न कश्चित् सम्यक् प्रज्ञा तस्य सीमां ज्ञातुं शक्नोति स्म! 16. 156
तस्य अजेयः सत्ता तस्य महिमा च अदण्डनी!
सर्वे वेदपुराणाः तस्य जयजयकारं कुर्वन्ति!
वेदाः कटेबश्च (सेमिटिकशास्त्राणि) तं अनन्तं वदन्ति!
स्थूलः सूक्ष्मश्च उभौ तस्य रहस्यं ज्ञातुं न शक्तवन्तौ! 17. 157
वेदपुराणकटेबस्तं प्रार्थयन्ति!
समुद्रपुत्रः अर्थात् चन्द्रः उल्टामुखः स्वस्य साक्षात्काराय तपः करोति!
अनेककल्पान् (युगान्) तपः करोति !
अद्यापि करुणेश्वरः तेन अल्पकालं यावत् अपि न साक्षात्कृतः! 18. 158
ये सर्वान् नकलीधर्मान् परित्यजन्ति !
एकचित्ततया च दयालुं भगवन्तं ध्यायन्तु !
ते अस्य घोरस्य विश्व-समुद्रस्य पारं नौकायानं कुर्वन्ति !
तथा च भूलतः अपि मनुष्यशरीरे पुनः कदापि न आगच्छन्तु! 19. 159
एकस्य भगवतः नाम विना कोटि-उपवासैः अपि न तारयितुं शक्यते!
एवं घोषयन्ति उत्तमाः श्रुतयः (वेदानां) !
ये त्रुटितः अपि नामस्य अम्ब्रोसिया सह लीनाः भवन्ति !
ते मृत्युजाले सः न फसिष्यन्ति! 20. 160
तव अनुग्रहेण। नाराज स्तन्जा
आदिमेश्वरः सनातनः, सः अखण्डस्य भङ्गः इति गम्यते।
सः नित्यं स्थूलः सूक्ष्मः च भवति, सः अप्रहारं आक्रमयति।