अकाल उसतत

(पुटः: 19)


ਜੈਸੇ ਏਕ ਨਦ ਤੇ ਤਰੰਗ ਕੋਟ ਉਪਜਤ ਹੈਂ ਪਾਨ ਕੇ ਤਰੰਗ ਸਬੈ ਪਾਨ ਹੀ ਕਹਾਹਿਂਗੇ ॥
जैसे एक नद ते तरंग कोट उपजत हैं पान के तरंग सबै पान ही कहाहिंगे ॥

यथा from of तरङ्गाः बृहत्नद्यः उपरि निर्मीयन्ते सर्वे तरङ्गाः जलं उच्यन्ते।

ਤੈਸੇ ਬਿਸ੍ਵ ਰੂਪ ਤੇ ਅਭੂਤ ਭੂਤ ਪ੍ਰਗਟ ਹੁਇ ਤਾਹੀ ਤੇ ਉਪਜ ਸਬੈ ਤਾਹੀ ਮੈ ਸਮਾਹਿਂਗੇ ॥੧੭॥੮੭॥
तैसे बिस्व रूप ते अभूत भूत प्रगट हुइ ताही ते उपज सबै ताही मै समाहिंगे ॥१७॥८७॥

तथा सजीवाः निर्जीवाः पदार्थाः एकस्मात् भगवतः सृष्टाः परमेश्वरात् बहिः आगच्छन्ति, ते एकस्मिन् एव भगवतः विलीयन्ते। १७.८७ इति ।

ਕੇਤੇ ਕਛ ਮਛ ਕੇਤੇ ਉਨ ਕਉ ਕਰਤ ਭਛ ਕੇਤੇ ਅਛ ਵਛ ਹੁਇ ਸਪਛ ਉਡ ਜਾਹਿਂਗੇ ॥
केते कछ मछ केते उन कउ करत भछ केते अछ वछ हुइ सपछ उड जाहिंगे ॥

कूर्मः मत्स्याः च बहवः सन्ति बहवः च तान् भक्षयन्ति तत्र बहवः पक्षिणः फीनिक्सः सन्ति, ये सर्वदा उड्डीयन्ते।

ਕੇਤੇ ਨਭ ਬੀਚ ਅਛ ਪਛ ਕਉ ਕਰੈਂਗੇ ਭਛ ਕੇਤਕ ਪ੍ਰਤਛ ਹੁਇ ਪਚਾਇ ਖਾਇ ਜਾਹਿਂਗੇ ॥
केते नभ बीच अछ पछ कउ करैंगे भछ केतक प्रतछ हुइ पचाइ खाइ जाहिंगे ॥

आकाशे ध्वनिं अपि भक्षयन्ति बहवः सन्ति च बहवः सन्ति, ये मूर्तभक्षकान् अपि खादन्ति पचन्ति च।

ਜਲ ਕਹਾ ਥਲ ਕਹਾ ਗਗਨ ਕੇ ਗਉਨ ਕਹਾ ਕਾਲ ਕੇ ਬਨਾਇ ਸਬੈ ਕਾਲ ਹੀ ਚਬਾਹਿਂਗੇ ॥
जल कहा थल कहा गगन के गउन कहा काल के बनाइ सबै काल ही चबाहिंगे ॥

न केवलं जल-पृथिवी-आकाश-भ्रमण-निवासिनां विषये वक्तुं, मरण-देवेन निर्मिताः सर्वे अन्ते तेन भक्षिताः ( नष्टाः) भविष्यन्ति।

ਤੇਜ ਜਿਉ ਅਤੇਜ ਮੈ ਅਤੇਜ ਜੈਸੇ ਤੇਜ ਲੀਨ ਤਾਹੀ ਤੇ ਉਪਜ ਸਬੈ ਤਾਹੀ ਮੈ ਸਮਾਹਿਂਗੇ ॥੧੮॥੮੮॥
तेज जिउ अतेज मै अतेज जैसे तेज लीन ताही ते उपज सबै ताही मै समाहिंगे ॥१८॥८८॥

