अकाल उसतत

(पुटः: 25)


ਕਹੂੰ ਜੰਤ੍ਰ ਰੀਤੰ ਕਹੂੰ ਸਸਤ੍ਰ ਧਾਰੰ ॥
कहूं जंत्र रीतं कहूं ससत्र धारं ॥

क्वचित् त्वं यन्त्रविधिनिर्देशः कुत्रचित् त्वं बाहुधरः!

ਕਹੂੰ ਹੋਮ ਪੂਜਾ ਕਹੂੰ ਦੇਵ ਅਰਚਾ ॥
कहूं होम पूजा कहूं देव अरचा ॥

क्वचित् होम (अग्नि) पूजनस्य विद्या त्वं, देवानां नैवेद्यस्य उपदेशः!

ਕਹੂੰ ਪਿੰਗੁਲਾ ਚਾਰਣੀ ਗੀਤ ਚਰਚਾ ॥੨੭॥੧੧੭॥
कहूं पिंगुला चारणी गीत चरचा ॥२७॥११७॥

क्वचित् त्वं प्रोसोडीविषये निर्देशः, क्वचित् त्वं वादकगीतविषये चर्चाविषये निर्देशः असि! 27. 117

ਕਹੂੰ ਬੀਨ ਬਿਦਿਆ ਕਹੂੰ ਗਾਨ ਗੀਤੰ ॥
कहूं बीन बिदिआ कहूं गान गीतं ॥

क्वचित् त्वं वीणाविषये विद्या, क्वचित् गीतगानविषये!

ਕਹੂੰ ਮਲੇਛ ਭਾਖਿਆ ਕਹੂੰ ਬੇਦ ਰੀਤੰ ॥
कहूं मलेछ भाखिआ कहूं बेद रीतं ॥

क्वचित् त्वं मालेच्छानां (बरबरानां) भाषा असि, क्वचित् वैदिकसंस्कारविषये!

ਕਹੂੰ ਨ੍ਰਿਤ ਬਿਦਿਆ ਕਹੂੰ ਨਾਗ ਬਾਨੀ ॥
कहूं न्रित बिदिआ कहूं नाग बानी ॥

क्वचित् त्वं नृत्यशिक्षा, क्वचित् त्वं नागानां (नागानां) भाषा!

ਕਹੂੰ ਗਾਰੜੂ ਗੂੜ੍ਹ ਕਥੈਂ ਕਹਾਨੀ ॥੨੮॥੧੧੮॥
कहूं गारड़ू गूढ़ कथैं कहानी ॥२८॥११८॥

क्वचित् त्वं गररू मन्त्रः (सः मन्त्रः, यः सर्पविषं निर्मूलयति) क्वचित् च त्वं रहस्यकथां (ज्योतिषद्वारा) लम्बयसि! 28. 118

ਕਹੂੰ ਅਛਰਾ ਪਛਰਾ ਮਛਰਾ ਹੋ ॥
कहूं अछरा पछरा मछरा हो ॥

क्वचित् त्वं संसारस्य बेले, क्वचित् अप्सरा (स्वर्गस्य अप्सरा) क्वचित् पातालस्य सुन्दरी दासी!

ਕਹੂੰ ਬੀਰ ਬਿਦਿਆ ਅਭੂਤੰ ਪ੍ਰਭਾ ਹੋ ॥
कहूं बीर बिदिआ अभूतं प्रभा हो ॥

क्वचित् त्वं युद्धकलाविद्या क्वचित् त्वं च अतत्त्वं सौन्दर्यम्!

ਕਹੂੰ ਛੈਲ ਛਾਲਾ ਧਰੇ ਛਤ੍ਰਧਾਰੀ ॥
कहूं छैल छाला धरे छत्रधारी ॥

क्वचित् त्वं वीरयौवनं क्वचित् मृगचर्मणि तपस्वी!

ਕਹੂੰ ਰਾਜ ਸਾਜੰ ਧਿਰਾਜਾਧਿਕਾਰੀ ॥੨੯॥੧੧੯॥
कहूं राज साजं धिराजाधिकारी ॥२९॥११९॥

क्वचित् वितानाधः राजा, क्वचित् त्वं शासकः सार्वभौमाधिकारी! 29. 119

ਨਮੋ ਨਾਥ ਪੂਰੇ ਸਦਾ ਸਿਧ ਦਾਤਾ ॥
नमो नाथ पूरे सदा सिध दाता ॥

तव पुरतः प्रणमामि सिद्धेश्वर! चमत्कारिकशक्तयः कदापि दाता!

ਅਛੇਦੀ ਅਛੈ ਆਦਿ ਅਦ੍ਵੈ ਬਿਧਾਤਾ ॥
अछेदी अछै आदि अद्वै बिधाता ॥

अजेयः, अप्रशंसनीयः, आदिमः, अद्वैतः प्रोविडेंसः!

ਨ ਤ੍ਰਸਤੰ ਨ ਗ੍ਰਸਤੰ ਸਮਸਤੰ ਸਰੂਪੇ ॥
न त्रसतं न ग्रसतं समसतं सरूपे ॥

निर्भयः बन्धनविहीनोऽसि सर्वभूतेषु प्रकटितः!

ਨਮਸਤੰ ਨਮਸਤੰ ਤੁਅਸਤੰ ਅਭੂਤੇ ॥੩੦॥੧੨੦॥
नमसतं नमसतं तुअसतं अभूते ॥३०॥१२०॥

तव पुरतः प्रणमामि, पुरतः प्रणमामि अद्भुत अतत्त्वेश्वर! 30. 120

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਪਾਧੜੀ ਛੰਦ ॥
त्व प्रसादि ॥ पाधड़ी छंद ॥

BY THY GACE PAADGARI स्तन्जा !

ਅਬ੍ਯਕਤ ਤੇਜ ਅਨਭਉ ਪ੍ਰਕਾਸ ॥
अब्यकत तेज अनभउ प्रकास ॥

हे भगवन् ! अव्यक्तं महिमा ज्ञानज्योतिस्त्वं च!

ਅਛੈ ਸਰੂਪ ਅਦ੍ਵੈ ਅਨਾਸ ॥
अछै सरूप अद्वै अनास ॥

त्वं अप्रशंसनीयः सत्ता अद्वैतः अविनाशी च असि!

ਅਨਤੁਟ ਤੇਜ ਅਨਖੁਟ ਭੰਡਾਰ ॥
अनतुट तेज अनखुट भंडार ॥

त्वं अविभाज्यः महिमा अक्षयः भण्डारः च असि!

ਦਾਤਾ ਦੁਰੰਤ ਸਰਬੰ ਪ੍ਰਕਾਰ ॥੧॥੧੨੧॥
दाता दुरंत सरबं प्रकार ॥१॥१२१॥

त्वं सर्वविधस्य अनन्तदाता! 1. 121