अपुत्रः असहृदः शत्रुविहीनः भार्याहीनः |
निरपेक्षः, वेषहीनः, अजातः सत्त्वः च अस्ति।
सदा शक्तिबुद्धिदाता, सः अत्यन्तं सुन्दरः अस्ति। २.९२ इति ।
तस्य रूपस्य मार्कस्य च विषये किमपि ज्ञातुं न शक्यते।
सः कुत्र निवसति ? सः कस्मिन् गर्भे चालयति ?
तस्य नाम किम् ? कस्य स्थानस्य सः कथ्यते ?
कथं तस्य वर्णनं कर्तव्यम्? न किमपि वक्तुं शक्यते। ३.९३ इति ।
अव्याधिरहितः शोकरहितः सङ्गहीनः मातृहीनः।
निर्कार्यं मायाहीनं जन्महीनं जातिरहितं च।
निर्दोषः, वेषहीनः, अजन्मा सत्ता च।
एकरूपाय नमस्कारः, एकरूपाय तस्मै नमस्कारः। ४.९४ इति ।
ततस्तत्र च स परमेश्वरः स बुद्धिप्रकाशकः।
अजेयः अविनाशी च आदिमः अद्वैतः शाश्वतः।
जातिरहितः रेखाहीनः रूपरहितः वर्णरहितः।
नमोऽस्तस्मै आदिममृताय तस्मै नमोऽस्मृताय नमः ।।५।९५।।
कृमिवत् कृष्णान् कोटिकोटिः सृजति तेन |
सृष्ट्वा संहारं कृत्वा पुनः नाशयति स्म, अद्यापि पुनः सृष्टवान्।
अगाह्यः निर्भयः आदिमः अद्वैतः अविनाशी च।
तत्र तत्र च स परमो भगवान् सम्यक् प्रकाशकः। ६.९६ इति ।
सः, अगाह्यः सत्त्वः मनःशरीरस्य व्याधिरहितः अस्ति।