अकाल उसतत

(पुटः: 20)


ਨ ਪੁਤ੍ਰੰ ਨ ਮਿਤ੍ਰੰ ਨ ਸਤ੍ਰੰ ਨ ਭਾਮੰ ॥
न पुत्रं न मित्रं न सत्रं न भामं ॥

अपुत्रः असहृदः शत्रुविहीनः भार्याहीनः |

ਅਲੇਖੰ ਅਭੇਖੰ ਅਜੋਨੀ ਸਰੂਪੰ ॥
अलेखं अभेखं अजोनी सरूपं ॥

निरपेक्षः, वेषहीनः, अजातः सत्त्वः च अस्ति।

ਸਦਾ ਸਿਧ ਦਾ ਬੁਧਿ ਦਾ ਬ੍ਰਿਧ ਰੂਪੰ ॥੨॥੯੨॥
सदा सिध दा बुधि दा ब्रिध रूपं ॥२॥९२॥

सदा शक्तिबुद्धिदाता, सः अत्यन्तं सुन्दरः अस्ति। २.९२ इति ।

ਨਹੀਂ ਜਾਨ ਜਾਈ ਕਛੂ ਰੂਪ ਰੇਖੰ ॥
नहीं जान जाई कछू रूप रेखं ॥

तस्य रूपस्य मार्कस्य च विषये किमपि ज्ञातुं न शक्यते।

ਕਹਾ ਬਾਸੁ ਤਾ ਕੋ ਫਿਰੈ ਕਉਨ ਭੇਖੰ ॥
कहा बासु ता को फिरै कउन भेखं ॥

सः कुत्र निवसति ? सः कस्मिन् गर्भे चालयति ?

ਕਹਾ ਨਾਮ ਤਾ ਕੈ ਕਹਾ ਕੈ ਕਹਾਵੈ ॥
कहा नाम ता कै कहा कै कहावै ॥

तस्य नाम किम् ? कस्य स्थानस्य सः कथ्यते ?

ਕਹਾ ਕੈ ਬਖਾਨੋ ਕਹੇ ਮੋ ਨ ਆਵੈ ॥੩॥੯੩॥
कहा कै बखानो कहे मो न आवै ॥३॥९३॥

कथं तस्य वर्णनं कर्तव्यम्? न किमपि वक्तुं शक्यते। ३.९३ इति ।

ਨ ਰੋਗੰ ਨ ਸੋਗੰ ਨ ਮੋਹੰ ਨ ਮਾਤੰ ॥
न रोगं न सोगं न मोहं न मातं ॥

अव्याधिरहितः शोकरहितः सङ्गहीनः मातृहीनः।

ਨ ਕਰਮੰ ਨ ਭਰਮੰ ਨ ਜਨਮੰ ਨ ਜਾਤੰ ॥
न करमं न भरमं न जनमं न जातं ॥

निर्कार्यं मायाहीनं जन्महीनं जातिरहितं च।

ਅਦ੍ਵੈਖੰ ਅਭੇਖੰ ਅਜੋਨੀ ਸਰੂਪੇ ॥
अद्वैखं अभेखं अजोनी सरूपे ॥

निर्दोषः, वेषहीनः, अजन्मा सत्ता च।

ਨਮੋ ਏਕ ਰੂਪੇ ਨਮੋ ਏਕ ਰੂਪੇ ॥੪॥੯੪॥
नमो एक रूपे नमो एक रूपे ॥४॥९४॥

एकरूपाय नमस्कारः, एकरूपाय तस्मै नमस्कारः। ४.९४ इति ।

ਪਰੇਅੰ ਪਰਾ ਪਰਮ ਪ੍ਰਗਿਆ ਪ੍ਰਕਾਸੀ ॥
परेअं परा परम प्रगिआ प्रकासी ॥

ततस्तत्र च स परमेश्वरः स बुद्धिप्रकाशकः।

ਅਛੇਦੰ ਅਛੈ ਆਦਿ ਅਦ੍ਵੈ ਅਬਿਨਾਸੀ ॥
अछेदं अछै आदि अद्वै अबिनासी ॥

अजेयः अविनाशी च आदिमः अद्वैतः शाश्वतः।

ਨ ਜਾਤੰ ਨ ਪਾਤੰ ਨ ਰੂਪੰ ਨ ਰੰਗੇ ॥
न जातं न पातं न रूपं न रंगे ॥

जातिरहितः रेखाहीनः रूपरहितः वर्णरहितः।

ਨਮੋ ਆਦਿ ਅਭੰਗੇ ਨਮੋ ਆਦਿ ਅਭੰਗੇ ॥੫॥੯੫॥
नमो आदि अभंगे नमो आदि अभंगे ॥५॥९५॥

नमोऽस्तस्मै आदिममृताय तस्मै नमोऽस्मृताय नमः ।।५।९५।।

ਕਿਤੇ ਕ੍ਰਿਸਨ ਸੇ ਕੀਟ ਕੋਟੈ ਉਪਾਏ ॥
किते क्रिसन से कीट कोटै उपाए ॥

कृमिवत् कृष्णान् कोटिकोटिः सृजति तेन |

ਉਸਾਰੇ ਗੜ੍ਹੇ ਫੇਰ ਮੇਟੇ ਬਨਾਏ ॥
उसारे गढ़े फेर मेटे बनाए ॥

सृष्ट्वा संहारं कृत्वा पुनः नाशयति स्म, अद्यापि पुनः सृष्टवान्।

ਅਗਾਧੇ ਅਭੈ ਆਦਿ ਅਦ੍ਵੈ ਅਬਿਨਾਸੀ ॥
अगाधे अभै आदि अद्वै अबिनासी ॥

अगाह्यः निर्भयः आदिमः अद्वैतः अविनाशी च।

ਪਰੇਅੰ ਪਰਾ ਪਰਮ ਪੂਰਨ ਪ੍ਰਕਾਸੀ ॥੬॥੯੬॥
परेअं परा परम पूरन प्रकासी ॥६॥९६॥

तत्र तत्र च स परमो भगवान् सम्यक् प्रकाशकः। ६.९६ इति ।

ਨ ਆਧੰ ਨ ਬਿਆਧੰ ਅਗਾਧੰ ਸਰੂਪੇ ॥
न आधं न बिआधं अगाधं सरूपे ॥

सः, अगाह्यः सत्त्वः मनःशरीरस्य व्याधिरहितः अस्ति।