कुत्रचित् त्वं शक्तिबुद्धेः रहस्यं अन्वेषसे!
क्वचित् त्वं स्त्रियाः गहने प्रेम्णा दृश्यसे!
क्वचित् त्वं युद्धोत्साहेन दृश्यसे! 17. 107
क्वचित् त्वं धर्मकर्मणां धाम मतः!
क्वचित् त्वं संस्कारानुशासनं मायारूपेण स्वीकुर्वसि!
कुत्रचित् भव्यप्रयत्नाः कुत्रचित् चित्रवत् दृश्यसे!
क्वचित् त्वं fime बुद्धिमूर्तिः कुत्रचित् त्वं सर्वेषां सार्वभौमः! 18. 108
क्वचित् त्वं प्रेमग्रहणं कुत्रचित् त्वं शारीरिकव्याधिः!
क्वचित् त्वं भेषजः, रोगशोकं शोषयन्!
क्वचित् त्वं देवानां विद्या क्वचित् राक्षसानां वाक्!
क्वचित् त्वं यक्षगन्धर्वकिन्नरप्रकरणम्! 19. 109
क्वचित् त्वं राजसिक (क्रियापूर्णः), सात्विकः (लयात्मकः) तथा तामसिकः (रोगपूर्णः)!
क्वचित् त्वं तपस्वी असि, योगाभ्यासं कुर्वन्!
क्वचित् त्वं व्याधिहर्ता क्वचित् योगेन समन्वितः असि!
कुत्रचित् त्वं योगेन सह समन्वयः असि , कुत्रचित् त्वं पार्थिव रिक्चुअल् भोक्तुं मोहितः असि! 20. 110
क्वचित् त्वं देवकन्या क्वचित्सुरसुता!
क्वचित् यक्षविद्याधरपुरुषाणां कन्या !
क्वचित् त्वं राज्ञी कुत्रचित् त्वं राजकुमारी!
कुत्रचित् त्वं पातालस्य नागानां उत्तम कन्या असि! 21. 111
क्वचित् त्वं वेदविद्या क्वचित् स्वर्गस्य वाणी!