गौरी ग्वारायरी, पञ्चम मेहलः १.
एतावता अवतारेषु त्वं कृमिः कीटः च आसीः;
एतावता अवतारेषु त्वं गजः मत्स्यः मृगः च आसीः ।
एतावता अवतारेषु खगः सर्पः च आसीः ।
एतावतावतारेषु त्वं वृषाश्ववत् युग्मितः । ||१||
विश्वेश्वरं मिलतु - अधुना तस्य मिलनस्य समयः अस्ति।
एतावता बहुकालानन्तरं भवतः कृते एतत् मानवशरीरं निर्मितम् । ||१||विराम||
एतावता अवतारेषु त्वं शिलाः पर्वताः च आसन्;
एतावता अवतारेषु त्वं गर्भे गर्भपातं कृतवान्;
एतावता अवतारेषु त्वया शाखाः पत्राणि च विकसितानि;
त्वं ८४ लक्षं अवतारं भ्रमितवान्। ||२||
पवित्रसङ्घस्य साधसंगतस्य माध्यमेन भवता एतत् मानवजीवनं प्राप्तम्।
सेवा - निस्वार्थ सेवा कर ; गुरुशिक्षां अनुसृत्य प्रभुनाम हर हर हरं स्पन्दनं कुर्वन्तु।
अभिमानं, अनृतं च दम्भं च परित्यजतु।
जीवितः सन् मृतः तिष्ठ, भगवतः प्राङ्गणे भवतः स्वागतं भविष्यति। ||३||
यद्भूतं यच्च भविष्यति तद्भवतो भगवन् ।
अन्यः कोऽपि सर्वथा किमपि कर्तुं न शक्नोति।
वयं त्वया सह संयुक्ताः स्मः, यदा त्वं अस्मान् आत्मनः सह संयोजसि ।
वदति नानक, भगवतः महिमा स्तुतिं गाय हर, हर। ||४||३||७२||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।