यस्मै इन्द्रकुबेरश्च राजा बालश्च जयन्ति ! 1. 141
सः शोकहीनः सत्ता अविवेकी निर्भयः च अस्ति!
सः अविभाज्यः तत्त्वहीनः अजेयः अविनाशी च अस्ति!
सः अमृतः संरक्षकः अनुग्रही स्वतः एव च अस्ति !
सुमेरुं स्वर्गं पृथिवीं च केन स्थापितं ! 2. 142
अविभाग्यः अस्थिरः पराक्रमी पुरुषः !
केन महादेवाः राक्षसाः च सृष्टाः!
पृथिवी आकाशं च केन निर्मितम् !
विश्वं च जगतः विषयान् च केन सृष्टम् ! 3. 143
तस्य मुखस्य कस्यापि रूपचिह्नस्य प्रति स्नेहः नास्ति!
सः तापशापप्रभावरहितः शोकसान्त्वहीनः!
स व्याधिहीनः शोकभोगः भयं च!
निर्विपरीतः पीडारहितः तृष्णा विना ईर्ष्याहीनः! 4. 144 इति
जातिरहितः जातिरहितः वंशरहितः मातृपितृरहितः !
तेन पृथिव्यां राजवितानान्तरेण क्षत्रिययोद्धान् सृष्टाः!
वंशव्याधिरहितः स्नेहहीनः इति कथ्यते!
निर्दोषदागं दुर्भावं च मन्यते! 5. 145
सः हास्य अण्डात् ब्रह्माण्डं निर्मितवान्!
चतुर्दश लोकानि नव प्रदेशानि च सृष्टानि तेन!
तेन रजः (क्रिया) तमस् (रोगः) प्रकाशः अन्धकारः च निर्मितः!