कदाचित् ब्रह्मचारी (ब्रह्मचर्यपालनशीलः छात्रः) भवति, कदाचित् स्वस्य शीघ्रतां दर्शयति, कदाचित् दण्डधारी सन्यासी भूत्वा जनान् मोहयति।
रागधीन भूत्वा नृत्यति कथं ज्ञानं विना भगवतः धामप्रवेशं प्राप्नुयात्?।12.82।
यदि शृगालः पञ्चवारं कूजति तर्हि शिशिरः अस्तं गच्छति वा दुर्भिक्षं वा भवति, परन्तु गजः तुरङ्गं वादयति, गदः बहुवारं कूजति चेत् किमपि न भवति (तथा ज्ञानस्य कर्माणि फलानि अज्ञानस्य च फ्रः
काशीयां यदि कश्चित् आराकरणसंस्कारं पाल्यते तर्हि किमपि न भविष्यति, यतः एकः प्रमुखः परशुभिः अनेकवारं हतः, आराकरणं च भवति ।
यदि कण्ठे पाशं धारयन् मूर्खः गङ्गायाः प्रवाहेन मग्नः भवति तर्हि किमपि न भविष्यति यतः अनेकवारं पाशं कण्ठे स्थापयित्वा व्याघ्रः पथिकाः हन्ति
ज्ञानविमर्शं विना मूर्खाः नरकधारायां मग्नाः, यतः अश्रद्धः कथं ज्ञानावधारणान् अवगन्तुं शक्नोति?.13.83।
यदि सुखी भगवान् दुःखसहनेन साक्षात्कृतः भवति तर्हि क्षतग्रस्तः शरीरे अनेकविधं दुःखं सहते ।
यदि अगुब्धः प्रभुः स्वनामस्य पुनरावृत्त्या साक्षात्कर्तुं शक्यते तर्हि पुदना नामकः लघुः पक्षी तुहि, तुही (Thou art everyting) इति सर्वदा पुनरावृत्तिं करोति।
यदि आकाशे उड्डयनेन भगवतः साक्षात्कारः कर्तुं शक्यते तर्हि फोनिक्सः सर्वदा आकाशे उड्डीयते।
यदि वह्निदहनेन मोक्षः प्राप्यते, तदा भर्तुः (सती) अन्त्येष्टिचितायां दह्यमाणा स्त्रिया मोक्षं लभेत् यदि च गुहावासेन मोक्षं लभते तर्हि पातालवासिनः किमर्थम्
कश्चित् बैरागी (एकान्तवासी), कश्चित् संन्यासी (भिक्षुकः) अभवत् । कश्चित् योगी, कश्चित् ब्रह्मचारी (ब्रह्मचारी छात्रः) कश्चित् ब्रह्मचारी इति मन्यते।
कश्चित् हिन्दुः कश्चित् मुस्लिमः, ततः कश्चन शिया, कश्चित् सुन्नी, परन्तु सर्वे मानवाः, जातिरूपेण, एकमेव इति मान्यतां प्राप्नुवन्ति।
कर्ता (प्रजापतिः) करीम् (दयालुः) च एकः एव प्रभुः, रजकः (पोषकः) तथा रहीम (करुणा) च एकः एव प्रभुः, अन्यः द्वितीयः नास्ति, अतः हिन्दुधर्मस्य इस्लामस्य च एतत् वाचिकं भेदं दोषं मन्यताम् तथा च एकः भ्रमः ।
एवं सर्वेषां साधारणबोधकं सर्वेषां प्रतिरूपेण सृष्टानां सर्वेषां मध्ये एकमेव प्रकाशं गृह्णाति एकं भगवन्तं भजन्तु। १५.८५ इति ।
मन्दिरं मस्जिदं च समानम्, हिन्दुपूजायाः मुस्लिमप्रार्थनायाश्च भेदः नास्ति सर्वे मानवाः समानाः, परन्तु भ्रमः विविधप्रकारस्य भवति।
देवाः, राक्षसाः, यक्षाः, गन्धर्वाः, तुर्काः, हिन्दुः च एते सर्वे भिन्नदेशानां विविधवेषभेदात् ।
नेत्राणि समानानि कर्णानि समानानि शरीराणि समानानि आदतयः सर्वाः सृष्टिः पृथिवीवायुग्निजलयोः समागमः।
मुसलमानानां अल्लाहः हिन्दुनां अभेखः (गुइजलेसः) च समानाः सन्ति, हिन्दुनां पुराणाः मुसलमानानां पवित्रकुरानः च समानं यथार्थं चित्रयन्ति सर्वे एकस्यैव भगवतः प्रतिरूपेण निर्मिताः सन्ति, तेषां निर्माणं च समानम् अस्ति। १६.८६ इति ।
यथा वह्निना कोटिस्फुलिङ्गाः भिन्नसत्त्वेऽपि निर्मीयन्ते तथा ते एकस्मिन् अग्नौ विलीयन्ते ।
यथा from of तरङ्गाः बृहत्नद्यः उपरि निर्मीयन्ते सर्वे तरङ्गाः जलं उच्यन्ते।