अकाल उसतत

(पुटः: 22)


ਨ ਤ੍ਰਾਸੰ ਨ ਪ੍ਰਾਸੰ ਨ ਭੇਦੰ ਨ ਭਰਮੰ ॥
न त्रासं न प्रासं न भेदं न भरमं ॥

निर्दुःखं निर्विवादं निर्विवेकं मायाहीनं च।

ਸਦੈਵੰ ਸਦਾ ਸਿਧ ਬ੍ਰਿਧੰ ਸਰੂਪੇ ॥
सदैवं सदा सिध ब्रिधं सरूपे ॥

स नित्यः स सिद्धः प्राचीनतमः सत्त्वः।

ਨਮੋ ਏਕ ਰੂਪੇ ਨਮੋ ਏਕ ਰੂਪੇ ॥੧੨॥੧੦੨॥
नमो एक रूपे नमो एक रूपे ॥१२॥१०२॥

एकरूपेश्वराय नमस्कारः, एकरूपेश्वराय नमस्कारः। १२.१०२ इति ।

ਨਿਰੁਕਤੰ ਪ੍ਰਭਾ ਆਦਿ ਅਨੁਕਤੰ ਪ੍ਰਤਾਪੇ ॥
निरुकतं प्रभा आदि अनुकतं प्रतापे ॥

तस्य महिमा अवाच्यः, आदौ एव तस्य उत्कृष्टता वर्णयितुं न शक्यते।

ਅਜੁਗਤੰ ਅਛੈ ਆਦਿ ਅਵਿਕਤੰ ਅਥਾਪੇ ॥
अजुगतं अछै आदि अविकतं अथापे ॥

असंरेखितः, अप्रशंसनीयः च आरम्भादेव अव्यक्तः अप्रतिष्ठितः च।

ਬਿਭੁਗਤੰ ਅਛੈ ਆਦਿ ਅਛੈ ਸਰੂਪੇ ॥
बिभुगतं अछै आदि अछै सरूपे ॥

सः विविधवेषेषु भोक्ता, आरम्भादेव अजेयः, अप्रहार्यः सत्ता च अस्ति।

ਨਮੋ ਏਕ ਰੂਪੇ ਨਮੋ ਏਕ ਰੂਪੇ ॥੧੩॥੧੦੩॥
नमो एक रूपे नमो एक रूपे ॥१३॥१०३॥

एकरूपेश्वराय नमस्कार एकरूपेश्वराय नमस्कारः ॥१३.१०३॥

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਸੋਕੰ ਨ ਸਾਕੰ ॥
न नेहं न गेहं न सोकं न साकं ॥

अप्रेमहीनः गृहहीनः शोकरहितः सम्बन्धहीनः।

ਪਰੇਅੰ ਪਵਿਤ੍ਰੰ ਪੁਨੀਤੰ ਅਤਾਕੰ ॥
परेअं पवित्रं पुनीतं अताकं ॥

योण्डे स पवित्रोऽमलः स्वतन्त्रः।

ਨ ਜਾਤੰ ਨ ਪਾਤੰ ਨ ਮਿਤ੍ਰੰ ਨ ਮੰਤ੍ਰੇ ॥
न जातं न पातं न मित्रं न मंत्रे ॥

जातिरहितः रेखाहीनः मित्ररहितः सल्लाहकारः।

ਨਮੋ ਏਕ ਤੰਤ੍ਰੇ ਨਮੋ ਏਕ ਤੰਤ੍ਰੇ ॥੧੪॥੧੦੪॥
नमो एक तंत्रे नमो एक तंत्रे ॥१४॥१०४॥

एकं भगवते वेष्टन-वृते नमस्कारः एकेश्वरं वेष्टन-वृत-वृते नमस्कारः। १४.१०४ इति ।

ਨ ਧਰਮੰ ਨ ਭਰਮੰ ਨ ਸਰਮੰ ਨ ਸਾਕੇ ॥
न धरमं न भरमं न सरमं न साके ॥

धर्मरहितो मायाहीनः लज्जाहीनः सम्बन्धरहितः।

ਨ ਬਰਮੰ ਨ ਚਰਮੰ ਨ ਕਰਮੰ ਨ ਬਾਕੇ ॥
न बरमं न चरमं न करमं न बाके ॥

कोटरहितः कवचहीनः सोपानहीनः वाक्हीनः ।

ਨ ਸਤ੍ਰੰ ਨ ਮਿਤ੍ਰੰ ਨ ਪੁਤ੍ਰੰ ਸਰੂਪੇ ॥
न सत्रं न मित्रं न पुत्रं सरूपे ॥

निर्मित्रः सुहृद्विहीनः पुत्रमुखः ।

ਨਮੋ ਆਦਿ ਰੂਪੇ ਨਮੋ ਆਦਿ ਰੂਪੇ ॥੧੫॥੧੦੫॥
नमो आदि रूपे नमो आदि रूपे ॥१५॥१०५॥

तस्य आदिमसत्तायाः नमस्कारः तस्याः आदिमसत्तायाः नमस्कारः।15.105.

ਕਹੂੰ ਕੰਜ ਕੇ ਮੰਜ ਕੇ ਭਰਮ ਭੂਲੇ ॥
कहूं कंज के मंज के भरम भूले ॥

क्वचित् कृष्णमक्षिका इव कमलगन्धमोहेन प्रवृत्तोऽसि!

ਕਹੂੰ ਰੰਕ ਕੇ ਰਾਜ ਕੇ ਧਰਮ ਅਲੂਲੇ ॥
कहूं रंक के राज के धरम अलूले ॥

क्वचित् त्वं राज्ञः दरिद्राणां च लक्षणं कथयसि!

ਕਹੂੰ ਦੇਸ ਕੇ ਭੇਸ ਕੇ ਧਰਮ ਧਾਮੇ ॥
कहूं देस के भेस के धरम धामे ॥

क्वचित् त्वं प्रान्तस्य नानावेषगुणानां निवासः!

ਕਹੂੰ ਰਾਜ ਕੇ ਸਾਜ ਕੇ ਬਾਜ ਤਾਮੇ ॥੧੬॥੧੦੬॥
कहूं राज के साज के बाज तामे ॥१६॥१०६॥

क्वचित् त्वं राजभावेन तामसगुणं प्रकटयसि! 16. 106

ਕਹੂੰ ਅਛ੍ਰ ਕੇ ਪਛ੍ਰ ਕੇ ਸਿਧ ਸਾਧੇ ॥
कहूं अछ्र के पछ्र के सिध साधे ॥

कुत्रचित् त्वं शिक्षणस्य विज्ञानस्य च माध्यमेन शक्तिसाक्षात्कारार्थं अभ्यासं करोषि!