अकाल उसतत

(पुटः: 21)


ਅਖੰਡਿਤ ਪ੍ਰਤਾਪ ਆਦਿ ਅਛੈ ਬਿਭੂਤੇ ॥
अखंडित प्रताप आदि अछै बिभूते ॥

अविभाज्यविभूतिेश्वरः सनातनधनस्वामी च सत्त्वात् एव।

ਨ ਜਨਮੰ ਨ ਮਰਨੰ ਨ ਬਰਨੰ ਨ ਬਿਆਧੇ ॥
न जनमं न मरनं न बरनं न बिआधे ॥

निर्जन्ममृत्युः वर्णरहितः व्याधिरहितः |

ਅਖੰਡੇ ਪ੍ਰਚੰਡੇ ਅਦੰਡੇ ਅਸਾਧੇ ॥੭॥੯੭॥
अखंडे प्रचंडे अदंडे असाधे ॥७॥९७॥

अखण्डः पराक्रमी अदण्ड्योऽशुद्धिश्च सः ॥७.९७॥

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਸਨੇਹੰ ਸਨਾਥੇ ॥
न नेहं न गेहं सनेहं सनाथे ॥

प्रेमहीनः गृहहीनः स्नेहरहितः सङ्गतिः विना च।

ਉਦੰਡੇ ਅਮੰਡੇ ਪ੍ਰਚੰਡੇ ਪ੍ਰਮਾਥੇ ॥
उदंडे अमंडे प्रचंडे प्रमाथे ॥

अदण्डः अप्रक्षेपो महाबलः सर्वशक्तिमान् |

ਨ ਜਾਤੇ ਨ ਪਾਤੇ ਨ ਸਤ੍ਰੇ ਨ ਮਿਤ੍ਰੇ ॥
न जाते न पाते न सत्रे न मित्रे ॥

निर्जातिः रेखाहीनः शत्रुः विना मित्रम्।

ਸੁ ਭੂਤੇ ਭਵਿਖੇ ਭਵਾਨੇ ਅਚਿਤ੍ਰੇ ॥੮॥੯੮॥
सु भूते भविखे भवाने अचित्रे ॥८॥९८॥

स प्रतिमाहीनः प्रभुः पुरा आसीत्, वर्तमाने अस्ति, भविष्ये अपि भविष्यति। ८.९८ इति ।

ਨ ਰਾਯੰ ਨ ਰੰਕੰ ਨ ਰੂਪੰ ਨ ਰੇਖੰ ॥
न रायं न रंकं न रूपं न रेखं ॥

न राजा न दरिद्रः रूपरहितः चिह्नहीनः।

ਨ ਲੋਭੰ ਨ ਚੋਭੰ ਅਭੂਤੰ ਅਭੇਖੰ ॥
न लोभं न चोभं अभूतं अभेखं ॥

निर्लोभोऽनसूर्यहीनः देहहीनः वेषहीनः।

ਨ ਸਤ੍ਰੰ ਨ ਮਿਤ੍ਰੰ ਨ ਨੇਹੰ ਨ ਗੇਹੰ ॥
न सत्रं न मित्रं न नेहं न गेहं ॥

शत्रुरहितः मित्ररहितः प्रेमहीनः गृहहीनः।

ਸਦੈਵੰ ਸਦਾ ਸਰਬ ਸਰਬਤ੍ਰ ਸਨੇਹੰ ॥੯॥੯੯॥
सदैवं सदा सरब सरबत्र सनेहं ॥९॥९९॥

तस्य सर्वदा सर्वेषां प्रति प्रेम वर्तते। ९.९९ इति ।

ਨ ਕਾਮੰ ਨ ਕ੍ਰੋਧੰ ਨ ਲੋਭੰ ਨ ਮੋਹੰ ॥
न कामं न क्रोधं न लोभं न मोहं ॥

कामरहितो निर्क्रोधः लोभहीनः सङ्गहीनः |

ਅਜੋਨੀ ਅਛੈ ਆਦਿ ਅਦ੍ਵੈ ਅਜੋਹੰ ॥
अजोनी अछै आदि अद्वै अजोहं ॥

अजातोऽजेयः आदिमः अद्वैतः अगोचरः।

ਨ ਜਨਮੰ ਨ ਮਰਨੰ ਨ ਬਰਨੰ ਨ ਬਿਆਧੰ ॥
न जनमं न मरनं न बरनं न बिआधं ॥

निर्जन्ममृत्युः वर्णरहितः व्याधिरहितः |

ਨ ਰੋਗੰ ਨ ਸੋਗੰ ਅਭੈ ਨਿਰਬਿਖਾਧੰ ॥੧੦॥੧੦੦॥
न रोगं न सोगं अभै निरबिखाधं ॥१०॥१००॥

अव्याधिरहितः शोकरहितः निर्भयश्च निर्द्वेषः ॥१०.१००॥

ਅਛੇਦੰ ਅਭੇਦੰ ਅਕਰਮੰ ਅਕਾਲੰ ॥
अछेदं अभेदं अकरमं अकालं ॥

सः अजेयः, अविवेकः, अकर्मणः, कालान्तरः च।

ਅਖੰਡੰ ਅਭੰਡੰ ਪ੍ਰਚੰਡੰ ਅਪਾਲੰ ॥
अखंडं अभंडं प्रचंडं अपालं ॥

सः अविभाज्यः, अनिन्दनीयः, पराक्रमी, संरक्षकः च अस्ति।

ਨ ਤਾਤੰ ਨ ਮਾਤੰ ਨ ਜਾਤੰ ਨ ਭਾਇਅੰ ॥
न तातं न मातं न जातं न भाइअं ॥

पितृहीनं मातृहीनं जन्महीनं शरीरहीनं च।

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਕਰਮੰ ਨ ਕਾਇਅੰ ॥੧੧॥੧੦੧॥
न नेहं न गेहं न करमं न काइअं ॥११॥१०१॥

प्रेमहीनः गृहहीनः मायाहीनः स्नेहरहितः। ११.१०१ इति ।

ਨ ਰੂਪੰ ਨ ਭੂਪੰ ਨ ਕਾਯੰ ਨ ਕਰਮੰ ॥
न रूपं न भूपं न कायं न करमं ॥

अरूपं विना क्षुधा निर्देहं निर्कर्म च।