आरती

(पुटः: 2)


ਨਾਮੁ ਤੇਰੋ ਤਾਗਾ ਨਾਮੁ ਫੂਲ ਮਾਲਾ ਭਾਰ ਅਠਾਰਹ ਸਗਲ ਜੂਠਾਰੇ ॥
नामु तेरो तागा नामु फूल माला भार अठारह सगल जूठारे ॥

तव नाम सूत्रं तव नाम पुष्पमाला । अष्टादश वनस्पतिभाराः सर्वे अशुद्धाः त्वां अर्पयितुं ।

ਤੇਰੋ ਕੀਆ ਤੁਝਹਿ ਕਿਆ ਅਰਪਉ ਨਾਮੁ ਤੇਰਾ ਤੁਹੀ ਚਵਰ ਢੋਲਾਰੇ ॥੩॥
तेरो कीआ तुझहि किआ अरपउ नामु तेरा तुही चवर ढोलारे ॥३॥

त्वया स्वयमसृष्टं किमर्थं तेन समर्पयेयम् । तव नाम व्यजनं, यत् अहं भवतः उपरि तरङ्गयामि। ||३||

ਦਸ ਅਠਾ ਅਠਸਠੇ ਚਾਰੇ ਖਾਣੀ ਇਹੈ ਵਰਤਣਿ ਹੈ ਸਗਲ ਸੰਸਾਰੇ ॥
दस अठा अठसठे चारे खाणी इहै वरतणि है सगल संसारे ॥

अष्टादशपुराणेषु अष्टषष्टितीर्थेषु तीर्थेषु चतुर्षु सृष्टिस्रोतेषु च सर्वं जगत् लीनम् अस्ति।

ਕਹੈ ਰਵਿਦਾਸੁ ਨਾਮੁ ਤੇਰੋ ਆਰਤੀ ਸਤਿ ਨਾਮੁ ਹੈ ਹਰਿ ਭੋਗ ਤੁਹਾਰੇ ॥੪॥੩॥
कहै रविदासु नामु तेरो आरती सति नामु है हरि भोग तुहारे ॥४॥३॥

कथयति रविदास, तव नाम मम आरती, दीपप्रज्वलित पूजा-सेवा। सत्यं नाम सत् नाम अन्नं यत् ते समर्पयामि। ||४||३||

ਸ੍ਰੀ ਸੈਣੁ ॥
स्री सैणु ॥

श्री सैनः १.

ਧੂਪ ਦੀਪ ਘ੍ਰਿਤ ਸਾਜਿ ਆਰਤੀ ॥
धूप दीप घ्रित साजि आरती ॥

धूपदीपघृतैरहं दीपप्रज्वलितपूजां समर्पयामि ।

ਵਾਰਨੇ ਜਾਉ ਕਮਲਾ ਪਤੀ ॥੧॥
वारने जाउ कमला पती ॥१॥

अहं लक्ष्मीपते यज्ञोऽस्मि। ||१||

ਮੰਗਲਾ ਹਰਿ ਮੰਗਲਾ ॥
मंगला हरि मंगला ॥

नमस्ते भगवन्, नमस्ते!

ਨਿਤ ਮੰਗਲੁ ਰਾਜਾ ਰਾਮ ਰਾਇ ਕੋ ॥੧॥ ਰਹਾਉ ॥
नित मंगलु राजा राम राइ को ॥१॥ रहाउ ॥

मुहुर्मुहुः प्रभो नृप, सर्वशासने! ||१||विराम||

ਊਤਮੁ ਦੀਅਰਾ ਨਿਰਮਲ ਬਾਤੀ ॥
ऊतमु दीअरा निरमल बाती ॥

उदात्तं दीपं शुद्धं विट् ।

ਤੁਹਂੀ ਨਿਰੰਜਨੁ ਕਮਲਾ ਪਾਤੀ ॥੨॥
तुहीं निरंजनु कमला पाती ॥२॥

त्वं निर्मलः शुद्धः च तेजस्वी धनेश्वर! ||२||

ਰਾਮਾ ਭਗਤਿ ਰਾਮਾਨੰਦੁ ਜਾਨੈ ॥
रामा भगति रामानंदु जानै ॥

रामानन्दः भगवतः भक्तिपूजां जानाति।

ਪੂਰਨ ਪਰਮਾਨੰਦੁ ਬਖਾਨੈ ॥੩॥
पूरन परमानंदु बखानै ॥३॥

भगवान् सर्वव्यापकः परमहर्षमूर्तिः इति वदति। ||३||

ਮਦਨ ਮੂਰਤਿ ਭੈ ਤਾਰਿ ਗੋਬਿੰਦੇ ॥
मदन मूरति भै तारि गोबिंदे ॥

अद्भुतरूपस्य जगतः प्रभुः मां भयंकरं लोकसागरं पारं नीतवान्।

ਸੈਨੁ ਭਣੈ ਭਜੁ ਪਰਮਾਨੰਦੇ ॥੪॥੨॥
सैनु भणै भजु परमानंदे ॥४॥२॥

वदति सैनं परमहर्षमूर्तिं भगवन्तं स्मर! ||४||२||

ਪ੍ਰਭਾਤੀ ॥
प्रभाती ॥

प्रभातीः १.

ਸੁੰਨ ਸੰਧਿਆ ਤੇਰੀ ਦੇਵ ਦੇਵਾਕਰ ਅਧਪਤਿ ਆਦਿ ਸਮਾਈ ॥
सुंन संधिआ तेरी देव देवाकर अधपति आदि समाई ॥

मम प्रार्थनां शृणु भगवन्; त्वं दिव्यस्य दिव्यस्य ज्योतिः, आदिमः, सर्वव्यापी गुरुः।

ਸਿਧ ਸਮਾਧਿ ਅੰਤੁ ਨਹੀ ਪਾਇਆ ਲਾਗਿ ਰਹੇ ਸਰਨਾਈ ॥੧॥
सिध समाधि अंतु नही पाइआ लागि रहे सरनाई ॥१॥

समाधिस्थसिद्धाः तव सीमां न लब्धाः। ते भवतः अभयारण्यस्य रक्षणं दृढतया धारयन्ति। ||१||

ਲੇਹੁ ਆਰਤੀ ਹੋ ਪੁਰਖ ਨਿਰੰਜਨ ਸਤਿਗੁਰ ਪੂਜਹੁ ਭਾਈ ॥
लेहु आरती हो पुरख निरंजन सतिगुर पूजहु भाई ॥

शुद्ध, प्राइमल भगवान् की पूजा आराधना सच्चे गुरु के आराधना एव आगच्छति हे दैवभ्रातरः।

ਠਾਢਾ ਬ੍ਰਹਮਾ ਨਿਗਮ ਬੀਚਾਰੈ ਅਲਖੁ ਨ ਲਖਿਆ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
ठाढा ब्रहमा निगम बीचारै अलखु न लखिआ जाई ॥१॥ रहाउ ॥

स्वद्वारे स्थितः ब्रह्मा वेदमधीयते, परन्तु सः अदृष्टेश्वरं न पश्यति । ||१||विराम||