अकाल उसतत

(पुटः: 34)


ਅਦੇਵ ਦੇਵ ਹੈਂ ਸਦਾ ਅਭੇਵ ਭੇਵ ਨਾਥ ਹੈਂ ॥
अदेव देव हैं सदा अभेव भेव नाथ हैं ॥

देवः दैत्यश्च सः गुप्तप्रकटयोः प्रभुः।

ਸਮਸਤ ਸਿਧ ਬ੍ਰਿਧਿ ਦਾ ਸਦੀਵ ਸਰਬ ਸਾਥ ਹੈਂ ॥੧॥੧੬੧॥
समसत सिध ब्रिधि दा सदीव सरब साथ हैं ॥१॥१६१॥

सः सर्वशक्तयः दाता अस्ति, सर्वेषां सह नित्यं भवति। १.१६१ इति ।

ਅਨਾਥ ਨਾਥ ਨਾਥ ਹੈਂ ਅਭੰਜ ਭੰਜ ਹੈਂ ਸਦਾ ॥
अनाथ नाथ नाथ हैं अभंज भंज हैं सदा ॥

अभङ्गस्य संरक्षकः अखण्डस्य च भङ्गकः।

ਅਗੰਜ ਗੰਜ ਗੰਜ ਹੈਂ ਸਦੀਵ ਸਿਧ ਬ੍ਰਿਧ ਦਾ ॥
अगंज गंज गंज हैं सदीव सिध ब्रिध दा ॥

निधिदातो निधिदाता शक्तिदा च तथा।

ਅਨੂਪ ਰੂਪ ਸਰੂਪ ਹੈਂ ਅਛਿਜ ਤੇਜ ਮਾਨੀਐਂ ॥
अनूप रूप सरूप हैं अछिज तेज मानीऐं ॥

तस्य रूपं अद्वितीयं तस्य महिमा दुर्जयः मन्तव्यः।

ਸਦੀਵ ਸਿਧ ਬੁਧਿ ਦਾ ਪ੍ਰਤਾਪ ਪਤ੍ਰ ਜਾਨੀਐਂ ॥੨॥੧੬੨॥
सदीव सिध बुधि दा प्रताप पत्र जानीऐं ॥२॥१६२॥

शक्तिशाष्टा वै तेजावतारः | २.१६२ इति ।

ਨ ਰਾਗ ਰੰਗ ਰੂਪ ਹੈਂ ਨ ਰੋਗ ਰਾਗ ਰੇਖ ਹੈਂ ॥
न राग रंग रूप हैं न रोग राग रेख हैं ॥

स्नेहवर्णरूपरहितः व्याधिरागराशिनरहितः।

ਅਦੋਖ ਅਦਾਗ ਅਦਗ ਹੈਂ ਅਭੂਤ ਅਭਰਮ ਅਭੇਖ ਹੈਂ ॥
अदोख अदाग अदग हैं अभूत अभरम अभेख हैं ॥

कलङ्क-कलङ्क-आघात-रहितः, निर्तत्त्व-माया-वेष-रहितः।

ਨ ਤਾਤ ਮਾਤ ਜਾਤ ਹੈਂ ਨ ਪਾਤਿ ਚਿਹਨ ਬਰਨ ਹੈਂ ॥
न तात मात जात हैं न पाति चिहन बरन हैं ॥

पितृमातृवर्णरहितः स वंशचिह्नवर्णरहितः।

ਅਦੇਖ ਅਸੇਖ ਅਭੇਖ ਹੈਂ ਸਦੀਵ ਬਿਸੁ ਭਰਨ ਹੈਂ ॥੩॥੧੬੩॥
अदेख असेख अभेख हैं सदीव बिसु भरन हैं ॥३॥१६३॥

अगोचरः सिद्धः वेषः सदा जगतः धारकः । ३.१६३ इति ।

ਬਿਸ੍ਵੰਭਰ ਬਿਸੁਨਾਥ ਹੈਂ ਬਿਸੇਖ ਬਿਸ੍ਵ ਭਰਨ ਹੈਂ ॥
बिस्वंभर बिसुनाथ हैं बिसेख बिस्व भरन हैं ॥

सः जगतः प्रजापतिः स्वामी च विशेषतः तस्य पालकः च अस्ति।

ਜਿਮੀ ਜਮਾਨ ਕੇ ਬਿਖੈ ਸਦੀਵ ਕਰਮ ਭਰਨ ਹੈਂ ॥
जिमी जमान के बिखै सदीव करम भरन हैं ॥

पृथिव्यां विश्वे च सदा कर्मणि निरतः ।

ਅਦ੍ਵੈਖ ਹੈਂ ਅਭੇਖ ਹੈਂ ਅਲੇਖ ਨਾਥ ਜਾਨੀਐਂ ॥
अद्वैख हैं अभेख हैं अलेख नाथ जानीऐं ॥

निर्दोषः, वेषहीनः, निरपेक्षः स्वामी इति ख्यातः ।

ਸਦੀਵ ਸਰਬ ਠਉਰ ਮੈ ਬਿਸੇਖ ਆਨ ਮਾਨੀਐਂ ॥੪॥੧੬੪॥
सदीव सरब ठउर मै बिसेख आन मानीऐं ॥४॥१६४॥

विशेषतः सर्वेषु स्थानेषु नित्यं स्थातवान् इति मन्तव्यः। ४.१६४ इति ।

ਨ ਜੰਤ੍ਰ ਮੈ ਨ ਤੰਤ੍ਰ ਮੈ ਨ ਮੰਤ੍ਰ ਬਸਿ ਆਵਈ ॥
न जंत्र मै न तंत्र मै न मंत्र बसि आवई ॥

यन्त्रतन्त्राभ्यन्तरे नास्ति, मन्त्रद्वारा वशं कर्तुं न शक्यते।

ਪੁਰਾਨ ਔ ਕੁਰਾਨ ਨੇਤਿ ਨੇਤਿ ਕੈ ਬਤਾਵਈ ॥
पुरान औ कुरान नेति नेति कै बतावई ॥

पुराणानि कुरानानि च तं नेति, नेति (अनन्तम्) इति वदन्ति।

ਨ ਕਰਮ ਮੈ ਨ ਧਰਮ ਮੈ ਨ ਭਰਮ ਮੈ ਬਤਾਈਐ ॥
न करम मै न धरम मै न भरम मै बताईऐ ॥

न कश्चित् कर्मधर्ममायाभ्यन्तरे कथयितुं शक्यते।

ਅਗੰਜ ਆਦਿ ਦੇਵ ਹੈ ਕਹੋ ਸੁ ਕੈਸ ਪਾਈਐ ॥੫॥੧੬੫॥
अगंज आदि देव है कहो सु कैस पाईऐ ॥५॥१६५॥

आदिेश्वरः अविनाशी, कथयतु, कथं साक्षात्करो भवेत्। ५.१६५ इति ।

ਜਿਮੀ ਜਮਾਨ ਕੇ ਬਿਖੈ ਸਮਸਤਿ ਏਕ ਜੋਤਿ ਹੈ ॥
जिमी जमान के बिखै समसति एक जोति है ॥

पृथिव्याः आकाशस्य च अन्तः एकमेव ज्योतिः अस्ति ।

ਨ ਘਾਟਿ ਹੈ ਨ ਬਾਢਿ ਹੈ ਨ ਘਾਟਿ ਬਾਢਿ ਹੋਤ ਹੈ ॥
न घाटि है न बाढि है न घाटि बाढि होत है ॥

यत् न ह्रासति न वर्धते कस्मिन् अपि भूते, तत् कदापि न क्षीयते न वर्धते।