आरती

(पुटः: 3)


ਤਤੁ ਤੇਲੁ ਨਾਮੁ ਕੀਆ ਬਾਤੀ ਦੀਪਕੁ ਦੇਹ ਉਜੵਾਰਾ ॥
ततु तेलु नामु कीआ बाती दीपकु देह उज्यारा ॥

यथार्थतत्त्वविषये ज्ञानतैलेन, भगवतः नाम नामस्य विकटेन च अयं दीपः मम शरीरं प्रकाशयति।

ਜੋਤਿ ਲਾਇ ਜਗਦੀਸ ਜਗਾਇਆ ਬੂਝੈ ਬੂਝਨਹਾਰਾ ॥੨॥
जोति लाइ जगदीस जगाइआ बूझै बूझनहारा ॥२॥

मया जगदीश्वरस्य ज्योतिः प्रज्वलितः, अयं दीपः प्रज्वलितः । ईश्वरः जानाति। ||२||

ਪੰਚੇ ਸਬਦ ਅਨਾਹਦ ਬਾਜੇ ਸੰਗੇ ਸਾਰਿੰਗਪਾਨੀ ॥
पंचे सबद अनाहद बाजे संगे सारिंगपानी ॥

पञ्चशब्दस्य अप्रहृतः रागः पञ्च आदिमध्वनिः स्पन्दते, प्रतिध्वनितुं च। अहं विश्वेश्वरेण सह निवसति।

ਕਬੀਰ ਦਾਸ ਤੇਰੀ ਆਰਤੀ ਕੀਨੀ ਨਿਰੰਕਾਰ ਨਿਰਬਾਨੀ ॥੩॥੫॥
कबीर दास तेरी आरती कीनी निरंकार निरबानी ॥३॥५॥

कबीरः तव दासः इमां आरतीं दीपप्रज्वलितं पूजां त्वां निराकारं निर्वाणेश्वरं करोति। ||३||५||

ਧੰਨਾ ॥
धंना ॥

धनना: १.

ਗੋਪਾਲ ਤੇਰਾ ਆਰਤਾ ॥
गोपाल तेरा आरता ॥

एषा तव दीपप्रज्वलितपूजां जगत्पते ।

ਜੋ ਜਨ ਤੁਮਰੀ ਭਗਤਿ ਕਰੰਤੇ ਤਿਨ ਕੇ ਕਾਜ ਸਵਾਰਤਾ ॥੧॥ ਰਹਾਉ ॥
जो जन तुमरी भगति करंते तिन के काज सवारता ॥१॥ रहाउ ॥

त्वदीयं भक्तार्चनं कुर्वतां विनयानां कार्याणां व्यवस्थापकः । ||१||विराम||

ਦਾਲਿ ਸੀਧਾ ਮਾਗਉ ਘੀਉ ॥
दालि सीधा मागउ घीउ ॥

मसूरपिष्टं घृतं च - एतानि त्वां याचयामि।

ਹਮਰਾ ਖੁਸੀ ਕਰੈ ਨਿਤ ਜੀਉ ॥
हमरा खुसी करै नित जीउ ॥

मम मनः नित्यं प्रसन्नं भविष्यति।

ਪਨੑੀਆ ਛਾਦਨੁ ਨੀਕਾ ॥
पनीआ छादनु नीका ॥

जूताः, उत्तमवस्त्राणि, २.

ਅਨਾਜੁ ਮਗਉ ਸਤ ਸੀ ਕਾ ॥੧॥
अनाजु मगउ सत सी का ॥१॥

सप्तविधं च धान्यं - त्वां याचयामि। ||१||

ਗਊ ਭੈਸ ਮਗਉ ਲਾਵੇਰੀ ॥
गऊ भैस मगउ लावेरी ॥

क्षीरगौः, जलमहिषश्च त्वां याचयामि,

ਇਕ ਤਾਜਨਿ ਤੁਰੀ ਚੰਗੇਰੀ ॥
इक ताजनि तुरी चंगेरी ॥

एकः उत्तमः तुर्केस्तानी अश्वः च।

ਘਰ ਕੀ ਗੀਹਨਿ ਚੰਗੀ ॥
घर की गीहनि चंगी ॥

मम गृहस्य परिचर्यायै उत्तमः भार्या

ਜਨੁ ਧੰਨਾ ਲੇਵੈ ਮੰਗੀ ॥੨॥੪॥
जनु धंना लेवै मंगी ॥२॥४॥

तव विनयशीलः सेवकः धन्ना एतानि याचते भगवन् | ||२||४||

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਯਾ ਤੇ ਪ੍ਰਸੰਨ ਭਏ ਹੈ ਮਹਾਂ ਮੁਨਿ ਦੇਵਨ ਕੇ ਤਪ ਮੈ ਸੁਖ ਪਾਵੈਂ ॥
या ते प्रसंन भए है महां मुनि देवन के तप मै सुख पावैं ॥

प्रसन्ना भूत्वा देवतानां ध्यानेन सान्त्वना प्राप्ता महर्षयः ।,

ਜਗ੍ਯ ਕਰੈ ਇਕ ਬੇਦ ਰਰੈ ਭਵ ਤਾਪ ਹਰੈ ਮਿਲਿ ਧਿਆਨਹਿ ਲਾਵੈਂ ॥
जग्य करै इक बेद ररै भव ताप हरै मिलि धिआनहि लावैं ॥

यज्ञाः क्रियन्ते, वेदाः पठ्यन्ते, दुःखनिराकरणाय च मिलित्वा चिन्तनं क्रियते।,

ਝਾਲਰ ਤਾਲ ਮ੍ਰਿਦੰਗ ਉਪੰਗ ਰਬਾਬ ਲੀਏ ਸੁਰ ਸਾਜ ਮਿਲਾਵੈਂ ॥
झालर ताल म्रिदंग उपंग रबाब लीए सुर साज मिलावैं ॥

लघु लघु, तुरही, केतली, रबाब इत्यादीनां विविधानां वाद्ययन्त्राणां धुनयः तालमेलं क्रियन्ते।,

ਕਿੰਨਰ ਗੰਧ੍ਰਬ ਗਾਨ ਕਰੈ ਗਨਿ ਜਛ ਅਪਛਰ ਨਿਰਤ ਦਿਖਾਵੈਂ ॥੫੪॥
किंनर गंध्रब गान करै गनि जछ अपछर निरत दिखावैं ॥५४॥

क्वचित् किन्नरगन्धर्वौ गायन्ति क्वचित् गणयक्षाप्सराश्च नृत्यन्ति।।५४।,