अकाल उसतत

(पुटः: 28)


ਕਈ ਗੀਤ ਗਾਨ ਗੰਧਰਬ ਰੀਤ ॥
कई गीत गान गंधरब रीत ॥

गन्धर्वानां गीत-धुनानि, आचरणानि च अनेकानि सन्ति!

ਕਈ ਬੇਦ ਸਾਸਤ੍ਰ ਬਿਦਿਆ ਪ੍ਰਤੀਤ ॥
कई बेद सासत्र बिदिआ प्रतीत ॥

बहवः सन्ति ये वेदशास्त्राध्ययनमग्नाः !

ਕਹੂੰ ਬੇਦ ਰੀਤਿ ਜਗ ਆਦਿ ਕਰਮ ॥
कहूं बेद रीति जग आदि करम ॥

क्वचित् वैदिक आज्ञानुसारं यज्ञाः (यज्ञाः) क्रियन्ते !

ਕਹੂੰ ਅਗਨ ਹੋਤ੍ਰ ਕਹੂੰ ਤੀਰਥ ਧਰਮ ॥੧੨॥੧੩੨॥
कहूं अगन होत्र कहूं तीरथ धरम ॥१२॥१३२॥

कुत्रचित् आश्रयस्थानानि क्रियन्ते कुत्रचित् तीर्थस्थानेषु च उपयुक्ताः संस्काराः अनुसृताः भवन्ति! 12. 132

ਕਈ ਦੇਸ ਦੇਸ ਭਾਖਾ ਰਟੰਤ ॥
कई देस देस भाखा रटंत ॥

अनेकाः विभिन्नदेशानां भाषाः वदन्ति!

ਕਈ ਦੇਸ ਦੇਸ ਬਿਦਿਆ ਪੜ੍ਹੰਤ ॥
कई देस देस बिदिआ पढ़ंत ॥

अनेकाः विविधदेशानां शिक्षणस्य अध्ययनं कुर्वन्ति! अनेकाः विविधदेशानां शिक्षणस्य अध्ययनं कुर्वन्ति

ਕਈ ਕਰਤ ਭਾਂਤ ਭਾਂਤਨ ਬਿਚਾਰ ॥
कई करत भांत भांतन बिचार ॥

अनेकाः अनेकप्रकारस्य दर्शनानां विषये रूमिनेशनं कुर्वन्ति!

ਨਹੀ ਨੈਕੁ ਤਾਸੁ ਪਾਯਤ ਨ ਪਾਰ ॥੧੩॥੧੩੩॥
नही नैकु तासु पायत न पार ॥१३॥१३३॥

अद्यापि ते भगवतः किञ्चित् अपि अवगन्तुं न शक्नुवन्ति! 13. 133

ਕਈ ਤੀਰਥ ਤੀਰਥ ਭਰਮਤ ਸੁ ਭਰਮ ॥
कई तीरथ तीरथ भरमत सु भरम ॥

अनेकाः मोहेन नाना तीर्थस्थानेषु भ्रमन्ति!

ਕਈ ਅਗਨ ਹੋਤ੍ਰ ਕਈ ਦੇਵ ਕਰਮ ॥
कई अगन होत्र कई देव करम ॥

केचन आश्रयं कुर्वन्ति केचिद्देवप्रीत्यर्थं संस्कारं कुर्वन्ति!

ਕਈ ਕਰਤ ਬੀਰ ਬਿਦਿਆ ਬਿਚਾਰ ॥
कई करत बीर बिदिआ बिचार ॥

केचन युद्धस्य शिक्षणस्य विचारं कुर्वन्ति!

ਨਹੀਂ ਤਦਪ ਤਾਸ ਪਾਯਤ ਨ ਪਾਰ ॥੧੪॥੧੩੪॥
नहीं तदप तास पायत न पार ॥१४॥१३४॥

अद्यापि ते भगवतः अवगन्तुं न शक्नुवन्ति! 14. 134

ਕਹੂੰ ਰਾਜ ਰੀਤ ਕਹੂੰ ਜੋਗ ਧਰਮ ॥
कहूं राज रीत कहूं जोग धरम ॥

क्वचित् राजानुशासनम् अनुसृत्य क्वचित् योगानुशासनम् !

ਕਈ ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਉਚਰਤ ਸੁ ਕਰਮ ॥
कई सिंम्रिति सासत्र उचरत सु करम ॥

अनेके स्मृति-शास्त्र-पाठं कुर्वन्ति !

ਨਿਉਲੀ ਆਦਿ ਕਰਮ ਕਹੂੰ ਹਸਤ ਦਾਨ ॥
निउली आदि करम कहूं हसत दान ॥

क्वचित् नवली (आंतशुद्धि) सहित योगिक कर्म प्रचलति तथा क्वचित् हाथी उपहार रूप में दी जा रही है !

ਕਹੂੰ ਅਸ੍ਵਮੇਧ ਮਖ ਕੋ ਬਖਾਨ ॥੧੫॥੧੩੫॥
कहूं अस्वमेध मख को बखान ॥१५॥१३५॥

क्वचित् अश्वयज्ञाः क्रियन्ते तेषां पुण्यं च कथ्यते! 15. 135

ਕਹੂੰ ਕਰਤ ਬ੍ਰਹਮ ਬਿਦਿਆ ਬਿਚਾਰ ॥
कहूं करत ब्रहम बिदिआ बिचार ॥

कुत्रचित् ब्राह्मणाः धर्मशास्त्रविषये चर्चां कुर्वन्ति!

ਕਹੂੰ ਜੋਗ ਰੀਤ ਕਹੂੰ ਬ੍ਰਿਧ ਚਾਰ ॥
कहूं जोग रीत कहूं ब्रिध चार ॥

क्वचित् योगविधयः क्रियन्ते क्वचित् जीवनस्य चत्वारि चरणाः अनुसृताः भवन्ति!

ਕਹੂੰ ਕਰਤ ਜਛ ਗੰਧ੍ਰਬ ਗਾਨ ॥
कहूं करत जछ गंध्रब गान ॥

क्वचित् यक्षगन्धर्वौ गायन्ति !

ਕਹੂੰ ਧੂਪ ਦੀਪ ਕਹੂੰ ਅਰਘ ਦਾਨ ॥੧੬॥੧੩੬॥
कहूं धूप दीप कहूं अरघ दान ॥१६॥१३६॥

क्वचित् धूपमृत्तिकादीपानां च दानानां च नैवेद्यं क्रियते! 16. 136