अकाल उसतत

(पुटः: 23)


ਕਹੂੰ ਸਿਧ ਕੇ ਬੁਧਿ ਕੇ ਬ੍ਰਿਧ ਲਾਧੇ ॥
कहूं सिध के बुधि के ब्रिध लाधे ॥

कुत्रचित् त्वं शक्तिबुद्धेः रहस्यं अन्वेषसे!

ਕਹੂੰ ਅੰਗ ਕੇ ਰੰਗ ਕੇ ਸੰਗਿ ਦੇਖੇ ॥
कहूं अंग के रंग के संगि देखे ॥

क्वचित् त्वं स्त्रियाः गहने प्रेम्णा दृश्यसे!

ਕਹੂੰ ਜੰਗ ਕੇ ਰੰਗ ਕੇ ਰੰਗ ਪੇਖੇ ॥੧੭॥੧੦੭॥
कहूं जंग के रंग के रंग पेखे ॥१७॥१०७॥

क्वचित् त्वं युद्धोत्साहेन दृश्यसे! 17. 107

ਕਹੂੰ ਧਰਮ ਕੇ ਕਰਮ ਕੇ ਹਰਮ ਜਾਨੇ ॥
कहूं धरम के करम के हरम जाने ॥

क्वचित् त्वं धर्मकर्मणां धाम मतः!

ਕਹੂੰ ਧਰਮ ਕੇ ਕਰਮ ਕੇ ਭਰਮ ਮਾਨੇ ॥
कहूं धरम के करम के भरम माने ॥

क्वचित् त्वं संस्कारानुशासनं मायारूपेण स्वीकुर्वसि!

ਕਹੂੰ ਚਾਰ ਚੇਸਟਾ ਕਹੂੰ ਚਿਤ੍ਰ ਰੂਪੰ ॥
कहूं चार चेसटा कहूं चित्र रूपं ॥

कुत्रचित् भव्यप्रयत्नाः कुत्रचित् चित्रवत् दृश्यसे!

ਕਹੂੰ ਪਰਮ ਪ੍ਰਗਯਾ ਕਹੂੰ ਸਰਬ ਭੂਪੰ ॥੧੮॥੧੦੮॥
कहूं परम प्रगया कहूं सरब भूपं ॥१८॥१०८॥

क्वचित् त्वं fime बुद्धिमूर्तिः कुत्रचित् त्वं सर्वेषां सार्वभौमः! 18. 108

ਕਹੂੰ ਨੇਹ ਗ੍ਰੇਹੰ ਕਹੂੰ ਦੇਹ ਦੋਖੰ ॥
कहूं नेह ग्रेहं कहूं देह दोखं ॥

क्वचित् त्वं प्रेमग्रहणं कुत्रचित् त्वं शारीरिकव्याधिः!

ਕਹੂੰ ਔਖਧੀ ਰੋਗ ਕੇ ਸੋਕ ਸੋਖੰ ॥
कहूं औखधी रोग के सोक सोखं ॥

क्वचित् त्वं भेषजः, रोगशोकं शोषयन्!

ਕਹੂੰ ਦੇਵ ਬਿਦ੍ਯਾ ਕਹੂੰ ਦੈਤ ਬਾਨੀ ॥
कहूं देव बिद्या कहूं दैत बानी ॥

क्वचित् त्वं देवानां विद्या क्वचित् राक्षसानां वाक्!

ਕਹੂੰ ਜਛ ਗੰਧਰਬ ਕਿੰਨਰ ਕਹਾਨੀ ॥੧੯॥੧੦੯॥
कहूं जछ गंधरब किंनर कहानी ॥१९॥१०९॥

क्वचित् त्वं यक्षगन्धर्वकिन्नरप्रकरणम्! 19. 109

ਕਹੂੰ ਰਾਜਸੀ ਸਾਤਕੀ ਤਾਮਸੀ ਹੋ ॥
कहूं राजसी सातकी तामसी हो ॥

क्वचित् त्वं राजसिक (क्रियापूर्णः), सात्विकः (लयात्मकः) तथा तामसिकः (रोगपूर्णः)!

ਕਹੂੰ ਜੋਗ ਬਿਦ੍ਯਾ ਧਰੇ ਤਾਪਸੀ ਹੋ ॥
कहूं जोग बिद्या धरे तापसी हो ॥

क्वचित् त्वं तपस्वी असि, योगाभ्यासं कुर्वन्!

ਕਹੂੰ ਰੋਗ ਰਹਿਤਾ ਕਹੂੰ ਜੋਗ ਜੁਗਤੰ ॥
कहूं रोग रहिता कहूं जोग जुगतं ॥

क्वचित् त्वं व्याधिहर्ता क्वचित् योगेन समन्वितः असि!

ਕਹੂੰ ਭੂਮਿ ਕੀ ਭੁਗਤ ਮੈ ਭਰਮ ਭੁਗਤੰ ॥੨੦॥੧੧੦॥
कहूं भूमि की भुगत मै भरम भुगतं ॥२०॥११०॥

कुत्रचित् त्वं योगेन सह समन्वयः असि , कुत्रचित् त्वं पार्थिव रिक्चुअल् भोक्तुं मोहितः असि! 20. 110

ਕਹੂੰ ਦੇਵ ਕੰਨਿਆ ਕਹੂੰ ਦਾਨਵੀ ਹੋ ॥
कहूं देव कंनिआ कहूं दानवी हो ॥

क्वचित् त्वं देवकन्या क्वचित्सुरसुता!

ਕਹੂੰ ਜਛ ਬਿਦ੍ਯਾ ਧਰੇ ਮਾਨਵੀ ਹੋ ॥
कहूं जछ बिद्या धरे मानवी हो ॥

क्वचित् यक्षविद्याधरपुरुषाणां कन्या !

ਕਹੂੰ ਰਾਜਸੀ ਹੋ ਕਹੂੰ ਰਾਜ ਕੰਨਿਆ ॥
कहूं राजसी हो कहूं राज कंनिआ ॥

क्वचित् त्वं राज्ञी कुत्रचित् त्वं राजकुमारी!

ਕਹੂੰ ਸ੍ਰਿਸਟਿ ਕੀ ਪ੍ਰਿਸਟ ਕੀ ਰਿਸਟ ਪੰਨਿਆ ॥੨੧॥੧੧੧॥
कहूं स्रिसटि की प्रिसट की रिसट पंनिआ ॥२१॥१११॥

कुत्रचित् त्वं पातालस्य नागानां उत्तम कन्या असि! 21. 111

ਕਹੂੰ ਬੇਦ ਬਿਦਿਆ ਕਹੂੰ ਬਿਓਮ ਬਾਨੀ ॥
कहूं बेद बिदिआ कहूं बिओम बानी ॥

क्वचित् त्वं वेदविद्या क्वचित् स्वर्गस्य वाणी!