यथा ज्योतिः अन्धकारे प्रलीयते, तमः प्रकाशे च सर्वे भगवता जनिताः सृष्टयः अन्ते तस्मिन् विलीयन्ते। १८.८८ इति ।

ਕੂਕਤ ਫਿਰਤ ਕੇਤੇ ਰੋਵਤ ਮਰਤ ਕੇਤੇ ਜਲ ਮੈਂ ਡੁਬਤ ਕੇਤੇ ਆਗ ਮੈਂ ਜਰਤ ਹੈਂ ॥
कूकत फिरत केते रोवत मरत केते जल मैं डुबत केते आग मैं जरत हैं ॥

बहवः भ्रमन्तः रोदन्ति, बहवः रोदन्ति, बहवः म्रियन्ते च बहवः जले मग्नाः बहवः च अग्निना दग्धाः भवन्ति।

ਕੇਤੇ ਗੰਗ ਬਾਸੀ ਕੇਤੇ ਮਦੀਨਾ ਮਕਾ ਨਿਵਾਸੀ ਕੇਤਕ ਉਦਾਸੀ ਕੇ ਭ੍ਰਮਾਏ ਈ ਫਿਰਤ ਹੈਂ ॥
केते गंग बासी केते मदीना मका निवासी केतक उदासी के भ्रमाए ई फिरत हैं ॥

बहवः गङ्गायाः तटे निवसन्ति, बहवः मक्का-मदीना-नगरयोः निवसन्ति, बहवः सन्यासी भूत्वा भ्रमणं कुर्वन्ति ।

ਕਰਵਤ ਸਹਤ ਕੇਤੇ ਭੂਮਿ ਮੈ ਗਡਤ ਕੇਤੇ ਸੂਆ ਪੈ ਚੜ੍ਹਤ ਕੇਤੇ ਦੂਖ ਕਉ ਭਰਤ ਹੈਂ ॥
करवत सहत केते भूमि मै गडत केते सूआ पै चढ़त केते दूख कउ भरत हैं ॥

बहवः आराकरणस्य पीडां सहन्ते, बहवः पृथिव्यां दफनाः भवन्ति, बहवः फाँसीयां लम्बन्ते, बहवः महतीं कोणं प्राप्नुवन्ति।

ਗੈਨ ਮੈਂ ਉਡਤ ਕੇਤੇ ਜਲ ਮੈਂ ਰਹਤ ਕੇਤੇ ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਜਕ ਜਾਰੇ ਈ ਮਰਤ ਹੈਂ ॥੧੯॥੮੯॥
गैन मैं उडत केते जल मैं रहत केते गिआन के बिहीन जक जारे ई मरत हैं ॥१९॥८९॥

आकाशे बहवः उड्डीयन्ते, बहवः जले जीवन्ति, अनेके च अज्ञानम्। तेषां पथभ्रष्टतायां आत्मनः मृत्यवे दहन्तु। १९.८९ इति ।

ਸੋਧ ਹਾਰੇ ਦੇਵਤਾ ਬਿਰੋਧ ਹਾਰੇ ਦਾਨੋ ਬਡੇ ਬੋਧ ਹਾਰੇ ਬੋਧਕ ਪ੍ਰਬੋਧ ਹਾਰੇ ਜਾਪਸੀ ॥
सोध हारे देवता बिरोध हारे दानो बडे बोध हारे बोधक प्रबोध हारे जापसी ॥

गन्धार्पणं कृत्वा देवाः क्लान्ताः अभवन्, प्रतिद्वन्द्वी राक्षसाः श्रान्ताः अभवन्, सः ज्ञानिनः ऋषयः क्लान्ताः अभवन्, सुबोध उपासकाः अपि श्रान्ताः अभवन्।

ਘਸ ਹਾਰੇ ਚੰਦਨ ਲਗਾਇ ਹਾਰੇ ਚੋਆ ਚਾਰੁ ਪੂਜ ਹਾਰੇ ਪਾਹਨ ਚਢਾਇ ਹਾਰੇ ਲਾਪਸੀ ॥
घस हारे चंदन लगाइ हारे चोआ चारु पूज हारे पाहन चढाइ हारे लापसी ॥

