
अहं भगवन्तं स्मरणं कृत्वा ध्यायामि।
अहर्निशं तं नित्यं ध्यायामि ।
सः मम हस्तं दत्तवान्, मां च रक्षितवान्।
भगवन्नामस्य परमं उदात्ततत्त्वे पिबामि। ||१||
अहं मम गुरुं यज्ञः अस्मि।
ईश्वरः, महान् दाता, सिद्धः, मयि दयालुः अभवत्, अधुना, सर्वे मयि दयालुः अस्ति। ||विरामः||
सेवकः नानकः स्वस्य अभयारण्यं प्रविष्टः अस्ति।
तेन स्वस्य गौरवं सम्यक् रक्षितम् अस्ति।
सर्वं दुःखं निवृत्तम् अस्ति।
अतः शान्तिं भोजन्तु हे मम दैवभ्रातरः! ||२||२८||९२||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।