जापु साहिब

(पुटः: 40)


ਨ ਰਾਗੇ ॥
न रागे ॥

हे असक्त भगवन् !

ਨ ਰੰਗੇ ॥
न रंगे ॥

हे निर्वर्ण भगवन् !

ਨ ਰੂਪੇ ॥
न रूपे ॥

हे निराकार भगवन् !

ਨ ਰੇਖੇ ॥੧੯੫॥
न रेखे ॥१९५॥

हे रेखाहीन भगवन् ! १९५

ਅਕਰਮੰ ॥
अकरमं ॥

हे अकर्मण्येश्वर !

ਅਭਰਮੰ ॥
अभरमं ॥

हे मायाहीन भगवन् !

ਅਗੰਜੇ ॥
अगंजे ॥

हे अविनाशी भगवन् !

ਅਲੇਖੇ ॥੧੯੬॥
अलेखे ॥१९६॥

हे लेखाहीन प्रभु ! १९६

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਨਮਸਤੁਲ ਪ੍ਰਣਾਮੇ ਸਮਸਤੁਲ ਪ੍ਰਣਾਸੇ ॥
नमसतुल प्रणामे समसतुल प्रणासे ॥

नमोऽस्तु ते परमपूज्य सर्वेश्वरनाशक!

ਅਗੰਜੁਲ ਅਨਾਮੇ ਸਮਸਤੁਲ ਨਿਵਾਸੇ ॥
अगंजुल अनामे समसतुल निवासे ॥

नमस्ते ते अविनाशी, अनाम सर्वव्यापी च!

ਨ੍ਰਿਕਾਮੰ ਬਿਭੂਤੇ ਸਮਸਤੁਲ ਸਰੂਪੇ ॥
न्रिकामं बिभूते समसतुल सरूपे ॥

नमस्ते नमस्ते नमो निष्काम महिमा सर्वव्यापी प्रभु!

ਕੁਕਰਮੰ ਪ੍ਰਣਾਸੀ ਸੁਧਰਮੰ ਬਿਭੂਤੇ ॥੧੯੭॥
कुकरमं प्रणासी सुधरमं बिभूते ॥१९७॥

नमस्ते अशुभनाशक परमधर्मप्रकाशकेश्वर! १९७.

ਸਦਾ ਸਚਿਦਾਨੰਦ ਸਤ੍ਰੰ ਪ੍ਰਣਾਸੀ ॥
सदा सचिदानंद सत्रं प्रणासी ॥

नमस्ते सत्यचैतन्यानन्दमूर्तिरशत्रुनाशकाय भगवन्!

ਕਰੀਮੁਲ ਕੁਨਿੰਦਾ ਸਮਸਤੁਲ ਨਿਵਾਸੀ ॥
करीमुल कुनिंदा समसतुल निवासी ॥

नमस्ते ते कृपालु प्रजापते सर्वव्यापी च!

ਅਜਾਇਬ ਬਿਭੂਤੇ ਗਜਾਇਬ ਗਨੀਮੇ ॥
अजाइब बिभूते गजाइब गनीमे ॥

अद्भुताय वैभवाय शत्रून् विपत्तौ ते नमः प्रभो!

ਹਰੀਅੰ ਕਰੀਅੰ ਕਰੀਮੁਲ ਰਹੀਮੇ ॥੧੯੮॥
हरीअं करीअं करीमुल रहीमे ॥१९८॥

नमस्ते विनाशक प्रजापति कृपालु करुणामय प्रभु! १९८.

ਚਤ੍ਰ ਚਕ੍ਰ ਵਰਤੀ ਚਤ੍ਰ ਚਕ੍ਰ ਭੁਗਤੇ ॥
चत्र चक्र वरती चत्र चक्र भुगते ॥

चतुर्दिक्षु व्याप्तिभोक्ता ते नमस्ते भगवन्!

ਸੁਯੰਭਵ ਸੁਭੰ ਸਰਬ ਦਾ ਸਰਬ ਜੁਗਤੇ ॥
सुयंभव सुभं सरब दा सरब जुगते ॥

नमोऽस्तु ते स्वतःस्थिते, परमसुन्दरे, सर्वेश्वरसंयुक्ते च!

ਦੁਕਾਲੰ ਪ੍ਰਣਾਸੀ ਦਿਆਲੰ ਸਰੂਪੇ ॥
दुकालं प्रणासी दिआलं सरूपे ॥

प्रणाम ते कठिनकालनाशक दयामूर्ति भगवन्!