गन्धर्वानां गीत-धुनानि, आचरणानि च अनेकानि सन्ति!
बहवः सन्ति ये वेदशास्त्राध्ययनमग्नाः !
क्वचित् वैदिक आज्ञानुसारं यज्ञाः (यज्ञाः) क्रियन्ते !
कुत्रचित् आश्रयस्थानानि क्रियन्ते कुत्रचित् तीर्थस्थानेषु च उपयुक्ताः संस्काराः अनुसृताः भवन्ति! 12. 132
अनेकाः विभिन्नदेशानां भाषाः वदन्ति!
अनेकाः विविधदेशानां शिक्षणस्य अध्ययनं कुर्वन्ति! अनेकाः विविधदेशानां शिक्षणस्य अध्ययनं कुर्वन्ति
अनेकाः अनेकप्रकारस्य दर्शनानां विषये रूमिनेशनं कुर्वन्ति!
अद्यापि ते भगवतः किञ्चित् अपि अवगन्तुं न शक्नुवन्ति! 13. 133
अनेकाः मोहेन नाना तीर्थस्थानेषु भ्रमन्ति!
केचन आश्रयं कुर्वन्ति केचिद्देवप्रीत्यर्थं संस्कारं कुर्वन्ति!
केचन युद्धस्य शिक्षणस्य विचारं कुर्वन्ति!
अद्यापि ते भगवतः अवगन्तुं न शक्नुवन्ति! 14. 134
क्वचित् राजानुशासनम् अनुसृत्य क्वचित् योगानुशासनम् !
अनेके स्मृति-शास्त्र-पाठं कुर्वन्ति !
क्वचित् नवली (आंतशुद्धि) सहित योगिक कर्म प्रचलति तथा क्वचित् हाथी उपहार रूप में दी जा रही है !
क्वचित् अश्वयज्ञाः क्रियन्ते तेषां पुण्यं च कथ्यते! 15. 135
कुत्रचित् ब्राह्मणाः धर्मशास्त्रविषये चर्चां कुर्वन्ति!
क्वचित् योगविधयः क्रियन्ते क्वचित् जीवनस्य चत्वारि चरणाः अनुसृताः भवन्ति!
क्वचित् यक्षगन्धर्वौ गायन्ति !
क्वचित् धूपमृत्तिकादीपानां च दानानां च नैवेद्यं क्रियते! 16. 136