तव अद्भुतं महिमा अविनाशी शरीरं च!
त्वं नित्यं नीचतायाः प्रजापतिः हरकः च असि!
तव आसनं स्थिरं तव कर्माणि अतत्त्वानि!
त्वं उपकारी दाता असि, तव धर्मानुशासनं च तत्त्वानां कार्यात् परम् अस्ति! 2. 122
त्वं तत् परमं यथार्थं यत् शत्रुमित्रजन्मजातिरहितं !
यत् पुत्रहीनं भ्रातरं मित्रं मातरं च !
यत् कर्म न्यूनं भ्रम न्यूनं धार्मिकानुशासनानां किमपि विचारं विना !
यत् प्रेम विना गृहं तथा च कस्यापि विचार-व्यवस्थायाः परम्! 3. 123
यत् जातिरेखा विना शत्रुमित्रम् !
यत् प्रेम विना गृहचिह्नं चित्रं च!
यत् जातिरेखा विना शत्रुमित्रम् !
यद्विहीनं जन्महीनं जातिमाया वेषं च ! 4. 124
या विना कर्म मोहमोह जाति वंश !
यत् प्रेम विना गृहं पिता माता च!
यत् नामस्थानं विना अपि च व्याधिजातीयरहितम्!
यद्विहीनं दुःखं शत्रुः साधुमित्रं च! 5. 125
यत् कदापि भये न तिष्ठति यस्य देहः अविनाशी!
यस्य न आदिः न अन्तः न रूपं न व्ययः!
यस्य नास्ति व्याधिशोक न च योगस्य यन्त्रम् !
यस्य न भयं न आशा न च पार्थिवभोगः! 6. 126