आरती

(पुटः: 1)


ਧਨਾਸਰੀ ਮਹਲਾ ੧ ਆਰਤੀ ॥
धनासरी महला १ आरती ॥

धनासरी, प्रथम मेहल, आरती : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗਗਨ ਮੈ ਥਾਲੁ ਰਵਿ ਚੰਦੁ ਦੀਪਕ ਬਨੇ ਤਾਰਿਕਾ ਮੰਡਲ ਜਨਕ ਮੋਤੀ ॥
गगन मै थालु रवि चंदु दीपक बने तारिका मंडल जनक मोती ॥

आकाशकटोरे सूर्यचन्द्रदीपाः; नक्षत्रेषु नक्षत्राणि मुक्ता भवन्ति।

ਧੂਪੁ ਮਲਆਨਲੋ ਪਵਣੁ ਚਵਰੋ ਕਰੇ ਸਗਲ ਬਨਰਾਇ ਫੂਲੰਤ ਜੋਤੀ ॥੧॥
धूपु मलआनलो पवणु चवरो करे सगल बनराइ फूलंत जोती ॥१॥

चन्दनगन्धः धूपः वायुः व्यजनः सर्वः वनस्पतयः पुष्पाणि त्वां अर्पणे ज्योतिषे । ||१||

ਕੈਸੀ ਆਰਤੀ ਹੋਇ ਭਵ ਖੰਡਨਾ ਤੇਰੀ ਆਰਤੀ ॥
कैसी आरती होइ भव खंडना तेरी आरती ॥

कीदृशी सुन्दरी दीपप्रज्वलित पूजा सेवा एषा! भयनाशन इयं तव आरती तव पूजा सेवा ।

ਅਨਹਤਾ ਸਬਦ ਵਾਜੰਤ ਭੇਰੀ ॥੧॥ ਰਹਾਉ ॥
अनहता सबद वाजंत भेरी ॥१॥ रहाउ ॥

शब्दप्रवाहः शब्दप्रवाहः मन्दिरस्य ढोलस्य ध्वनिः । ||१||विराम||

ਸਹਸ ਤਵ ਨੈਨ ਨਨ ਨੈਨ ਹੈ ਤੋਹਿ ਕਉ ਸਹਸ ਮੂਰਤਿ ਨਨਾ ਏਕ ਤੋਹੀ ॥
सहस तव नैन नन नैन है तोहि कउ सहस मूरति नना एक तोही ॥

सहस्राणि तव नेत्राणि तथापि चक्षुः नास्ति ते । सहस्राणि तव रूपाणि तथापि ते एकमपि रूपं नास्ति ।

ਸਹਸ ਪਦ ਬਿਮਲ ਨਨ ਏਕ ਪਦ ਗੰਧ ਬਿਨੁ ਸਹਸ ਤਵ ਗੰਧ ਇਵ ਚਲਤ ਮੋਹੀ ॥੨॥
सहस पद बिमल नन एक पद गंध बिनु सहस तव गंध इव चलत मोही ॥२॥

सहस्राणि तव पादपद्मानि तथापि ते न पादाः । नासिका विना सहस्राणि तव नासिकाः । अहं तव नाटकेन मुग्धः अस्मि! ||२||

ਸਭ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਹੈ ਸੋਇ ॥
सभ महि जोति जोति है सोइ ॥

दिव्यं प्रकाशं सर्वेषां अन्तः अस्ति; त्वमेव स ज्योतिः।

ਤਿਸ ਕੈ ਚਾਨਣਿ ਸਭ ਮਹਿ ਚਾਨਣੁ ਹੋਇ ॥
तिस कै चानणि सभ महि चानणु होइ ॥

तव तव ज्योतिः सर्वेषां अन्तः प्रकाशते।

ਗੁਰ ਸਾਖੀ ਜੋਤਿ ਪਰਗਟੁ ਹੋਇ ॥
गुर साखी जोति परगटु होइ ॥

गुरुशिक्षया इदं दिव्यं ज्योतिः प्रकाशितं भवति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੁ ਆਰਤੀ ਹੋਇ ॥੩॥
जो तिसु भावै सु आरती होइ ॥३॥

