यथार्थतत्त्वविषये ज्ञानतैलेन, भगवतः नाम नामस्य विकटेन च अयं दीपः मम शरीरं प्रकाशयति।
मया जगदीश्वरस्य ज्योतिः प्रज्वलितः, अयं दीपः प्रज्वलितः । ईश्वरः जानाति। ||२||
पञ्चशब्दस्य अप्रहृतः रागः पञ्च आदिमध्वनिः स्पन्दते, प्रतिध्वनितुं च। अहं विश्वेश्वरेण सह निवसति।
कबीरः तव दासः इमां आरतीं दीपप्रज्वलितं पूजां त्वां निराकारं निर्वाणेश्वरं करोति। ||३||५||
धनना: १.
एषा तव दीपप्रज्वलितपूजां जगत्पते ।
त्वदीयं भक्तार्चनं कुर्वतां विनयानां कार्याणां व्यवस्थापकः । ||१||विराम||
मसूरपिष्टं घृतं च - एतानि त्वां याचयामि।
मम मनः नित्यं प्रसन्नं भविष्यति।
जूताः, उत्तमवस्त्राणि, २.
सप्तविधं च धान्यं - त्वां याचयामि। ||१||
क्षीरगौः, जलमहिषश्च त्वां याचयामि,
एकः उत्तमः तुर्केस्तानी अश्वः च।
मम गृहस्य परिचर्यायै उत्तमः भार्या
तव विनयशीलः सेवकः धन्ना एतानि याचते भगवन् | ||२||४||
स्वय्या, ९.
प्रसन्ना भूत्वा देवतानां ध्यानेन सान्त्वना प्राप्ता महर्षयः ।,
यज्ञाः क्रियन्ते, वेदाः पठ्यन्ते, दुःखनिराकरणाय च मिलित्वा चिन्तनं क्रियते।,
लघु लघु, तुरही, केतली, रबाब इत्यादीनां विविधानां वाद्ययन्त्राणां धुनयः तालमेलं क्रियन्ते।,
क्वचित् किन्नरगन्धर्वौ गायन्ति क्वचित् गणयक्षाप्सराश्च नृत्यन्ति।।५४।,