आरती

(पुटः: 4)


ਸੰਖਨ ਕੀ ਧੁਨ ਘੰਟਨ ਕੀ ਕਰਿ ਫੂਲਨ ਕੀ ਬਰਖਾ ਬਰਖਾਵੈਂ ॥
संखन की धुन घंटन की करि फूलन की बरखा बरखावैं ॥

शङ्खगोङ्गशब्देन पुष्पवृष्टिं जनयन्ति ।,

ਆਰਤੀ ਕੋਟਿ ਕਰੈ ਸੁਰ ਸੁੰਦਰ ਪੇਖ ਪੁਰੰਦਰ ਕੇ ਬਲਿ ਜਾਵੈਂ ॥
आरती कोटि करै सुर सुंदर पेख पुरंदर के बलि जावैं ॥

कोटि-कोटि-देवाः पूर्णतया अलङ्कृताः, आरतीं (प्रदक्षिणं) कुर्वन्ति, इन्द्रं च दृष्ट्वा तीव्रभक्तिं दर्शयन्ति।,

ਦਾਨਤਿ ਦਛਨ ਦੈ ਕੈ ਪ੍ਰਦਛਨ ਭਾਲ ਮੈ ਕੁੰਕਮ ਅਛਤ ਲਾਵੈਂ ॥
दानति दछन दै कै प्रदछन भाल मै कुंकम अछत लावैं ॥

दानं दत्त्वा इन्द्रं परितः प्रदक्षिणं कुर्वन्तः ललाटेषु केसरस्य तण्डुलानां च अग्रचिह्नं प्रयोजयन्ति।,

ਹੋਤ ਕੁਲਾਹਲ ਦੇਵ ਪੁਰੀ ਮਿਲਿ ਦੇਵਨ ਕੇ ਕੁਲਿ ਮੰਗਲ ਗਾਵੈਂ ॥੫੫॥
होत कुलाहल देव पुरी मिलि देवन के कुलि मंगल गावैं ॥५५॥

सर्वेषु देवपुरेषु बहु रोमाञ्चः भवति, देवकुटुम्बाः च आनन्दगीतानि गायन्ति।५५.,

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੇ ਰਵਿ ਹੇ ਸਸਿ ਹੇ ਕਰੁਨਾਨਿਧਿ ਮੇਰੀ ਅਬੈ ਬਿਨਤੀ ਸੁਨਿ ਲੀਜੈ ॥
हे रवि हे ससि हे करुनानिधि मेरी अबै बिनती सुनि लीजै ॥

हे सूर्य ! हे चन्द्र ! हे दयालु भगवन् ! मम याचनां शृणु, अहं भवतः अन्यत् किमपि न याचयामि

ਅਉਰ ਨ ਮਾਗਤ ਹਉ ਤੁਮ ਤੇ ਕਛੁ ਚਾਹਤ ਹਉ ਚਿਤ ਮੈ ਸੋਈ ਕੀਜੈ ॥
अउर न मागत हउ तुम ते कछु चाहत हउ चित मै सोई कीजै ॥

यदहं मनसि कामये तेन त्वत्प्रसादेन

ਸਸਤ੍ਰਨ ਸੋ ਅਤਿ ਹੀ ਰਨ ਭੀਤਰ ਜੂਝਿ ਮਰੋ ਕਹਿ ਸਾਚ ਪਤੀਜੈ ॥
ससत्रन सो अति ही रन भीतर जूझि मरो कहि साच पतीजै ॥

यदि शत्रुभिः सह युद्धं कुर्वन् शहीदः पतति तर्हि अहं सत्यं ज्ञातवान् इति चिन्तयिष्यामि

ਸੰਤ ਸਹਾਇ ਸਦਾ ਜਗ ਮਾਇ ਕ੍ਰਿਪਾ ਕਰ ਸ੍ਯਾਮ ਇਹੈ ਵਰੁ ਦੀਜੈ ॥੧੯੦੦॥
संत सहाइ सदा जग माइ क्रिपा कर स्याम इहै वरु दीजै ॥१९००॥

हे जगद्धारक ! अहं सदा लोके सन्तानाम् साहाय्यं करोमि अत्याचारिणां च नाशं करोमि, एतत् वरं प्रयच्छ मे।१९००।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਪਾਇ ਗਹੇ ਜਬ ਤੇ ਤੁਮਰੇ ਤਬ ਤੇ ਕੋਊ ਆਂਖ ਤਰੇ ਨਹੀ ਆਨਯੋ ॥
पाइ गहे जब ते तुमरे तब ते कोऊ आंख तरे नही आनयो ॥

हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि

ਰਾਮ ਰਹੀਮ ਪੁਰਾਨ ਕੁਰਾਨ ਅਨੇਕ ਕਹੈਂ ਮਤ ਏਕ ਨ ਮਾਨਯੋ ॥
राम रहीम पुरान कुरान अनेक कहैं मत एक न मानयो ॥

अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਸਭੈ ਬਹੁ ਭੇਦ ਕਹੈ ਹਮ ਏਕ ਨ ਜਾਨਯੋ ॥
सिंम्रिति सासत्र बेद सभै बहु भेद कहै हम एक न जानयो ॥

सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।

ਸ੍ਰੀ ਅਸਿਪਾਨ ਕ੍ਰਿਪਾ ਤੁਮਰੀ ਕਰਿ ਮੈ ਨ ਕਹਯੋ ਸਭ ਤੋਹਿ ਬਖਾਨਯੋ ॥੮੬੩॥
स्री असिपान क्रिपा तुमरी करि मै न कहयो सभ तोहि बखानयो ॥८६३॥

हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਗਲ ਦੁਆਰ ਕਉ ਛਾਡਿ ਕੈ ਗਹਯੋ ਤੁਹਾਰੋ ਦੁਆਰ ॥
सगल दुआर कउ छाडि कै गहयो तुहारो दुआर ॥

हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्

ਬਾਹਿ ਗਹੇ ਕੀ ਲਾਜ ਅਸਿ ਗੋਬਿੰਦ ਦਾਸ ਤੁਹਾਰ ॥੮੬੪॥
बाहि गहे की लाज असि गोबिंद दास तुहार ॥८६४॥

अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਐਸੇ ਚੰਡ ਪ੍ਰਤਾਪ ਤੇ ਦੇਵਨ ਬਢਿਓ ਪ੍ਰਤਾਪ ॥
ऐसे चंड प्रताप ते देवन बढिओ प्रताप ॥

एवं चण्डीमहिमाद्वारा देवानां तेजः वर्धितः।,

ਤੀਨ ਲੋਕ ਜੈ ਜੈ ਕਰੈ ਰਰੈ ਨਾਮ ਸਤਿ ਜਾਪ ॥੫੬॥
तीन लोक जै जै करै ररै नाम सति जाप ॥५६॥

सर्वे तत्र लोकाः प्रहृष्यमाणाः सत्यनामपाठनादः श्रूयते ॥५६॥,