क्वचित् त्वं यन्त्रविधिनिर्देशः कुत्रचित् त्वं बाहुधरः!
क्वचित् होम (अग्नि) पूजनस्य विद्या त्वं, देवानां नैवेद्यस्य उपदेशः!
क्वचित् त्वं प्रोसोडीविषये निर्देशः, क्वचित् त्वं वादकगीतविषये चर्चाविषये निर्देशः असि! 27. 117
क्वचित् त्वं वीणाविषये विद्या, क्वचित् गीतगानविषये!
क्वचित् त्वं मालेच्छानां (बरबरानां) भाषा असि, क्वचित् वैदिकसंस्कारविषये!
क्वचित् त्वं नृत्यशिक्षा, क्वचित् त्वं नागानां (नागानां) भाषा!
क्वचित् त्वं गररू मन्त्रः (सः मन्त्रः, यः सर्पविषं निर्मूलयति) क्वचित् च त्वं रहस्यकथां (ज्योतिषद्वारा) लम्बयसि! 28. 118
क्वचित् त्वं संसारस्य बेले, क्वचित् अप्सरा (स्वर्गस्य अप्सरा) क्वचित् पातालस्य सुन्दरी दासी!
क्वचित् त्वं युद्धकलाविद्या क्वचित् त्वं च अतत्त्वं सौन्दर्यम्!
क्वचित् त्वं वीरयौवनं क्वचित् मृगचर्मणि तपस्वी!
क्वचित् वितानाधः राजा, क्वचित् त्वं शासकः सार्वभौमाधिकारी! 29. 119
तव पुरतः प्रणमामि सिद्धेश्वर! चमत्कारिकशक्तयः कदापि दाता!
अजेयः, अप्रशंसनीयः, आदिमः, अद्वैतः प्रोविडेंसः!
निर्भयः बन्धनविहीनोऽसि सर्वभूतेषु प्रकटितः!
तव पुरतः प्रणमामि, पुरतः प्रणमामि अद्भुत अतत्त्वेश्वर! 30. 120
BY THY GACE PAADGARI स्तन्जा !
हे भगवन् ! अव्यक्तं महिमा ज्ञानज्योतिस्त्वं च!
त्वं अप्रशंसनीयः सत्ता अद्वैतः अविनाशी च असि!
त्वं अविभाज्यः महिमा अक्षयः भण्डारः च असि!
त्वं सर्वविधस्य अनन्तदाता! 1. 121