अकाल उसतत

(पुटः: 26)


ਅਨਭੂਤ ਤੇਜ ਅਨਛਿਜ ਗਾਤ ॥
अनभूत तेज अनछिज गात ॥

तव अद्भुतं महिमा अविनाशी शरीरं च!

ਕਰਤਾ ਸਦੀਵ ਹਰਤਾ ਸਨਾਤ ॥
करता सदीव हरता सनात ॥

त्वं नित्यं नीचतायाः प्रजापतिः हरकः च असि!

ਆਸਨ ਅਡੋਲ ਅਨਭੂਤ ਕਰਮ ॥
आसन अडोल अनभूत करम ॥

तव आसनं स्थिरं तव कर्माणि अतत्त्वानि!

ਦਾਤਾ ਦਇਆਲ ਅਨਭੂਤ ਧਰਮ ॥੨॥੧੨੨॥
दाता दइआल अनभूत धरम ॥२॥१२२॥

त्वं उपकारी दाता असि, तव धर्मानुशासनं च तत्त्वानां कार्यात् परम् अस्ति! 2. 122

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨਹਿ ਜਨਮ ਜਾਤ ॥
जिह सत्र मित्र नहि जनम जात ॥

त्वं तत् परमं यथार्थं यत् शत्रुमित्रजन्मजातिरहितं !

ਜਿਹ ਪੁਤ੍ਰ ਭ੍ਰਾਤ ਨਹੀਂ ਮਿਤ੍ਰ ਮਾਤ ॥
जिह पुत्र भ्रात नहीं मित्र मात ॥

यत् पुत्रहीनं भ्रातरं मित्रं मातरं च !

ਜਿਹ ਕਰਮ ਭਰਮ ਨਹੀਂ ਧਰਮ ਧਿਆਨ ॥
जिह करम भरम नहीं धरम धिआन ॥

यत् कर्म न्यूनं भ्रम न्यूनं धार्मिकानुशासनानां किमपि विचारं विना !

ਜਿਹ ਨੇਹ ਗੇਹ ਨਹੀਂ ਬਿਓਤ ਬਾਨ ॥੩॥੧੨੩॥
जिह नेह गेह नहीं बिओत बान ॥३॥१२३॥

यत् प्रेम विना गृहं तथा च कस्यापि विचार-व्यवस्थायाः परम्! 3. 123

ਜਿਹ ਜਾਤ ਪਾਤਿ ਨਹੀਂ ਸਤ੍ਰ ਮਿਤ੍ਰ ॥
जिह जात पाति नहीं सत्र मित्र ॥

यत् जातिरेखा विना शत्रुमित्रम् !

ਜਿਹ ਨੇਹ ਗੇਹ ਨਹੀਂ ਚਿਹਨ ਚਿਤ੍ਰ ॥
जिह नेह गेह नहीं चिहन चित्र ॥

यत् प्रेम विना गृहचिह्नं चित्रं च!

ਜਿਹ ਰੰਗ ਰੂਪ ਨਹੀਂ ਰਾਗ ਰੇਖ ॥
जिह रंग रूप नहीं राग रेख ॥

यत् जातिरेखा विना शत्रुमित्रम् !

ਜਿਹ ਜਨਮ ਜਾਤ ਨਹੀਂ ਭਰਮ ਭੇਖ ॥੪॥੧੨੪॥
जिह जनम जात नहीं भरम भेख ॥४॥१२४॥

यद्विहीनं जन्महीनं जातिमाया वेषं च ! 4. 124

ਜਿਹ ਕਰਮ ਭਰਮ ਨਹੀ ਜਾਤ ਪਾਤ ॥
जिह करम भरम नही जात पात ॥

या विना कर्म मोहमोह जाति वंश !

ਨਹੀ ਨੇਹ ਗੇਹ ਨਹੀ ਪਿਤ੍ਰ ਮਾਤ ॥
नही नेह गेह नही पित्र मात ॥

यत् प्रेम विना गृहं पिता माता च!

ਜਿਹ ਨਾਮ ਥਾਮ ਨਹੀ ਬਰਗ ਬਿਆਧ ॥
जिह नाम थाम नही बरग बिआध ॥

यत् नामस्थानं विना अपि च व्याधिजातीयरहितम्!

ਜਿਹ ਰੋਗ ਸੋਗ ਨਹੀ ਸਤ੍ਰ ਸਾਧ ॥੫॥੧੨੫॥
जिह रोग सोग नही सत्र साध ॥५॥१२५॥

यद्विहीनं दुःखं शत्रुः साधुमित्रं च! 5. 125

ਜਿਹ ਤ੍ਰਾਸ ਵਾਸ ਨਹੀ ਦੇਹ ਨਾਸ ॥
जिह त्रास वास नही देह नास ॥

यत् कदापि भये न तिष्ठति यस्य देहः अविनाशी!

ਜਿਹ ਆਦਿ ਅੰਤ ਨਹੀ ਰੂਪ ਰਾਸ ॥
जिह आदि अंत नही रूप रास ॥

यस्य न आदिः न अन्तः न रूपं न व्ययः!

ਜਿਹ ਰੋਗ ਸੋਗ ਨਹੀ ਜੋਗ ਜੁਗਤਿ ॥
जिह रोग सोग नही जोग जुगति ॥

यस्य नास्ति व्याधिशोक न च योगस्य यन्त्रम् !

ਜਿਹ ਤ੍ਰਾਸ ਆਸ ਨਹੀ ਭੂਮਿ ਭੁਗਤਿ ॥੬॥੧੨੬॥
जिह त्रास आस नही भूमि भुगति ॥६॥१२६॥

यस्य न भयं न आशा न च पार्थिवभोगः! 6. 126