त्वं स यस्य शरीराङ्गं मृत्युनागेन न दंष्टितम्!
कः अप्रहार्यः सत्ता कः च अविनाशी अविनाशी च!
यं वेदाः नेति नेति (न इदम् न इदम्) अनन्तम् इति वदन्ति!
यम् सेमिटिकशास्त्राणि अबोधगम्यं वदन्ति! 7. 127
यस्य रूपं अज्ञेयं यस्य पीठं स्थिरं च !
यस्य ज्योतिः असीमः कः अजेयः अतुलनीयः च!
यस्य ध्यानं दर्शनं च अनन्तर्षयः !
अनेक कल्प (युग) तक कठिन योग अभ्यास करें ! 8. 128
तव साक्षात्काराय ते शीतलतापवृष्टिं च शरीरे सहन्ते!
बहुयुगं यावत् ते एकस्मिन् एव मुद्रायां तिष्ठन्ति!
ते बहुप्रयत्नाः कुर्वन्ति, योगस्य शिक्षणं च चिन्तयन्ति च!
योगं कुर्वन्ति परन्तु तदपि ते तव अन्तं ज्ञातुं न शक्नुवन्ति! ९.१२९
बहवः उद्धृतबाहून् अनेकदेशेषु भ्रमन्ति!
बहवः स्वशरीरं उल्टावस्थायां दहन्ति!
अनेकाः स्मृतिशास्त्रं वेदं च पाठयन्ति !
अनेकाः कोकशास्त्राणि (लिंगसम्बद्धानि) अन्यकाव्यपुस्तकानि सेमिटिकशास्त्राणि च गच्छन्ति! 10. 130
अनेकाः हवनं (अग्निपूजां) कुर्वन्ति, बहवः च वायुमार्गेण जीवनं यापयन्ति!
अनेकाः कोटिः मृत्तिकां खादन्ति!
जनाः हरितपत्राणि खादन्तु !
अद्यापि भगवता तेभ्यः स्वं न प्रकटयति! 11. 131