धनासरी, प्रथम मेहल, आरती : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आकाशकटोरे सूर्यचन्द्रदीपाः; नक्षत्रेषु नक्षत्राणि मुक्ता भवन्ति।
चन्दनगन्धः धूपः वायुः व्यजनः सर्वः वनस्पतयः पुष्पाणि त्वां अर्पणे ज्योतिषे । ||१||
कीदृशी सुन्दरी दीपप्रज्वलित पूजा सेवा एषा! भयनाशन इयं तव आरती तव पूजा सेवा ।
शब्दप्रवाहः शब्दप्रवाहः मन्दिरस्य ढोलस्य ध्वनिः । ||१||विराम||
सहस्राणि तव नेत्राणि तथापि चक्षुः नास्ति ते । सहस्राणि तव रूपाणि तथापि ते एकमपि रूपं नास्ति ।
सहस्राणि तव पादपद्मानि तथापि ते न पादाः । नासिका विना सहस्राणि तव नासिकाः । अहं तव नाटकेन मुग्धः अस्मि! ||२||
दिव्यं प्रकाशं सर्वेषां अन्तः अस्ति; त्वमेव स ज्योतिः।
तव तव ज्योतिः सर्वेषां अन्तः प्रकाशते।
गुरुशिक्षया इदं दिव्यं ज्योतिः प्रकाशितं भवति।
यद् भगवन्तं प्रीणयति तत् सत्या पूजा सेवा। ||३||
मम आत्मा मधुमधुरपादपद्मैः प्रलोभ्यते; रात्रौ दिवा च, अहं तान् तृष्णां करोमि।
नानकं तृष्णां गीतपक्षिणं तव दयायाः जलेन आशीर्वादं ददातु यत् सः तव नाम्ना वसति इति आगच्छेत्। ||४||१||७||९||
तव नाम भगवन् मम आराधनं शुद्धिस्नानम् |
भगवन्नामं विना सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि निष्प्रयोजनानि भवन्ति । ||१||विराम||
तव नाम मम प्रार्थनाचटनी चन्दनपिष्टनशिला तव नाम । तव नाम कुङ्कुमं यद् आदाय अर्पणे प्रोक्षयामि।
तव नाम जलं तव नाम चन्दनम् । तव नामजपः चन्दनस्य पेषणम् । गृहीत्वा सर्वमिदं ते समर्पयामि । ||१||
तव नाम दीपः तव नाम विट् । तव नाम तैलं तस्मिन् पातयामि।
अस्य दीपस्य प्रयोजितं ज्योतिः सर्वं जगत् बोधयति प्रकाशयति च तव नाम । ||२||