आरती

(पुटः: 5)


ਚਤ੍ਰ ਚਕ੍ਰ ਵਰਤੀ ਚਤ੍ਰ ਚਕ੍ਰ ਭੁਗਤੇ ॥
चत्र चक्र वरती चत्र चक्र भुगते ॥

चतुर्दिक्षु व्याप्तिभोक्ता ते नमस्ते भगवन्!

ਸੁਯੰਭਵ ਸੁਭੰ ਸਰਬ ਦਾ ਸਰਬ ਜੁਗਤੇ ॥
सुयंभव सुभं सरब दा सरब जुगते ॥

नमोऽस्तु ते स्वतःस्थिते, परमसुन्दरे, सर्वेश्वरसंयुक्ते च!

ਦੁਕਾਲੰ ਪ੍ਰਣਾਸੀ ਦਿਆਲੰ ਸਰੂਪੇ ॥
दुकालं प्रणासी दिआलं सरूपे ॥

प्रणाम ते कठिनकालनाशक दयामूर्ति भगवन्!

ਸਦਾ ਅੰਗ ਸੰਗੇ ਅਭੰਗੰ ਬਿਭੂਤੇ ॥੧੯੯॥
सदा अंग संगे अभंगं बिभूते ॥१९९॥

नमोऽस्तु ते सर्वसन्निहिताय अविनाशाय यशस्विने प्रभु! १९९.