अक्षयहीनं च अभ्यस्तं, समानरूपं ज्ञायते।
सर्वेषु गृहेषु स्थानेषु च तस्य असीमा तेजः स्वीक्रियते। ६.१६६ इति ।
न शरीरं न गृहं न जातिः न वंशः।
तस्य न मन्त्री न मित्रं न पिता न माता।
अङ्गं न वर्णं न च सहचरस्नेहः।
न कलङ्को न कलङ्को न दुर्भावः न च शरीरम्।।7.167।।
न सिंहः न शृगालः न राजा न दरिद्रः ।
अहङ्कारोऽमृतो निर्बन्धुश्च न संशयः |
न यक्षो न गन्धर्वो न पुरुषो न स्त्री।
न चोरः, न धनिकः न राजपुत्रः।।८।१६८।।
असङ्गहीनं गृहं विना देहनिर्माणं विना।
वञ्चनरहितः कलङ्करहितः वञ्चनमिश्रणरहितः।
स न तन्त्रः , न मन्त्रो न यन्त्ररूपः।
निःस्नेहः वर्णहीनः रूपरहितः वंशहीनः। ९.१६९ इति ।
न यन्त्रो न मन्त्रो न तन्त्रस्य निर्माणम्।
वञ्चनरहितः कलङ्करहितः अविद्यासमिश्ररहितः।
निःस्नेहः वर्णहीनः रूपरहितः रेखाहीनः।
अकर्मणो निर्धर्मो निर्जन्मविवेषः | १०.१७० इति ।
पितृहीनोऽन्यः विचाराविभक्तसत्त्वात् परः।
अजेयः अविवेकी च न दरिद्रो न राजा।