स च स्वयमेव स्वस्य पराक्रमी तेजस्वी रूपं प्रकटितवान्! 6. 146
सः समुद्रं विन्ध्यचलपर्वतं सुमेरुपर्वतं च सृष्टवान्!
यक्षं गन्धर्वं शेषनागं च नागं च सृजत्!
सः अविवेकी देवान् राक्षसान् मनुष्यान् च सृष्टवान्!
स सृजन् राजानश्च महासृद्धांश्च घोरभूतान्! 7. 147
सः अनेकाः कृमिपतङ्गाः नागान् मनुष्यान् च सृष्टवान्!
अण्डज सुएताज उद्धिहिभिज्जा सहित सृष्टिविभागों के अनेक जीवों को सृजत!
सृष्टा देवदानवश्राधा (अन्त्येष्टि संस्कार) मने!
तस्य महिमा अप्रशंसनीयः तस्य गतिः च परमवेगः! 8. 148
जातिवंशरहितः प्रकाशत्वेन च सर्वैः सह संयुक्तः!
पितरं माता भ्रातरं पुत्रं च विना अस्ति!
अव्याधिशोकरहितो न भोगेषु लीनः!
तस्मै यक्षाः किन्नराश्च संयुक्तरूपेण ध्यायन्ति! 9. 149
सः पुरुषान् स्त्रीणां नपुंसकान् च सृष्टवान्!
यक्षाः किन्नराः गणाः सर्पाः च सृष्टाः!
सः गजाः अश्वाः रथाः इत्यादयः पदातिभिः सह निर्मितवान् अस्ति!
हे भगवन् ! भूतं वर्तमानं भविष्यं च त्वया अपि निर्मितम्! 10. 150
अण्डजस्वेतजं जेरुजं च सहितं सृष्टिविभागानाम् सर्वान् सत्त्वान् सृष्टवान्!
सः पृथिवी आकाशं पाताल-लोकं जलं च निर्मितवान्!
अग्निवायु इत्यादीनि शक्तिशालिनः तत्त्वानि सृष्टवन्तः!