तव नाम सूत्रं तव नाम पुष्पमाला । अष्टादश वनस्पतिभाराः सर्वे अशुद्धाः त्वां अर्पयितुं ।
त्वया स्वयमसृष्टं किमर्थं तेन समर्पयेयम् । तव नाम व्यजनं, यत् अहं भवतः उपरि तरङ्गयामि। ||३||
अष्टादशपुराणेषु अष्टषष्टितीर्थेषु तीर्थेषु चतुर्षु सृष्टिस्रोतेषु च सर्वं जगत् लीनम् अस्ति।
कथयति रविदास, तव नाम मम आरती, दीपप्रज्वलित पूजा-सेवा। सत्यं नाम सत् नाम अन्नं यत् ते समर्पयामि। ||४||३||
श्री सैनः १.
धूपदीपघृतैरहं दीपप्रज्वलितपूजां समर्पयामि ।
अहं लक्ष्मीपते यज्ञोऽस्मि। ||१||
नमस्ते भगवन्, नमस्ते!
मुहुर्मुहुः प्रभो नृप, सर्वशासने! ||१||विराम||
उदात्तं दीपं शुद्धं विट् ।
त्वं निर्मलः शुद्धः च तेजस्वी धनेश्वर! ||२||
रामानन्दः भगवतः भक्तिपूजां जानाति।
भगवान् सर्वव्यापकः परमहर्षमूर्तिः इति वदति। ||३||
अद्भुतरूपस्य जगतः प्रभुः मां भयंकरं लोकसागरं पारं नीतवान्।
वदति सैनं परमहर्षमूर्तिं भगवन्तं स्मर! ||४||२||
प्रभातीः १.
मम प्रार्थनां शृणु भगवन्; त्वं दिव्यस्य दिव्यस्य ज्योतिः, आदिमः, सर्वव्यापी गुरुः।
समाधिस्थसिद्धाः तव सीमां न लब्धाः। ते भवतः अभयारण्यस्य रक्षणं दृढतया धारयन्ति। ||१||
शुद्ध, प्राइमल भगवान् की पूजा आराधना सच्चे गुरु के आराधना एव आगच्छति हे दैवभ्रातरः।
स्वद्वारे स्थितः ब्रह्मा वेदमधीयते, परन्तु सः अदृष्टेश्वरं न पश्यति । ||१||विराम||