ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਕਈ ਜਨਮ ਭਏ ਕੀਟ ਪਤੰਗਾ ॥
कई जनम भए कीट पतंगा ॥

एतावता अवतारेषु त्वं कृमिः कीटः च आसीः;

ਕਈ ਜਨਮ ਗਜ ਮੀਨ ਕੁਰੰਗਾ ॥
कई जनम गज मीन कुरंगा ॥

एतावता अवतारेषु त्वं गजः मत्स्यः मृगः च आसीः ।

ਕਈ ਜਨਮ ਪੰਖੀ ਸਰਪ ਹੋਇਓ ॥
कई जनम पंखी सरप होइओ ॥

एतावता अवतारेषु खगः सर्पः च आसीः ।

ਕਈ ਜਨਮ ਹੈਵਰ ਬ੍ਰਿਖ ਜੋਇਓ ॥੧॥
कई जनम हैवर ब्रिख जोइओ ॥१॥

एतावतावतारेषु त्वं वृषाश्ववत् युग्मितः । ||१||

ਮਿਲੁ ਜਗਦੀਸ ਮਿਲਨ ਕੀ ਬਰੀਆ ॥
मिलु जगदीस मिलन की बरीआ ॥

विश्वेश्वरं मिलतु - अधुना तस्य मिलनस्य समयः अस्ति।

ਚਿਰੰਕਾਲ ਇਹ ਦੇਹ ਸੰਜਰੀਆ ॥੧॥ ਰਹਾਉ ॥
चिरंकाल इह देह संजरीआ ॥१॥ रहाउ ॥

एतावता बहुकालानन्तरं भवतः कृते एतत् मानवशरीरं निर्मितम् । ||१||विराम||

ਕਈ ਜਨਮ ਸੈਲ ਗਿਰਿ ਕਰਿਆ ॥
कई जनम सैल गिरि करिआ ॥

एतावता अवतारेषु त्वं शिलाः पर्वताः च आसन्;

ਕਈ ਜਨਮ ਗਰਭ ਹਿਰਿ ਖਰਿਆ ॥
कई जनम गरभ हिरि खरिआ ॥

एतावता अवतारेषु त्वं गर्भे गर्भपातं कृतवान्;

ਕਈ ਜਨਮ ਸਾਖ ਕਰਿ ਉਪਾਇਆ ॥
कई जनम साख करि उपाइआ ॥

एतावता अवतारेषु त्वया शाखाः पत्राणि च विकसितानि;

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਭ੍ਰਮਾਇਆ ॥੨॥
लख चउरासीह जोनि भ्रमाइआ ॥२॥

त्वं ८४ लक्षं अवतारं भ्रमितवान्। ||२||

ਸਾਧਸੰਗਿ ਭਇਓ ਜਨਮੁ ਪਰਾਪਤਿ ॥
साधसंगि भइओ जनमु परापति ॥

पवित्रसङ्घस्य साधसंगतस्य माध्यमेन भवता एतत् मानवजीवनं प्राप्तम्।

ਕਰਿ ਸੇਵਾ ਭਜੁ ਹਰਿ ਹਰਿ ਗੁਰਮਤਿ ॥
करि सेवा भजु हरि हरि गुरमति ॥

सेवा - निस्वार्थ सेवा कर ; गुरुशिक्षां अनुसृत्य प्रभुनाम हर हर हरं स्पन्दनं कुर्वन्तु।

ਤਿਆਗਿ ਮਾਨੁ ਝੂਠੁ ਅਭਿਮਾਨੁ ॥
तिआगि मानु झूठु अभिमानु ॥

अभिमानं, अनृतं च दम्भं च परित्यजतु।

ਜੀਵਤ ਮਰਹਿ ਦਰਗਹ ਪਰਵਾਨੁ ॥੩॥
जीवत मरहि दरगह परवानु ॥३॥

जीवितः सन् मृतः तिष्ठ, भगवतः प्राङ्गणे भवतः स्वागतं भविष्यति। ||३||

ਜੋ ਕਿਛੁ ਹੋਆ ਸੁ ਤੁਝ ਤੇ ਹੋਗੁ ॥
जो किछु होआ सु तुझ ते होगु ॥

यद्भूतं यच्च भविष्यति तद्भवतो भगवन् ।

ਅਵਰੁ ਨ ਦੂਜਾ ਕਰਣੈ ਜੋਗੁ ॥
अवरु न दूजा करणै जोगु ॥

अन्यः कोऽपि सर्वथा किमपि कर्तुं न शक्नोति।

ਤਾ ਮਿਲੀਐ ਜਾ ਲੈਹਿ ਮਿਲਾਇ ॥
ता मिलीऐ जा लैहि मिलाइ ॥

वयं त्वया सह संयुक्ताः स्मः, यदा त्वं अस्मान् आत्मनः सह संयोजसि ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਇ ॥੪॥੩॥੭੨॥
कहु नानक हरि हरि गुण गाइ ॥४॥३॥७२॥

वदति नानक, भगवतः महिमा स्तुतिं गाय हर, हर। ||४||३||७२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु अर्जन देव जी
पुटः: 176
पङ्क्तिसङ्ख्या: 10 - 16

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।