क्वचित् मानेभ्यां कर्माणि क्रियन्ते क्वचित् वैदिकनिषेधाः अनुवर्तन्ते!
क्वचित् नृत्यानि सिद्धानि क्वचित् गीतानि च गायन्ति!
क्वचित् शास्त्रस्मृतीनां पाठः भवति !
एकस्मिन् पादे स्थित्वा प्रार्थनां कुर्वन्तु! 17. 137
बहवः स्वशरीरे सक्ताः सन्ति, बहवः स्वगृहेषु निवसन्ति!
अनेकाः संन्यासीरूपेण नानादेशेषु भ्रमन्ति !
बहवः जले निवसन्ति बहवः च अग्नितापं सहन्ते!
अनेकाः उल्टामुखाः भगवन्तं पूजयन्ति! 18. 138
अनेकाः विविधाः कल्पाः (युगाः) योगं कुर्वन्ति !
अद्यापि ते भगवतः अन्तं ज्ञातुं न शक्नुवन्ति!
अनेकाः कोटिः विज्ञानानाम् अध्ययने लीनाः भवन्ति!
अद्यापि ते भगवतः दर्शनं द्रष्टुं न शक्नुवन्ति! 19. 139
भक्तिशक्तिं विना ते भगवन्तं साक्षात्कारं कर्तुं न शक्नुवन्ति!
यद्यपि स्वर्गं कुर्वन्ति तथापि यज्ञं धारयन्ति दानानि च कुर्वन्ति!
एकचित्तविलीनतां विना सः भगवतः नाम्नि !
सर्वे धार्मिकाः संस्काराः निरर्थकाः सन्ति! 20. 140
तव अनुग्रहेण तोतक स्तन्जा!
एकत्र सङ्गृह्य तस्य भगवतः विजयं उद्घोषयन्तु!
यस्य भये कम्पते स्वर्गः पाताललोकः पृथिवी च!
यस्य साक्षात्काराय सर्वे जलभूमितपस्विनः तपः कुर्वन्ति!