अकाल उसतत

(पुटः: 30)


ਧਨ ਉਚਰਤ ਇੰਦ੍ਰ ਕੁਬੇਰ ਬਲੰ ॥੧॥੧੪੧॥
धन उचरत इंद्र कुबेर बलं ॥१॥१४१॥

यस्मै इन्द्रकुबेरश्च राजा बालश्च जयन्ति ! 1. 141

ਅਨਖੇਦ ਸਰੂਪ ਅਭੇਦ ਅਭਿਅੰ ॥
अनखेद सरूप अभेद अभिअं ॥

सः शोकहीनः सत्ता अविवेकी निर्भयः च अस्ति!

ਅਨਖੰਡ ਅਭੂਤ ਅਛੇਦ ਅਛਿਅੰ ॥
अनखंड अभूत अछेद अछिअं ॥

सः अविभाज्यः तत्त्वहीनः अजेयः अविनाशी च अस्ति!

ਅਨਕਾਲ ਅਪਾਲ ਦਇਆਲ ਸੁਅੰ ॥
अनकाल अपाल दइआल सुअं ॥

सः अमृतः संरक्षकः अनुग्रही स्वतः एव च अस्ति !

ਜਿਹ ਠਟੀਅੰ ਮੇਰ ਆਕਾਸ ਭੁਅੰ ॥੨॥੧੪੨॥
जिह ठटीअं मेर आकास भुअं ॥२॥१४२॥

सुमेरुं स्वर्गं पृथिवीं च केन स्थापितं ! 2. 142

ਅਨਖੰਡ ਅਮੰਡ ਪ੍ਰਚੰਡ ਨਰੰ ॥
अनखंड अमंड प्रचंड नरं ॥

अविभाग्यः अस्थिरः पराक्रमी पुरुषः !

ਜਿਹ ਰਚੀਅੰ ਦੇਵ ਅਦੇਵ ਬਰੰ ॥
जिह रचीअं देव अदेव बरं ॥

केन महादेवाः राक्षसाः च सृष्टाः!

ਸਭ ਕੀਨੀ ਦੀਨ ਜਮੀਨ ਜਮਾਂ ॥
सभ कीनी दीन जमीन जमां ॥

पृथिवी आकाशं च केन निर्मितम् !

ਜਿਹ ਰਚੀਅੰ ਸਰਬ ਮਕੀਨ ਮਕਾਂ ॥੩॥੧੪੩॥
जिह रचीअं सरब मकीन मकां ॥३॥१४३॥

विश्वं च जगतः विषयान् च केन सृष्टम् ! 3. 143

ਜਿਹ ਰਾਗ ਨ ਰੂਪ ਨ ਰੇਖ ਰੁਖੰ ॥
जिह राग न रूप न रेख रुखं ॥

तस्य मुखस्य कस्यापि रूपचिह्नस्य प्रति स्नेहः नास्ति!

ਜਿਹ ਤਾਪ ਨ ਸ੍ਰਾਪ ਨ ਸੋਕ ਸੁਖੰ ॥
जिह ताप न स्राप न सोक सुखं ॥

सः तापशापप्रभावरहितः शोकसान्त्वहीनः!

ਜਿਹ ਰੋਗ ਨ ਸੋਗ ਨ ਭੋਗ ਭੁਯੰ ॥
जिह रोग न सोग न भोग भुयं ॥

स व्याधिहीनः शोकभोगः भयं च!

ਜਿਹ ਖੇਦ ਨ ਭੇਦ ਨ ਛੇਦ ਛਯੰ ॥੪॥੧੪੪॥
जिह खेद न भेद न छेद छयं ॥४॥१४४॥

निर्विपरीतः पीडारहितः तृष्णा विना ईर्ष्याहीनः! 4. 144 इति

ਜਿਹ ਜਾਤਿ ਨ ਪਾਤਿ ਨ ਮਾਤ ਪਿਤੰ ॥
जिह जाति न पाति न मात पितं ॥

जातिरहितः जातिरहितः वंशरहितः मातृपितृरहितः !

ਜਿਹ ਰਚੀਅੰ ਛਤ੍ਰੀ ਛਤ੍ਰ ਛਿਤੰ ॥
जिह रचीअं छत्री छत्र छितं ॥

तेन पृथिव्यां राजवितानान्तरेण क्षत्रिययोद्धान् सृष्टाः!

ਜਿਹ ਰਾਗ ਨ ਰੇਖ ਨ ਰੋਗ ਭਣੰ ॥
जिह राग न रेख न रोग भणं ॥

वंशव्याधिरहितः स्नेहहीनः इति कथ्यते!

ਜਿਹ ਦ੍ਵੈਖ ਨ ਦਾਗ ਨ ਦੋਖ ਗਣੰ ॥੫॥੧੪੫॥
जिह द्वैख न दाग न दोख गणं ॥५॥१४५॥

निर्दोषदागं दुर्भावं च मन्यते! 5. 145

ਜਿਹ ਅੰਡਹਿ ਤੇ ਬ੍ਰਹਿਮੰਡ ਰਚਿਓ ॥
जिह अंडहि ते ब्रहिमंड रचिओ ॥

सः हास्य अण्डात् ब्रह्माण्डं निर्मितवान्!

ਦਿਸ ਚਾਰ ਕਰੀ ਨਵ ਖੰਡ ਸਚਿਓ ॥
दिस चार करी नव खंड सचिओ ॥

चतुर्दश लोकानि नव प्रदेशानि च सृष्टानि तेन!

ਰਜ ਤਾਮਸ ਤੇਜ ਅਤੇਜ ਕੀਓ ॥
रज तामस तेज अतेज कीओ ॥

तेन रजः (क्रिया) तमस् (रोगः) प्रकाशः अन्धकारः च निर्मितः!