अकाल उसतत

(पुटः: 33)


ਜਿਹ ਪਾਰ ਨ ਪਾਵਤ ਪੂਰ ਮਤੰ ॥੧੬॥੧੫੬॥
जिह पार न पावत पूर मतं ॥१६॥१५६॥

न कश्चित् सम्यक् प्रज्ञा तस्य सीमां ज्ञातुं शक्नोति स्म! 16. 156

ਅਨਖੰਡ ਸਰੂਪ ਅਡੰਡ ਪ੍ਰਭਾ ॥
अनखंड सरूप अडंड प्रभा ॥

तस्य अजेयः सत्ता तस्य महिमा च अदण्डनी!

ਜੈ ਜੰਪਤ ਬੇਦ ਪੁਰਾਨ ਸਭਾ ॥
जै जंपत बेद पुरान सभा ॥

सर्वे वेदपुराणाः तस्य जयजयकारं कुर्वन्ति!

ਜਿਹ ਬੇਦ ਕਤੇਬ ਅਨੰਤ ਕਹੈ ॥
जिह बेद कतेब अनंत कहै ॥

वेदाः कटेबश्च (सेमिटिकशास्त्राणि) तं अनन्तं वदन्ति!

ਜਿਹ ਭੂਤ ਅਭੂਤ ਨ ਭੇਦ ਲਹੈ ॥੧੭॥੧੫੭॥
जिह भूत अभूत न भेद लहै ॥१७॥१५७॥

स्थूलः सूक्ष्मश्च उभौ तस्य रहस्यं ज्ञातुं न शक्तवन्तौ! 17. 157

ਜਿਹ ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਜਪੈ ॥
जिह बेद पुरान कतेब जपै ॥

वेदपुराणकटेबस्तं प्रार्थयन्ति!

ਸੁਤਸਿੰਧ ਅਧੋ ਮੁਖ ਤਾਪ ਤਪੈ ॥
सुतसिंध अधो मुख ताप तपै ॥

समुद्रपुत्रः अर्थात् चन्द्रः उल्टामुखः स्वस्य साक्षात्काराय तपः करोति!

ਕਈ ਕਲਪਨ ਲੌ ਤਪ ਤਾਪ ਕਰੈ ॥
कई कलपन लौ तप ताप करै ॥

अनेककल्पान् (युगान्) तपः करोति !

ਨਹੀ ਨੈਕ ਕ੍ਰਿਪਾ ਨਿਧਿ ਪਾਨ ਪਰੈ ॥੧੮॥੧੫੮॥
नही नैक क्रिपा निधि पान परै ॥१८॥१५८॥

अद्यापि करुणेश्वरः तेन अल्पकालं यावत् अपि न साक्षात्कृतः! 18. 158

ਜਿਹ ਫੋਕਟ ਧਰਮ ਸਭੈ ਤਜਿ ਹੈਂ ॥
जिह फोकट धरम सभै तजि हैं ॥

ये सर्वान् नकलीधर्मान् परित्यजन्ति !

ਇਕ ਚਿਤ ਕ੍ਰਿਪਾ ਨਿਧਿ ਕੋ ਜਪਿ ਹੈਂ ॥
इक चित क्रिपा निधि को जपि हैं ॥

एकचित्ततया च दयालुं भगवन्तं ध्यायन्तु !

ਤੇਊ ਯਾ ਭਵ ਸਾਗਰ ਕੋ ਤਰ ਹੈਂ ॥
तेऊ या भव सागर को तर हैं ॥

ते अस्य घोरस्य विश्व-समुद्रस्य पारं नौकायानं कुर्वन्ति !

ਭਵ ਭੂਲ ਨ ਦੇਹਿ ਪੁਨਰ ਧਰ ਹੈਂ ॥੧੯॥੧੫੯॥
भव भूल न देहि पुनर धर हैं ॥१९॥१५९॥

तथा च भूलतः अपि मनुष्यशरीरे पुनः कदापि न आगच्छन्तु! 19. 159

ਇਕ ਨਾਮ ਬਿਨਾ ਨਹੀ ਕੋਟ ਬ੍ਰਤੀ ॥
इक नाम बिना नही कोट ब्रती ॥

एकस्य भगवतः नाम विना कोटि-उपवासैः अपि न तारयितुं शक्यते!

ਇਮ ਬੇਦ ਉਚਾਰਤ ਸਾਰਸੁਤੀ ॥
इम बेद उचारत सारसुती ॥

एवं घोषयन्ति उत्तमाः श्रुतयः (वेदानां) !

ਜੋਊ ਵਾ ਰਸ ਕੇ ਚਸਕੇ ਰਸ ਹੈਂ ॥
जोऊ वा रस के चसके रस हैं ॥

ये त्रुटितः अपि नामस्य अम्ब्रोसिया सह लीनाः भवन्ति !

ਤੇਊ ਭੂਲ ਨ ਕਾਲ ਫੰਧਾ ਫਸਿ ਹੈਂ ॥੨੦॥੧੬੦॥
तेऊ भूल न काल फंधा फसि हैं ॥२०॥१६०॥

ते मृत्युजाले सः न फसिष्यन्ति! 20. 160

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਨਰਾਜ ਛੰਦ ॥
त्व प्रसादि ॥ नराज छंद ॥

तव अनुग्रहेण। नाराज स्तन्जा

ਅਗੰਜ ਆਦਿ ਦੇਵ ਹੈਂ ਅਭੰਜ ਭੰਜ ਜਾਨੀਐਂ ॥
अगंज आदि देव हैं अभंज भंज जानीऐं ॥

आदिमेश्वरः सनातनः, सः अखण्डस्य भङ्गः इति गम्यते।

ਅਭੂਤ ਭੂਤ ਹੈਂ ਸਦਾ ਅਗੰਜ ਗੰਜ ਮਾਨੀਐਂ ॥
अभूत भूत हैं सदा अगंज गंज मानीऐं ॥

सः नित्यं स्थूलः सूक्ष्मः च भवति, सः अप्रहारं आक्रमयति।