बावन अखरी

(पुटः: 33)


ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਖਾਤ ਪੀਤ ਖੇਲਤ ਹਸਤ ਭਰਮੇ ਜਨਮ ਅਨੇਕ ॥
खात पीत खेलत हसत भरमे जनम अनेक ॥

खादन् पिबन् क्रीडन् हसन् अहं असंख्यावतारान् भ्रमितवान्।

ਭਵਜਲ ਤੇ ਕਾਢਹੁ ਪ੍ਰਭੂ ਨਾਨਕ ਤੇਰੀ ਟੇਕ ॥੧॥
भवजल ते काढहु प्रभू नानक तेरी टेक ॥१॥

कृपया देव, मां उत्थापय, भयङ्कर-लोक-सागरात् बहिः च। नानकः भवतः समर्थनं याचते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖੇਲਤ ਖੇਲਤ ਆਇਓ ਅਨਿਕ ਜੋਨਿ ਦੁਖ ਪਾਇ ॥
खेलत खेलत आइओ अनिक जोनि दुख पाइ ॥

क्रीडन् क्रीडन् अहं असंख्यवारं पुनर्जन्म प्राप्तवान्, परन्तु एतेन केवलं दुःखम् एव आनयितम्।

ਖੇਦ ਮਿਟੇ ਸਾਧੂ ਮਿਲਤ ਸਤਿਗੁਰ ਬਚਨ ਸਮਾਇ ॥
खेद मिटे साधू मिलत सतिगुर बचन समाइ ॥

क्लेशाः दूरीकृताः भवन्ति, यदा पवित्रेण सह मिलति; सच्चे गुरुवचने निमज्जत |

ਖਿਮਾ ਗਹੀ ਸਚੁ ਸੰਚਿਓ ਖਾਇਓ ਅੰਮ੍ਰਿਤੁ ਨਾਮ ॥
खिमा गही सचु संचिओ खाइओ अंम्रितु नाम ॥

सहिष्णुतायाः मनोवृत्तिं स्वीकृत्य, सत्यं च सङ्गृह्य नामस्य अम्ब्रोसियल-अमृतं खादन्तु।

ਖਰੀ ਕ੍ਰਿਪਾ ਠਾਕੁਰ ਭਈ ਅਨਦ ਸੂਖ ਬਿਸ੍ਰਾਮ ॥
खरी क्रिपा ठाकुर भई अनद सूख बिस्राम ॥

यदा मम प्रभुः गुरुः च स्वस्य महतीं कृपां कृतवान् तदा अहं शान्तिं, सुखं, आनन्दं च प्राप्नोमि ।

ਖੇਪ ਨਿਬਾਹੀ ਬਹੁਤੁ ਲਾਭ ਘਰਿ ਆਏ ਪਤਿਵੰਤ ॥
खेप निबाही बहुतु लाभ घरि आए पतिवंत ॥

मम वणिजः सुरक्षितः आगतः, मया महत् लाभः कृतः; अहं मानेन गृहं प्रत्यागतवान्।

ਖਰਾ ਦਿਲਾਸਾ ਗੁਰਿ ਦੀਆ ਆਇ ਮਿਲੇ ਭਗਵੰਤ ॥
खरा दिलासा गुरि दीआ आइ मिले भगवंत ॥

गुरुणा महती सान्त्वना दत्ता, भगवता ईश्वरः मम मिलनार्थम् आगतः।

ਆਪਨ ਕੀਆ ਕਰਹਿ ਆਪਿ ਆਗੈ ਪਾਛੈ ਆਪਿ ॥
आपन कीआ करहि आपि आगै पाछै आपि ॥

स्वयं कृतं स्वयं च करोति । सः पुरा आसीत्, भविष्ये च भविष्यति।

ਨਾਨਕ ਸੋਊ ਸਰਾਹੀਐ ਜਿ ਘਟਿ ਘਟਿ ਰਹਿਆ ਬਿਆਪਿ ॥੫੩॥
नानक सोऊ सराहीऐ जि घटि घटि रहिआ बिआपि ॥५३॥

एकैकहृदयसमाहितं तं नानक स्तुव । ||५३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਏ ਪ੍ਰਭ ਸਰਨਾਗਤੀ ਕਿਰਪਾ ਨਿਧਿ ਦਇਆਲ ॥
आए प्रभ सरनागती किरपा निधि दइआल ॥

तव अभयारण्यमागतोऽस्मि देव करुणासागर।

ਏਕ ਅਖਰੁ ਹਰਿ ਮਨਿ ਬਸਤ ਨਾਨਕ ਹੋਤ ਨਿਹਾਲ ॥੧॥
एक अखरु हरि मनि बसत नानक होत निहाल ॥१॥

भगवतः एकवचनेन पूरितं मनो यस्य नानक, सः सर्वथा आनन्ददायकः भवति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਖਰ ਮਹਿ ਤ੍ਰਿਭਵਨ ਪ੍ਰਭਿ ਧਾਰੇ ॥
अखर महि त्रिभवन प्रभि धारे ॥

वचने ईश्वरः त्रैलोक्यं स्थापितवान्।

ਅਖਰ ਕਰਿ ਕਰਿ ਬੇਦ ਬੀਚਾਰੇ ॥
अखर करि करि बेद बीचारे ॥

वचनात् निर्मिताः वेदाः चिन्तिताः सन्ति।

ਅਖਰ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨਾ ॥
अखर सासत्र सिंम्रिति पुराना ॥

वचनात्, शास्त्राः सिमृताः पुराणाः च आगताः।

ਅਖਰ ਨਾਦ ਕਥਨ ਵਖੵਾਨਾ ॥
अखर नाद कथन वख्याना ॥

वचनात्, नादस्य ध्वनिप्रवाहः, भाषणानि, व्याख्याः च आगता।