क्वचित् थु कला सामान्यकविनां प्रवचनं कथां च !
क्वचित् लोहस्त्वं क्वचित् च सुवर्णं भव्यम्!
क्वचित् त्वं मधुरं वाक् कुत्रापि मधुरं वाक्यं कुत्रचित् त्वं समीक्षकदोषानुसन्धानं च! 22. 112
क्वचित् वेदविद्या त्वं च क्वचित्साहित्यम् !
क्वचित् त्वं उत्तमं प्रयासं करोषि क्वचित् च चित्रमिव दृश्यसे!
क्वचित् त्वं पुण्यपुराणसिद्धान्तान् अवगच्छसि!
कुत्रचित् च त्वं पवित्रकुरानस्य गीतानि गासि! ! 23. 113
क्वचित् त्वं सच्चा मुसलमानः कुत्रचित् ब्राह्मणधर्मस्य अनुयायी असि!
क्वचित् त्वं जरामसि कुत्रचित् बालवत् वर्तसे!
कुत्रचित् त्वं यौवनं वृद्धशरीरं विना!
क्वचित् देहं प्रेम्णा कुत्रचित् गृहं त्यक्त्वा! 24. 114
क्वचित् योगभोगे च मग्नः कुत्रचित् व्याधिं च आसक्तिं च अनुभवसि!
क्वचित् त्वं व्याधिहरः कुत्रचित् त्वं भोगं त्यजसि!
क्वचित् राजवृन्दं कुत्रचित् नृपहीनोऽसि!
क्वचित्सिद्धबुद्धिनी क्वचित् परमप्रेममूर्तिः! 25. 115
कुत्रचित् त्वं अरबी, कुत्रचित् तुर्की, कुत्रचित् फारसी!
क्वचित् त्वं पठलावी, क्वचित् पुष्टो, क्वचित् संकृत!
क्वचित् त्वं अरबी, क्वचित् तुर्की, क्वचित् फारसी
क्वचित् त्वं राज्यशिक्षिका क्वचित् राज्यराजधानी !! 26. 116
क्वचित् त्वं मन्त्रोपदेशो क्वचित् तन्त्रसारस्त्वं च!