सः योण्डे अस्ति, सः पवित्रः, निर्मलः, प्राचीनः च अस्ति।
सः कुरान इव अविनाशी, अजेयः, दयालुः, पवित्रः च अस्ति। ११.१७१ इति ।
सः अकालः, संरक्षकः, अवधारणा अविभाज्यः च अस्ति।
अव्याधिरहितः शोकहीनः, अविपरीतः, निन्दाहीनः च।
अङ्गहीनः वर्णहीनः सहचरः असहचरः च ।
प्रियः पवित्रः निर्मलः सूक्ष्मः सत्यः। १२.१७२ इति ।
न मन्दं न शोकवान् न छाया न सूर्यप्रकाशः।
निर्लोभः असङ्गः निर्क्रोधः कामहीनः।
न देवः न राक्षसः न च मानवरूपः।
न वञ्चनं न कलङ्कं न च निन्दाद्रव्यम्। १३.१७३ इति ।
कामक्रोधलोभसक्तिरहितः ।
दुर्भावः, वेषः, द्वैतः, वञ्चना च विना अस्ति।
निर्मृतः सन्तानः सदा दयालुः सत्त्वः।
अविनाशी, अजेयः, मायाहीनः, निर्तत्त्वः च अस्ति। १४.१७४ इति ।
अप्रहारं सदा आक्रमयति, अविनाशीनाशकः।
तस्य तत्त्वहीनः परिधानः शक्तिशाली अस्ति, सः ध्वनिस्य वर्णस्य च मूलरूपः अस्ति।
दुर्भावः, वेषः, कामक्रोधः, कर्म च विना।
जाति-वंश-चित्र-चिह्न-वर्ण-रहितः ॥१५.१७५॥
असीमः, अनन्तः, अनन्तमहिमायुक्तः इति ग्रहीतव्यः।
अलौकिकः अप्रसादः च अप्रशंसितवैभवात्मकः इति मन्तव्यः।