अकाल उसतत

(पुटः: 24)


ਕਹੂੰ ਕੋਕ ਕੀ ਕਾਬਿ ਕਥੈ ਕਹਾਨੀ ॥
कहूं कोक की काबि कथै कहानी ॥

क्वचित् थु कला सामान्यकविनां प्रवचनं कथां च !

ਕਹੂੰ ਅਦ੍ਰ ਸਾਰੰ ਕਹੂੰ ਭਦ੍ਰ ਰੂਪੰ ॥
कहूं अद्र सारं कहूं भद्र रूपं ॥

क्वचित् लोहस्त्वं क्वचित् च सुवर्णं भव्यम्!

ਕਹੂੰ ਮਦ੍ਰ ਬਾਨੀ ਕਹੂੰ ਛਿਦ੍ਰ ਸਰੂਪੰ ॥੨੨॥੧੧੨॥
कहूं मद्र बानी कहूं छिद्र सरूपं ॥२२॥११२॥

क्वचित् त्वं मधुरं वाक् कुत्रापि मधुरं वाक्यं कुत्रचित् त्वं समीक्षकदोषानुसन्धानं च! 22. 112

ਕਹੂੰ ਬੇਦ ਬਿਦਿਆ ਕਹੂੰ ਕਾਬ ਰੂਪੰ ॥
कहूं बेद बिदिआ कहूं काब रूपं ॥

क्वचित् वेदविद्या त्वं च क्वचित्साहित्यम् !

ਕਹੂੰ ਚੇਸਟਾ ਚਾਰਿ ਚਿਤ੍ਰੰ ਸਰੂਪੰ ॥
कहूं चेसटा चारि चित्रं सरूपं ॥

क्वचित् त्वं उत्तमं प्रयासं करोषि क्वचित् च चित्रमिव दृश्यसे!

ਕਹੂੰ ਪਰਮ ਪੁਰਾਨ ਕੋ ਪਾਰ ਪਾਵੈ ॥
कहूं परम पुरान को पार पावै ॥

क्वचित् त्वं पुण्यपुराणसिद्धान्तान् अवगच्छसि!

ਕਹੂੰ ਬੈਠ ਕੁਰਾਨ ਕੇ ਗੀਤ ਗਾਵੈ ॥੨੩॥੧੧੩॥
कहूं बैठ कुरान के गीत गावै ॥२३॥११३॥

कुत्रचित् च त्वं पवित्रकुरानस्य गीतानि गासि! ! 23. 113

ਕਹੂੰ ਸੁਧ ਸੇਖੰ ਕਹੂੰ ਬ੍ਰਹਮ ਧਰਮੰ ॥
कहूं सुध सेखं कहूं ब्रहम धरमं ॥

क्वचित् त्वं सच्चा मुसलमानः कुत्रचित् ब्राह्मणधर्मस्य अनुयायी असि!

ਕਹੂੰ ਬ੍ਰਿਧ ਅਵਸਥਾ ਕਹੂੰ ਬਾਲ ਕਰਮੰ ॥
कहूं ब्रिध अवसथा कहूं बाल करमं ॥

क्वचित् त्वं जरामसि कुत्रचित् बालवत् वर्तसे!

ਕਹੂੰ ਜੁਆ ਸਰੂਪੰ ਜਰਾ ਰਹਤ ਦੇਹੰ ॥
कहूं जुआ सरूपं जरा रहत देहं ॥

कुत्रचित् त्वं यौवनं वृद्धशरीरं विना!

ਕਹੂੰ ਨੇਹ ਦੇਹੰ ਕਹੂੰ ਤਿਆਗ ਗ੍ਰੇਹੰ ॥੨੪॥੧੧੪॥
कहूं नेह देहं कहूं तिआग ग्रेहं ॥२४॥११४॥

क्वचित् देहं प्रेम्णा कुत्रचित् गृहं त्यक्त्वा! 24. 114

ਕਹੂੰ ਜੋਗ ਭੋਗੰ ਕਹੂੰ ਰੋਗ ਰਾਗੰ ॥
कहूं जोग भोगं कहूं रोग रागं ॥

क्वचित् योगभोगे च मग्नः कुत्रचित् व्याधिं च आसक्तिं च अनुभवसि!

ਕਹੂੰ ਰੋਗ ਰਹਿਤਾ ਕਹੂੰ ਭੋਗ ਤਿਆਗੰ ॥
कहूं रोग रहिता कहूं भोग तिआगं ॥

क्वचित् त्वं व्याधिहरः कुत्रचित् त्वं भोगं त्यजसि!

ਕਹੂੰ ਰਾਜ ਸਾਜੰ ਕਹੂੰ ਰਾਜ ਰੀਤੰ ॥
कहूं राज साजं कहूं राज रीतं ॥

क्वचित् राजवृन्दं कुत्रचित् नृपहीनोऽसि!

ਕਹੂੰ ਪੂਰਨ ਪ੍ਰਗਿਆ ਕਹੂੰ ਪਰਮ ਪ੍ਰੀਤੰ ॥੨੫॥੧੧੫॥
कहूं पूरन प्रगिआ कहूं परम प्रीतं ॥२५॥११५॥

क्वचित्सिद्धबुद्धिनी क्वचित् परमप्रेममूर्तिः! 25. 115

ਕਹੂੰ ਆਰਬੀ ਤੋਰਕੀ ਪਾਰਸੀ ਹੋ ॥
कहूं आरबी तोरकी पारसी हो ॥

कुत्रचित् त्वं अरबी, कुत्रचित् तुर्की, कुत्रचित् फारसी!

ਕਹੂੰ ਪਹਿਲਵੀ ਪਸਤਵੀ ਸੰਸਕ੍ਰਿਤੀ ਹੋ ॥
कहूं पहिलवी पसतवी संसक्रिती हो ॥

क्वचित् त्वं पठलावी, क्वचित् पुष्टो, क्वचित् संकृत!

ਕਹੂੰ ਦੇਸ ਭਾਖ੍ਯਾ ਕਹੂੰ ਦੇਵ ਬਾਨੀ ॥
कहूं देस भाख्या कहूं देव बानी ॥

क्वचित् त्वं अरबी, क्वचित् तुर्की, क्वचित् फारसी

ਕਹੂੰ ਰਾਜ ਬਿਦਿਆ ਕਹੂੰ ਰਾਜਧਾਨੀ ॥੨੬॥੧੧੬॥
कहूं राज बिदिआ कहूं राजधानी ॥२६॥११६॥

क्वचित् त्वं राज्यशिक्षिका क्वचित् राज्यराजधानी !! 26. 116

ਕਹੂੰ ਮੰਤ੍ਰ ਬਿਦਿਆ ਕਹੂੰ ਤੰਤ੍ਰ ਸਾਰੰ ॥
कहूं मंत्र बिदिआ कहूं तंत्र सारं ॥

क्वचित् त्वं मन्त्रोपदेशो क्वचित् तन्त्रसारस्त्वं च!