देहचित्तव्याधिविहीनः अप्रपञ्चरूपेश्वरः विश्रुतः भवेत्।
निर्दोषः कलङ्कः च अविनाशी महिमायुक्तः इति दृश्यमानः .१६.१७६
सः कर्म-माया-धर्म-प्रभावात् परः अस्ति।
न यन्त्रो न तन्त्रो न च निन्दासंयोगः।
न वञ्चनं न दुर्भावः न च निन्दारूपः।
अविभाज्यः अङ्गोऽनन्तोपकरणनिधिः ॥१७.१७७॥
कामक्रोधलोभसङ्गक्रियारहितः ।
सः अगाह्यः भगवन् देहचित्तव्याधिसंकल्पनारहितः अस्ति।
वर्णरूपस्नेहरहितः शोभनरेखाविवादरहितः।
इशारहीनः रमणीयोऽनश्चैव वञ्चना च । १८.१७८ इति ।
इन्द्रं कुबेरं च तव सेवायां सदा।
चन्द्रसूर्यवरुणस्तव नाम नित्यं पुनः पुनः ।
अगस्त्यादिसहिताः सर्वे विशिष्टाः महातपस्विनः
अनन्तस्य अनन्तस्य च स्तुतिं पठन्तं पश्यताम् ॥१९.१७९॥
तस्य गहनस्य आदिमेश्वरस्य प्रवचनं अनादम्।
न तस्य जाति वंशपरामर्शः मित्रं शत्रुः प्रेम च नास्ति।
सर्वलोकोपकृते सदा लीनोऽस्मि सदा ।
सद्यः शरीरस्य सर्वान् अनन्तान् वेदनान् हरति । २०.१८० इति ।
तव अनुग्रहेण। ROOALL STANZA इति
अरूपस्नेहचिह्नवर्णरहितो जन्ममरणरहित एव च।