तेन वनफलपुष्पपुष्पं अङ्कुरं च निर्मितम्! 11. 151
सृष्टा पृथिवीं सुमेरुपर्वतम् आकाशं च पृथिवी जीवितस्य निवासस्थानं कृतम्!
मुस्लिमव्रतः एकादशीव्रतश्च चन्द्रेण सह सम्बद्धः अस्ति!
चन्द्रसूर्यदीपाः निर्मिताः!
तथा अग्निवायुयोः शक्तिशालिनः तत्त्वानि निर्मिताः! 12. 152
सः अविभाज्यं आकाशं सृष्टवान् यस्य अन्तः सूर्यः अस्ति!
सः ताराणि सृष्ट्वा सूर्यस्य प्रकाशस्य अन्तः निगूढवान्!
तेन चतुर्दश रमणीयाः लोकाः सृष्टाः!
गणगन्धर्वदेवदानवं च निर्मितवान्! 13. 153
सः अप्रदूषितबुद्ध्या निर्मलः तत्त्वहीनः अस्ति!
सः व्याधिरहितः अगाधः अस्ति, अनादिकालात् सक्रियः च अस्ति!
भेदरहितः पीडाहीनः अप्रशंसनीयः पुरुषः!
तस्य चक्रं सर्वेषां चतुर्दशलोकानाम् उपरि रोटति! 14. 154
सः स्नेहवर्णरहितः, कस्यापि चिह्नस्य च नास्ति!
सः शोकरहितः भोगः योगसङ्गतिः च !
सः पृथिव्याः नाशकः प्राथमिकः प्रजापतिः च अस्ति!
देवाः राक्षसाः मनुष्याः सर्वे तस्मै नमन्ति! 15. 155
गणकिन्नरयक्षान् नागान् च सृष्टवान् !
सः रत्नानि माणिक्यमुक्तिरत्नानि च सृष्टवान्!
तस्य महिमा अप्रशंसनीयः तस्य विवरणं च शाश्वतं!