अकाल उसतत

(पुटः: 31)


ਅਨਭਉ ਪਦ ਆਪ ਪ੍ਰਚੰਡ ਲੀਓ ॥੬॥੧੪੬॥
अनभउ पद आप प्रचंड लीओ ॥६॥१४६॥

स च स्वयमेव स्वस्य पराक्रमी तेजस्वी रूपं प्रकटितवान्! 6. 146

ਸ੍ਰਿਅ ਸਿੰਧੁਰ ਬਿੰਧ ਨਗਿੰਧ ਨਗੰ ॥
स्रिअ सिंधुर बिंध नगिंध नगं ॥

सः समुद्रं विन्ध्यचलपर्वतं सुमेरुपर्वतं च सृष्टवान्!

ਸ੍ਰਿਅ ਜਛ ਗੰਧਰਬ ਫਣਿੰਦ ਭੁਜੰ ॥
स्रिअ जछ गंधरब फणिंद भुजं ॥

यक्षं गन्धर्वं शेषनागं च नागं च सृजत्!

ਰਚ ਦੇਵ ਅਦੇਵ ਅਭੇਵ ਨਰੰ ॥
रच देव अदेव अभेव नरं ॥

सः अविवेकी देवान् राक्षसान् मनुष्यान् च सृष्टवान्!

ਨਰਪਾਲ ਨ੍ਰਿਪਾਲ ਕਰਾਲ ਤ੍ਰਿਗੰ ॥੭॥੧੪੭॥
नरपाल न्रिपाल कराल त्रिगं ॥७॥१४७॥

स सृजन् राजानश्च महासृद्धांश्च घोरभूतान्! 7. 147

ਕਈ ਕੀਟ ਪਤੰਗ ਭੁਜੰਗ ਨਰੰ ॥
कई कीट पतंग भुजंग नरं ॥

सः अनेकाः कृमिपतङ्गाः नागान् मनुष्यान् च सृष्टवान्!

ਰਚਿ ਅੰਡਜ ਸੇਤਜ ਉਤਭੁਜੰ ॥
रचि अंडज सेतज उतभुजं ॥

अण्डज सुएताज उद्धिहिभिज्जा सहित सृष्टिविभागों के अनेक जीवों को सृजत!

ਕੀਏ ਦੇਵ ਅਦੇਵ ਸਰਾਧ ਪਿਤੰ ॥
कीए देव अदेव सराध पितं ॥

सृष्टा देवदानवश्राधा (अन्त्येष्टि संस्कार) मने!

ਅਨਖੰਡ ਪ੍ਰਤਾਪ ਪ੍ਰਚੰਡ ਗਤੰ ॥੮॥੧੪੮॥
अनखंड प्रताप प्रचंड गतं ॥८॥१४८॥

तस्य महिमा अप्रशंसनीयः तस्य गतिः च परमवेगः! 8. 148

ਪ੍ਰਭ ਜਾਤਿ ਨ ਪਾਤਿ ਨ ਜੋਤਿ ਜੁਤੰ ॥
प्रभ जाति न पाति न जोति जुतं ॥

जातिवंशरहितः प्रकाशत्वेन च सर्वैः सह संयुक्तः!

ਜਿਹ ਤਾਤ ਨ ਮਾਤ ਨ ਭ੍ਰਾਤ ਸੁਤੰ ॥
जिह तात न मात न भ्रात सुतं ॥

पितरं माता भ्रातरं पुत्रं च विना अस्ति!

ਜਿਹ ਰੋਗ ਨ ਸੋਗ ਨ ਭੋਗ ਭੁਅੰ ॥
जिह रोग न सोग न भोग भुअं ॥

अव्याधिशोकरहितो न भोगेषु लीनः!

ਜਿਹ ਜੰਪਹਿ ਕਿੰਨਰ ਜਛ ਜੁਅੰ ॥੯॥੧੪੯॥
जिह जंपहि किंनर जछ जुअं ॥९॥१४९॥

तस्मै यक्षाः किन्नराश्च संयुक्तरूपेण ध्यायन्ति! 9. 149

ਨਰ ਨਾਰਿ ਨਿਪੁੰਸਕ ਜਾਹਿ ਕੀਏ ॥
नर नारि निपुंसक जाहि कीए ॥

सः पुरुषान् स्त्रीणां नपुंसकान् च सृष्टवान्!

ਗਣ ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਦੀਏ ॥
गण किंनर जछ भुजंग दीए ॥

यक्षाः किन्नराः गणाः सर्पाः च सृष्टाः!

ਗਜਿ ਬਾਜਿ ਰਥਾਦਿਕ ਪਾਂਤਿ ਗਣੰ ॥
गजि बाजि रथादिक पांति गणं ॥

सः गजाः अश्वाः रथाः इत्यादयः पदातिभिः सह निर्मितवान् अस्ति!

ਭਵ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਤੁਅੰ ॥੧੦॥੧੫੦॥
भव भूत भविख भवान तुअं ॥१०॥१५०॥

हे भगवन् ! भूतं वर्तमानं भविष्यं च त्वया अपि निर्मितम्! 10. 150

ਜਿਹ ਅੰਡਜ ਸੇਤਜ ਜੇਰਰਜੰ ॥
जिह अंडज सेतज जेररजं ॥

अण्डजस्वेतजं जेरुजं च सहितं सृष्टिविभागानाम् सर्वान् सत्त्वान् सृष्टवान्!

ਰਚਿ ਭੂਮ ਅਕਾਸ ਪਤਾਲ ਜਲੰ ॥
रचि भूम अकास पताल जलं ॥

सः पृथिवी आकाशं पाताल-लोकं जलं च निर्मितवान्!

ਰਚਿ ਪਾਵਕ ਪਉਣ ਪ੍ਰਚੰਡ ਬਲੀ ॥
रचि पावक पउण प्रचंड बली ॥

अग्निवायु इत्यादीनि शक्तिशालिनः तत्त्वानि सृष्टवन्तः!