शङ्खगोङ्गशब्देन पुष्पवृष्टिं जनयन्ति ।,
कोटि-कोटि-देवाः पूर्णतया अलङ्कृताः, आरतीं (प्रदक्षिणं) कुर्वन्ति, इन्द्रं च दृष्ट्वा तीव्रभक्तिं दर्शयन्ति।,
दानं दत्त्वा इन्द्रं परितः प्रदक्षिणं कुर्वन्तः ललाटेषु केसरस्य तण्डुलानां च अग्रचिह्नं प्रयोजयन्ति।,
सर्वेषु देवपुरेषु बहु रोमाञ्चः भवति, देवकुटुम्बाः च आनन्दगीतानि गायन्ति।५५.,
स्वय्या
हे सूर्य ! हे चन्द्र ! हे दयालु भगवन् ! मम याचनां शृणु, अहं भवतः अन्यत् किमपि न याचयामि
यदहं मनसि कामये तेन त्वत्प्रसादेन
यदि शत्रुभिः सह युद्धं कुर्वन् शहीदः पतति तर्हि अहं सत्यं ज्ञातवान् इति चिन्तयिष्यामि
हे जगद्धारक ! अहं सदा लोके सन्तानाम् साहाय्यं करोमि अत्याचारिणां च नाशं करोमि, एतत् वरं प्रयच्छ मे।१९००।
स्वय्या
हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि
अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,
सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।
हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।
दोहरा
हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्
अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।
दोहरा, ९.
एवं चण्डीमहिमाद्वारा देवानां तेजः वर्धितः।,
सर्वे तत्र लोकाः प्रहृष्यमाणाः सत्यनामपाठनादः श्रूयते ॥५६॥,