ये चन्दनघर्षन्ति ते श्रान्ताः, सूक्ष्मगन्धस्य (ओट्टो) प्रयोजकाः श्रान्ताः, बिम्बपूजकाः श्रान्ताः, मधुर-करी-अर्पणं च कुर्वन्तः, अपि श्रान्ताः अभवन् ।

ਗਾਹ ਹਾਰੇ ਗੋਰਨ ਮਨਾਇ ਹਾਰੇ ਮੜ੍ਹੀ ਮਟ ਲੀਪ ਹਾਰੇ ਭੀਤਨ ਲਗਾਇ ਹਾਰੇ ਛਾਪਸੀ ॥
गाह हारे गोरन मनाइ हारे मढ़ी मट लीप हारे भीतन लगाइ हारे छापसी ॥

श्मशानानां आगन्तुकाः श्रान्ताः, आश्रम-स्मारक-उपासकाः श्रान्ताः अभवन् ये भित्ति-प्रतिमा-लेपनं कुर्वन्ति ते श्रान्ताः अभवन्, ये च उभरा-मुद्रा-मुद्रणं कुर्वन्ति ते अपि श्रान्ताः अभवन्

ਗਾਇ ਹਾਰੇ ਗੰਧ੍ਰਬ ਬਜਾਏ ਹਾਰੇ ਕਿੰਨਰ ਸਭ ਪਚ ਹਾਰੇ ਪੰਡਤ ਤਪੰਤ ਹਾਰੇ ਤਾਪਸੀ ॥੨੦॥੯੦॥
गाइ हारे गंध्रब बजाए हारे किंनर सभ पच हारे पंडत तपंत हारे तापसी ॥२०॥९०॥

गन्धर्वाः, मालस्य वाद्यवादकाः श्रान्ताः, किन्नराः, वाद्यवादकाः श्रान्ताः, पण्डिताः अत्यन्तं क्लान्ताः, तपः पालनं कुर्वन्तः तपस्विनः अपि श्रान्ताः अभवन्। पूर्वोक्तेषु कश्चन अपि जनः न शक्तवान्

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
त्व प्रसादि ॥ भुजंग प्रयात छंद ॥

तव अनुग्रहेण। भुजंग प्रयात स्तन्जा

ਨ ਰਾਗੰ ਨ ਰੰਗੰ ਨ ਰੂਪੰ ਨ ਰੇਖੰ ॥
न रागं न रंगं न रूपं न रेखं ॥

निःस्नेहः वर्णरहितः रूपरहितः रेखाहीनः प्रभुः ।

ਨ ਮੋਹੰ ਨ ਕ੍ਰੋਹੰ ਨ ਦ੍ਰੋਹੰ ਨ ਦ੍ਵੈਖੰ ॥
न मोहं न क्रोहं न द्रोहं न द्वैखं ॥

असङ्गहीनं क्रोधं विना वञ्चनं विना दुर्भावः।

ਨ ਕਰਮੰ ਨ ਭਰਮੰ ਨ ਜਨਮੰ ਨ ਜਾਤੰ ॥
न करमं न भरमं न जनमं न जातं ॥

अकर्मणो निर्माया निर्जन्मः जातिहीनः |

ਨ ਮਿਤ੍ਰੰ ਨ ਸਤ੍ਰੰ ਨ ਪਿਤ੍ਰੰ ਨ ਮਾਤੰ ॥੧॥੯੧॥
न मित्रं न सत्रं न पित्रं न मातं ॥१॥९१॥

स मित्रं विना शत्रुः पितरं विना माता च।1.91।

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਕਾਮੰ ਨ ਧਾਮੰ ॥
न नेहं न गेहं न कामं न धामं ॥

प्रेमहीनः गृहहीनः न्यायहीनः गृहहीनः।