अविभाज्यविभूतिेश्वरः सनातनधनस्वामी च सत्त्वात् एव।
निर्जन्ममृत्युः वर्णरहितः व्याधिरहितः |
अखण्डः पराक्रमी अदण्ड्योऽशुद्धिश्च सः ॥७.९७॥
प्रेमहीनः गृहहीनः स्नेहरहितः सङ्गतिः विना च।
अदण्डः अप्रक्षेपो महाबलः सर्वशक्तिमान् |
निर्जातिः रेखाहीनः शत्रुः विना मित्रम्।
स प्रतिमाहीनः प्रभुः पुरा आसीत्, वर्तमाने अस्ति, भविष्ये अपि भविष्यति। ८.९८ इति ।
न राजा न दरिद्रः रूपरहितः चिह्नहीनः।
निर्लोभोऽनसूर्यहीनः देहहीनः वेषहीनः।
शत्रुरहितः मित्ररहितः प्रेमहीनः गृहहीनः।
तस्य सर्वदा सर्वेषां प्रति प्रेम वर्तते। ९.९९ इति ।
कामरहितो निर्क्रोधः लोभहीनः सङ्गहीनः |
अजातोऽजेयः आदिमः अद्वैतः अगोचरः।
निर्जन्ममृत्युः वर्णरहितः व्याधिरहितः |
अव्याधिरहितः शोकरहितः निर्भयश्च निर्द्वेषः ॥१०.१००॥
सः अजेयः, अविवेकः, अकर्मणः, कालान्तरः च।
सः अविभाज्यः, अनिन्दनीयः, पराक्रमी, संरक्षकः च अस्ति।
पितृहीनं मातृहीनं जन्महीनं शरीरहीनं च।
प्रेमहीनः गृहहीनः मायाहीनः स्नेहरहितः। ११.१०१ इति ।
अरूपं विना क्षुधा निर्देहं निर्कर्म च।