देवः दैत्यश्च सः गुप्तप्रकटयोः प्रभुः।
सः सर्वशक्तयः दाता अस्ति, सर्वेषां सह नित्यं भवति। १.१६१ इति ।
अभङ्गस्य संरक्षकः अखण्डस्य च भङ्गकः।
निधिदातो निधिदाता शक्तिदा च तथा।
तस्य रूपं अद्वितीयं तस्य महिमा दुर्जयः मन्तव्यः।
शक्तिशाष्टा वै तेजावतारः | २.१६२ इति ।
स्नेहवर्णरूपरहितः व्याधिरागराशिनरहितः।
कलङ्क-कलङ्क-आघात-रहितः, निर्तत्त्व-माया-वेष-रहितः।
पितृमातृवर्णरहितः स वंशचिह्नवर्णरहितः।
अगोचरः सिद्धः वेषः सदा जगतः धारकः । ३.१६३ इति ।
सः जगतः प्रजापतिः स्वामी च विशेषतः तस्य पालकः च अस्ति।
पृथिव्यां विश्वे च सदा कर्मणि निरतः ।
निर्दोषः, वेषहीनः, निरपेक्षः स्वामी इति ख्यातः ।
विशेषतः सर्वेषु स्थानेषु नित्यं स्थातवान् इति मन्तव्यः। ४.१६४ इति ।
यन्त्रतन्त्राभ्यन्तरे नास्ति, मन्त्रद्वारा वशं कर्तुं न शक्यते।
पुराणानि कुरानानि च तं नेति, नेति (अनन्तम्) इति वदन्ति।
न कश्चित् कर्मधर्ममायाभ्यन्तरे कथयितुं शक्यते।
आदिेश्वरः अविनाशी, कथयतु, कथं साक्षात्करो भवेत्। ५.१६५ इति ।
पृथिव्याः आकाशस्य च अन्तः एकमेव ज्योतिः अस्ति ।
यत् न ह्रासति न वर्धते कस्मिन् अपि भूते, तत् कदापि न क्षीयते न वर्धते।