अकाल उसतत

(पुटः: 32)


ਬਨ ਜਾਸੁ ਕੀਓ ਫਲ ਫੂਲ ਕਲੀ ॥੧੧॥੧੫੧॥
बन जासु कीओ फल फूल कली ॥११॥१५१॥

तेन वनफलपुष्पपुष्पं अङ्कुरं च निर्मितम्! 11. 151

ਭੂਅ ਮੇਰ ਅਕਾਸ ਨਿਵਾਸ ਛਿਤੰ ॥
भूअ मेर अकास निवास छितं ॥

सृष्टा पृथिवीं सुमेरुपर्वतम् आकाशं च पृथिवी जीवितस्य निवासस्थानं कृतम्!

ਰਚਿ ਰੋਜ ਇਕਾਦਸ ਚੰਦ੍ਰ ਬ੍ਰਿਤੰ ॥
रचि रोज इकादस चंद्र ब्रितं ॥

मुस्लिमव्रतः एकादशीव्रतश्च चन्द्रेण सह सम्बद्धः अस्ति!

ਦੁਤਿ ਚੰਦ ਦਿਨੀ ਸਹਿ ਦੀਪ ਦਈ ॥
दुति चंद दिनी सहि दीप दई ॥

चन्द्रसूर्यदीपाः निर्मिताः!

ਜਿਹ ਪਾਵਕ ਪੌਨ ਪ੍ਰਚੰਡ ਮਈ ॥੧੨॥੧੫੨॥
जिह पावक पौन प्रचंड मई ॥१२॥१५२॥

तथा अग्निवायुयोः शक्तिशालिनः तत्त्वानि निर्मिताः! 12. 152

ਜਿਹ ਖੰਡ ਅਖੰਡ ਪ੍ਰਚੰਡ ਕੀਏ ॥
जिह खंड अखंड प्रचंड कीए ॥

सः अविभाज्यं आकाशं सृष्टवान् यस्य अन्तः सूर्यः अस्ति!

ਜਿਹ ਛਤ੍ਰ ਉਪਾਇ ਛਿਪਾਇ ਦੀਏ ॥
जिह छत्र उपाइ छिपाइ दीए ॥

सः ताराणि सृष्ट्वा सूर्यस्य प्रकाशस्य अन्तः निगूढवान्!

ਜਿਹ ਲੋਕ ਚਤੁਰ ਦਸ ਚਾਰ ਰਚੇ ॥
जिह लोक चतुर दस चार रचे ॥

तेन चतुर्दश रमणीयाः लोकाः सृष्टाः!

ਗਣ ਗੰਧ੍ਰਬ ਦੇਵ ਅਦੇਵ ਸਚੇ ॥੧੩॥੧੫੩॥
गण गंध्रब देव अदेव सचे ॥१३॥१५३॥

गणगन्धर्वदेवदानवं च निर्मितवान्! 13. 153

ਅਨਧੂਤ ਅਭੂਤ ਅਛੂਤ ਮਤੰ ॥
अनधूत अभूत अछूत मतं ॥

सः अप्रदूषितबुद्ध्या निर्मलः तत्त्वहीनः अस्ति!

ਅਨਗਾਧ ਅਬ੍ਯਾਧ ਅਨਾਦਿ ਗਤੰ ॥
अनगाध अब्याध अनादि गतं ॥

सः व्याधिरहितः अगाधः अस्ति, अनादिकालात् सक्रियः च अस्ति!

ਅਨਖੇਦ ਅਭੇਦ ਅਛੇਦ ਨਰੰ ॥
अनखेद अभेद अछेद नरं ॥

भेदरहितः पीडाहीनः अप्रशंसनीयः पुरुषः!

ਜਿਹ ਚਾਰ ਚਤ੍ਰ ਦਿਸ ਚਕ੍ਰ ਫਿਰੰ ॥੧੪॥੧੫੪॥
जिह चार चत्र दिस चक्र फिरं ॥१४॥१५४॥

तस्य चक्रं सर्वेषां चतुर्दशलोकानाम् उपरि रोटति! 14. 154

ਜਿਹ ਰਾਗ ਨ ਰੰਗ ਨ ਰੇਖ ਰੁਗੰ ॥
जिह राग न रंग न रेख रुगं ॥

सः स्नेहवर्णरहितः, कस्यापि चिह्नस्य च नास्ति!

ਜਿਹ ਸੋਗ ਨ ਭੋਗ ਨ ਜੋਗ ਜੁਗੰ ॥
जिह सोग न भोग न जोग जुगं ॥

सः शोकरहितः भोगः योगसङ्गतिः च !

ਭੂਅ ਭੰਜਨ ਗੰਜਨ ਆਦਿ ਸਿਰੰ ॥
भूअ भंजन गंजन आदि सिरं ॥

सः पृथिव्याः नाशकः प्राथमिकः प्रजापतिः च अस्ति!

ਜਿਹ ਬੰਦਤ ਦੇਵ ਅਦੇਵ ਨਰੰ ॥੧੫॥੧੫੫॥
जिह बंदत देव अदेव नरं ॥१५॥१५५॥

देवाः राक्षसाः मनुष्याः सर्वे तस्मै नमन्ति! 15. 155

ਗਣ ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਰਚੇ ॥
गण किंनर जछ भुजंग रचे ॥

गणकिन्नरयक्षान् नागान् च सृष्टवान् !

ਮਣਿ ਮਾਣਿਕ ਮੋਤੀ ਲਾਲ ਸੁਚੇ ॥
मणि माणिक मोती लाल सुचे ॥

सः रत्नानि माणिक्यमुक्तिरत्नानि च सृष्टवान्!

ਅਨਭੰਜ ਪ੍ਰਭਾ ਅਨਗੰਜ ਬ੍ਰਿਤੰ ॥
अनभंज प्रभा अनगंज ब्रितं ॥

तस्य महिमा अप्रशंसनीयः तस्य विवरणं च शाश्वतं!