निर्दुःखं निर्विवादं निर्विवेकं मायाहीनं च।
स नित्यः स सिद्धः प्राचीनतमः सत्त्वः।
एकरूपेश्वराय नमस्कारः, एकरूपेश्वराय नमस्कारः। १२.१०२ इति ।
तस्य महिमा अवाच्यः, आदौ एव तस्य उत्कृष्टता वर्णयितुं न शक्यते।
असंरेखितः, अप्रशंसनीयः च आरम्भादेव अव्यक्तः अप्रतिष्ठितः च।
सः विविधवेषेषु भोक्ता, आरम्भादेव अजेयः, अप्रहार्यः सत्ता च अस्ति।
एकरूपेश्वराय नमस्कार एकरूपेश्वराय नमस्कारः ॥१३.१०३॥
अप्रेमहीनः गृहहीनः शोकरहितः सम्बन्धहीनः।
योण्डे स पवित्रोऽमलः स्वतन्त्रः।
जातिरहितः रेखाहीनः मित्ररहितः सल्लाहकारः।
एकं भगवते वेष्टन-वृते नमस्कारः एकेश्वरं वेष्टन-वृत-वृते नमस्कारः। १४.१०४ इति ।
धर्मरहितो मायाहीनः लज्जाहीनः सम्बन्धरहितः।
कोटरहितः कवचहीनः सोपानहीनः वाक्हीनः ।
निर्मित्रः सुहृद्विहीनः पुत्रमुखः ।
तस्य आदिमसत्तायाः नमस्कारः तस्याः आदिमसत्तायाः नमस्कारः।15.105.
क्वचित् कृष्णमक्षिका इव कमलगन्धमोहेन प्रवृत्तोऽसि!
क्वचित् त्वं राज्ञः दरिद्राणां च लक्षणं कथयसि!
क्वचित् त्वं प्रान्तस्य नानावेषगुणानां निवासः!
क्वचित् त्वं राजभावेन तामसगुणं प्रकटयसि! 16. 106
कुत्रचित् त्वं शिक्षणस्य विज्ञानस्य च माध्यमेन शक्तिसाक्षात्कारार्थं अभ्यासं करोषि!