यथा from of तरङ्गाः बृहत्नद्यः उपरि निर्मीयन्ते सर्वे तरङ्गाः जलं उच्यन्ते।
तथा सजीवाः निर्जीवाः पदार्थाः एकस्मात् भगवतः सृष्टाः परमेश्वरात् बहिः आगच्छन्ति, ते एकस्मिन् एव भगवतः विलीयन्ते। १७.८७ इति ।
कूर्मः मत्स्याः च बहवः सन्ति बहवः च तान् भक्षयन्ति तत्र बहवः पक्षिणः फीनिक्सः सन्ति, ये सर्वदा उड्डीयन्ते।
आकाशे ध्वनिं अपि भक्षयन्ति बहवः सन्ति च बहवः सन्ति, ये मूर्तभक्षकान् अपि खादन्ति पचन्ति च।
न केवलं जल-पृथिवी-आकाश-भ्रमण-निवासिनां विषये वक्तुं, मरण-देवेन निर्मिताः सर्वे अन्ते तेन भक्षिताः ( नष्टाः) भविष्यन्ति।
यथा ज्योतिः अन्धकारे प्रलीयते, तमः प्रकाशे च सर्वे भगवता जनिताः सृष्टयः अन्ते तस्मिन् विलीयन्ते। १८.८८ इति ।
बहवः भ्रमन्तः रोदन्ति, बहवः रोदन्ति, बहवः म्रियन्ते च बहवः जले मग्नाः बहवः च अग्निना दग्धाः भवन्ति।
बहवः गङ्गायाः तटे निवसन्ति, बहवः मक्का-मदीना-नगरयोः निवसन्ति, बहवः सन्यासी भूत्वा भ्रमणं कुर्वन्ति ।
बहवः आराकरणस्य पीडां सहन्ते, बहवः पृथिव्यां दफनाः भवन्ति, बहवः फाँसीयां लम्बन्ते, बहवः महतीं कोणं प्राप्नुवन्ति।
आकाशे बहवः उड्डीयन्ते, बहवः जले जीवन्ति, अनेके च अज्ञानम्। तेषां पथभ्रष्टतायां आत्मनः मृत्यवे दहन्तु। १९.८९ इति ।
गन्धार्पणं कृत्वा देवाः क्लान्ताः अभवन्, प्रतिद्वन्द्वी राक्षसाः श्रान्ताः अभवन्, सः ज्ञानिनः ऋषयः क्लान्ताः अभवन्, सुबोध उपासकाः अपि श्रान्ताः अभवन्।
ये चन्दनघर्षन्ति ते श्रान्ताः, सूक्ष्मगन्धस्य (ओट्टो) प्रयोजकाः श्रान्ताः, बिम्बपूजकाः श्रान्ताः, मधुर-करी-अर्पणं च कुर्वन्तः, अपि श्रान्ताः अभवन् ।
श्मशानानां आगन्तुकाः श्रान्ताः, आश्रम-स्मारक-उपासकाः श्रान्ताः अभवन् ये भित्ति-प्रतिमा-लेपनं कुर्वन्ति ते श्रान्ताः अभवन्, ये च उभरा-मुद्रा-मुद्रणं कुर्वन्ति ते अपि श्रान्ताः अभवन्
गन्धर्वाः, मालस्य वाद्यवादकाः श्रान्ताः, किन्नराः, वाद्यवादकाः श्रान्ताः, पण्डिताः अत्यन्तं क्लान्ताः, तपः पालनं कुर्वन्तः तपस्विनः अपि श्रान्ताः अभवन्। पूर्वोक्तेषु कश्चन अपि जनः न शक्तवान्
तव अनुग्रहेण। भुजंग प्रयात स्तन्जा
निःस्नेहः वर्णरहितः रूपरहितः रेखाहीनः प्रभुः ।
असङ्गहीनं क्रोधं विना वञ्चनं विना दुर्भावः।
अकर्मणो निर्माया निर्जन्मः जातिहीनः |
स मित्रं विना शत्रुः पितरं विना माता च।1.91।
प्रेमहीनः गृहहीनः न्यायहीनः गृहहीनः।