यद् भगवन्तं प्रीणयति तत् सत्या पूजा सेवा। ||३||

ਹਰਿ ਚਰਣ ਕਮਲ ਮਕਰੰਦ ਲੋਭਿਤ ਮਨੋ ਅਨਦਿਨੋ ਮੋਹਿ ਆਹੀ ਪਿਆਸਾ ॥
हरि चरण कमल मकरंद लोभित मनो अनदिनो मोहि आही पिआसा ॥

मम आत्मा मधुमधुरपादपद्मैः प्रलोभ्यते; रात्रौ दिवा च, अहं तान् तृष्णां करोमि।

ਕ੍ਰਿਪਾ ਜਲੁ ਦੇਹਿ ਨਾਨਕ ਸਾਰਿੰਗ ਕਉ ਹੋਇ ਜਾ ਤੇ ਤੇਰੈ ਨਾਮਿ ਵਾਸਾ ॥੪॥੧॥੭॥੯॥
क्रिपा जलु देहि नानक सारिंग कउ होइ जा ते तेरै नामि वासा ॥४॥१॥७॥९॥

नानकं तृष्णां गीतपक्षिणं तव दयायाः जलेन आशीर्वादं ददातु यत् सः तव नाम्ना वसति इति आगच्छेत्। ||४||१||७||९||

ਨਾਮੁ ਤੇਰੋ ਆਰਤੀ ਮਜਨੁ ਮੁਰਾਰੇ ॥
नामु तेरो आरती मजनु मुरारे ॥

तव नाम भगवन् मम आराधनं शुद्धिस्नानम् |

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਝੂਠੇ ਸਗਲ ਪਾਸਾਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि के नाम बिनु झूठे सगल पासारे ॥१॥ रहाउ ॥

भगवन्नामं विना सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि निष्प्रयोजनानि भवन्ति । ||१||विराम||

ਨਾਮੁ ਤੇਰੋ ਆਸਨੋ ਨਾਮੁ ਤੇਰੋ ਉਰਸਾ ਨਾਮੁ ਤੇਰਾ ਕੇਸਰੋ ਲੇ ਛਿਟਕਾਰੇ ॥
नामु तेरो आसनो नामु तेरो उरसा नामु तेरा केसरो ले छिटकारे ॥

तव नाम मम प्रार्थनाचटनी चन्दनपिष्टनशिला तव नाम । तव नाम कुङ्कुमं यद् आदाय अर्पणे प्रोक्षयामि।

ਨਾਮੁ ਤੇਰਾ ਅੰਭੁਲਾ ਨਾਮੁ ਤੇਰੋ ਚੰਦਨੋ ਘਸਿ ਜਪੇ ਨਾਮੁ ਲੇ ਤੁਝਹਿ ਕਉ ਚਾਰੇ ॥੧॥
नामु तेरा अंभुला नामु तेरो चंदनो घसि जपे नामु ले तुझहि कउ चारे ॥१॥

तव नाम जलं तव नाम चन्दनम् । तव नामजपः चन्दनस्य पेषणम् । गृहीत्वा सर्वमिदं ते समर्पयामि । ||१||

ਨਾਮੁ ਤੇਰਾ ਦੀਵਾ ਨਾਮੁ ਤੇਰੋ ਬਾਤੀ ਨਾਮੁ ਤੇਰੋ ਤੇਲੁ ਲੇ ਮਾਹਿ ਪਸਾਰੇ ॥
नामु तेरा दीवा नामु तेरो बाती नामु तेरो तेलु ले माहि पसारे ॥

तव नाम दीपः तव नाम विट् । तव नाम तैलं तस्मिन् पातयामि।

ਨਾਮ ਤੇਰੇ ਕੀ ਜੋਤਿ ਲਗਾਈ ਭਇਓ ਉਜਿਆਰੋ ਭਵਨ ਸਗਲਾਰੇ ॥੨॥
नाम तेरे की जोति लगाई भइओ उजिआरो भवन सगलारे ॥२॥

अस्य दीपस्य प्रयोजितं ज्योतिः सर्वं जगत् बोधयति प्रकाशयति च तव नाम । ||२||