अकाल उसतत

(पुटः: 27)


ਜਿਹ ਕਾਲ ਬਿਆਲ ਕਟਿਓ ਨ ਅੰਗ ॥
जिह काल बिआल कटिओ न अंग ॥

त्वं स यस्य शरीराङ्गं मृत्युनागेन न दंष्टितम्!

ਅਛੈ ਸਰੂਪ ਅਖੈ ਅਭੰਗ ॥
अछै सरूप अखै अभंग ॥

कः अप्रहार्यः सत्ता कः च अविनाशी अविनाशी च!

ਜਿਹ ਨੇਤ ਨੇਤ ਉਚਰੰਤ ਬੇਦ ॥
जिह नेत नेत उचरंत बेद ॥

यं वेदाः नेति नेति (न इदम् न इदम्) अनन्तम् इति वदन्ति!

ਜਿਹ ਅਲਖ ਰੂਪ ਕਥਤ ਕਤੇਬ ॥੭॥੧੨੭॥
जिह अलख रूप कथत कतेब ॥७॥१२७॥

यम् सेमिटिकशास्त्राणि अबोधगम्यं वदन्ति! 7. 127

ਜਿਹ ਅਲਖ ਰੂਪ ਆਸਨ ਅਡੋਲ ॥
जिह अलख रूप आसन अडोल ॥

यस्य रूपं अज्ञेयं यस्य पीठं स्थिरं च !

ਜਿਹ ਅਮਿਤ ਤੇਜ ਅਛੈ ਅਤੋਲ ॥
जिह अमित तेज अछै अतोल ॥

यस्य ज्योतिः असीमः कः अजेयः अतुलनीयः च!

ਜਿਹ ਧਿਆਨ ਕਾਜ ਮੁਨਿ ਜਨ ਅਨੰਤ ॥
जिह धिआन काज मुनि जन अनंत ॥

यस्य ध्यानं दर्शनं च अनन्तर्षयः !

ਕਈ ਕਲਪ ਜੋਗ ਸਾਧਤ ਦੁਰੰਤ ॥੮॥੧੨੮॥
कई कलप जोग साधत दुरंत ॥८॥१२८॥

अनेक कल्प (युग) तक कठिन योग अभ्यास करें ! 8. 128

ਤਨ ਸੀਤ ਘਾਮ ਬਰਖਾ ਸਹੰਤ ॥
तन सीत घाम बरखा सहंत ॥

तव साक्षात्काराय ते शीतलतापवृष्टिं च शरीरे सहन्ते!

ਕਈ ਕਲਪ ਏਕ ਆਸਨ ਬਿਤੰਤ ॥
कई कलप एक आसन बितंत ॥

बहुयुगं यावत् ते एकस्मिन् एव मुद्रायां तिष्ठन्ति!

ਕਈ ਜਤਨ ਜੋਗ ਬਿਦਿਆ ਬਿਚਾਰ ॥
कई जतन जोग बिदिआ बिचार ॥

ते बहुप्रयत्नाः कुर्वन्ति, योगस्य शिक्षणं च चिन्तयन्ति च!

ਸਾਧੰਤ ਤਦਪਿ ਪਾਵਤ ਨ ਪਾਰ ॥੯॥੧੨੯॥
साधंत तदपि पावत न पार ॥९॥१२९॥

योगं कुर्वन्ति परन्तु तदपि ते तव अन्तं ज्ञातुं न शक्नुवन्ति! ९.१२९

ਕਈ ਉਰਧ ਬਾਹ ਦੇਸਨ ਭ੍ਰਮੰਤ ॥
कई उरध बाह देसन भ्रमंत ॥

बहवः उद्धृतबाहून् अनेकदेशेषु भ्रमन्ति!

ਕਈ ਉਰਧ ਮਧ ਪਾਵਕ ਝੁਲੰਤ ॥
कई उरध मध पावक झुलंत ॥

बहवः स्वशरीरं उल्टावस्थायां दहन्ति!

ਕਈ ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਉਚਰੰਤ ਬੇਦ ॥
कई सिंम्रिति सासत्र उचरंत बेद ॥

अनेकाः स्मृतिशास्त्रं वेदं च पाठयन्ति !

ਕਈ ਕੋਕ ਕਾਬ ਕਥਤ ਕਤੇਬ ॥੧੦॥੧੩੦॥
कई कोक काब कथत कतेब ॥१०॥१३०॥

अनेकाः कोकशास्त्राणि (लिंगसम्बद्धानि) अन्यकाव्यपुस्तकानि सेमिटिकशास्त्राणि च गच्छन्ति! 10. 130

ਕਈ ਅਗਨ ਹੋਤ੍ਰ ਕਈ ਪਉਨ ਅਹਾਰ ॥
कई अगन होत्र कई पउन अहार ॥

अनेकाः हवनं (अग्निपूजां) कुर्वन्ति, बहवः च वायुमार्गेण जीवनं यापयन्ति!

ਕਈ ਕਰਤ ਕੋਟ ਮ੍ਰਿਤ ਕੋ ਅਹਾਰ ॥
कई करत कोट म्रित को अहार ॥

अनेकाः कोटिः मृत्तिकां खादन्ति!

ਕਈ ਕਰਤ ਸਾਕ ਪੈ ਪਤ੍ਰ ਭਛ ॥
कई करत साक पै पत्र भछ ॥

जनाः हरितपत्राणि खादन्तु !

ਨਹੀ ਤਦਪਿ ਦੇਵ ਹੋਵਤ ਪ੍ਰਤਛ ॥੧੧॥੧੩੧॥
नही तदपि देव होवत प्रतछ ॥११॥१३१॥

अद्यापि भगवता तेभ्यः स्वं न प्रकटयति! 11. 131