अकाल उसतत

(पुटः: 29)


ਕਹੂੰ ਪਿਤ੍ਰ ਕਰਮ ਕਹੂੰ ਬੇਦ ਰੀਤ ॥
कहूं पित्र करम कहूं बेद रीत ॥

क्वचित् मानेभ्यां कर्माणि क्रियन्ते क्वचित् वैदिकनिषेधाः अनुवर्तन्ते!

ਕਹੂੰ ਨ੍ਰਿਤ ਨਾਚ ਕਹੂੰ ਗਾਨ ਗੀਤ ॥
कहूं न्रित नाच कहूं गान गीत ॥

क्वचित् नृत्यानि सिद्धानि क्वचित् गीतानि च गायन्ति!

ਕਹੂੰ ਕਰਤ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤ ਉਚਾਰ ॥
कहूं करत सासत्र सिंम्रित उचार ॥

क्वचित् शास्त्रस्मृतीनां पाठः भवति !

ਕਈ ਭਜਤ ਏਕ ਪਗ ਨਿਰਾਧਾਰ ॥੧੭॥੧੩੭॥
कई भजत एक पग निराधार ॥१७॥१३७॥

एकस्मिन् पादे स्थित्वा प्रार्थनां कुर्वन्तु! 17. 137

ਕਈ ਨੇਹ ਦੇਹ ਕਈ ਗੇਹ ਵਾਸ ॥
कई नेह देह कई गेह वास ॥

बहवः स्वशरीरे सक्ताः सन्ति, बहवः स्वगृहेषु निवसन्ति!

ਕਈ ਭ੍ਰਮਤ ਦੇਸ ਦੇਸਨ ਉਦਾਸ ॥
कई भ्रमत देस देसन उदास ॥

अनेकाः संन्यासीरूपेण नानादेशेषु भ्रमन्ति !

ਕਈ ਜਲ ਨਿਵਾਸ ਕਈ ਅਗਨਿ ਤਾਪ ॥
कई जल निवास कई अगनि ताप ॥

बहवः जले निवसन्ति बहवः च अग्नितापं सहन्ते!

ਕਈ ਜਪਤ ਉਰਧ ਲਟਕੰਤ ਜਾਪ ॥੧੮॥੧੩੮॥
कई जपत उरध लटकंत जाप ॥१८॥१३८॥

अनेकाः उल्टामुखाः भगवन्तं पूजयन्ति! 18. 138

ਕਈ ਕਰਤ ਜੋਗ ਕਲਪੰ ਪ੍ਰਜੰਤ ॥
कई करत जोग कलपं प्रजंत ॥

अनेकाः विविधाः कल्पाः (युगाः) योगं कुर्वन्ति !

ਨਹੀ ਤਦਪਿ ਤਾਸ ਪਾਯਤ ਨ ਅੰਤ ॥
नही तदपि तास पायत न अंत ॥

अद्यापि ते भगवतः अन्तं ज्ञातुं न शक्नुवन्ति!

ਕਈ ਕਰਤ ਕੋਟ ਬਿਦਿਆ ਬਿਚਾਰ ॥
कई करत कोट बिदिआ बिचार ॥

अनेकाः कोटिः विज्ञानानाम् अध्ययने लीनाः भवन्ति!

ਨਹੀ ਤਦਪਿ ਦਿਸਟਿ ਦੇਖੈ ਮੁਰਾਰ ॥੧੯॥੧੩੯॥
नही तदपि दिसटि देखै मुरार ॥१९॥१३९॥

अद्यापि ते भगवतः दर्शनं द्रष्टुं न शक्नुवन्ति! 19. 139

ਬਿਨ ਭਗਤਿ ਸਕਤਿ ਨਹੀ ਪਰਤ ਪਾਨ ॥
बिन भगति सकति नही परत पान ॥

भक्तिशक्तिं विना ते भगवन्तं साक्षात्कारं कर्तुं न शक्नुवन्ति!

ਬਹੁ ਕਰਤ ਹੋਮ ਅਰ ਜਗ ਦਾਨ ॥
बहु करत होम अर जग दान ॥

यद्यपि स्वर्गं कुर्वन्ति तथापि यज्ञं धारयन्ति दानानि च कुर्वन्ति!

ਬਿਨ ਏਕ ਨਾਮ ਇਕ ਚਿਤ ਲੀਨ ॥
बिन एक नाम इक चित लीन ॥

एकचित्तविलीनतां विना सः भगवतः नाम्नि !

ਫੋਕਟੋ ਸਰਬ ਧਰਮਾ ਬਿਹੀਨ ॥੨੦॥੧੪੦॥
फोकटो सरब धरमा बिहीन ॥२०॥१४०॥

सर्वे धार्मिकाः संस्काराः निरर्थकाः सन्ति! 20. 140

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਤੋਟਕ ਛੰਦ ॥
त्व प्रसादि ॥ तोटक छंद ॥

तव अनुग्रहेण तोतक स्तन्जा!

ਜਯ ਜੰਪਤ ਜੁਗਣ ਜੂਹ ਜੁਅੰ ॥
जय जंपत जुगण जूह जुअं ॥

एकत्र सङ्गृह्य तस्य भगवतः विजयं उद्घोषयन्तु!

ਭੈ ਕੰਪਹਿ ਮੇਰੁ ਪਯਾਲ ਭੁਅੰ ॥
भै कंपहि मेरु पयाल भुअं ॥

यस्य भये कम्पते स्वर्गः पाताललोकः पृथिवी च!

ਤਪੁ ਤਾਪਸ ਸਰਬ ਜਲੇਰੁ ਥਲੰ ॥
तपु तापस सरब जलेरु थलं ॥

यस्य साक्षात्काराय सर्वे जलभूमितपस्विनः तपः कुर्वन्ति!