सः आदिगुरो अगाहः सर्वव्यापी च पुण्यकर्मसु निपुणः च।
यन्त्रमन्त्रतन्त्ररहितः आदिमः अनन्तः पुरुषः।
गजपिपीलिकाभ्यां तिष्ठति, सर्वस्थानेषु निवसति इति मन्तव्यम्। १.१८१ इति ।
जाति-वंश-पितृ-माता-परामर्श-मित्र-रहितः ।
सर्वव्यापी च चिह्नचिह्नचित्ररहितः।
सः आदिेश्वरः उपकारी सत्त्वः अगाह्यः अनन्तः प्रभुः।
तस्य आदिः अन्तः च अज्ञातः विग्रहेभ्यः दूरः सः।2.182।
तस्य रहस्यं न ज्ञायते देवानां वेदसेमिटिकग्रन्थानां च।
सनक, सनन्दन इत्यादयः ब्रह्मपुत्राः सेवां कृत्वा अपि तस्य रहस्यं ज्ञातुं न शक्तवन्तः।
यक्षाः किन्नराः मत्स्याः पुरुषाः पातालस्य बहून् भूताः नागाः च।
शिव इन्द्रब्रह्मा देवाः तस्य विषये नेतिं नेतिं पुनः पुनः वदन्ति।३।१८३।
अधः सप्त पातालानां सर्वे भूताः तस्य नाम पुनः पुनः वदन्ति।
सः अगाहवैभवस्य प्राथमिकः प्रभुः, अनाद्यः, अदुःखः च सत्ता अस्ति।
न यन्त्रमन्त्राभिभूतः, तन्त्रमन्त्राणां पुरतः सः कदापि न त्यक्तवान्।
सः उत्तमः सार्वभौमः सर्वव्यापी अस्ति सर्वान् स्कैन करोति च।4.184।
न यक्षगन्धर्वदेवासुरेषु न ब्राह्मणक्षत्रियेषु।
न वैष्णवे न शूद्रेषु।
न राजपूतगौरभीलेषु न ब्राह्मणशेखेषु।
न रात्रौ दिवाभ्यन्तरे सः, अद्वितीयः प्रभुः अपि न पृथिवी-आकाश-पाताल-अन्तर्गतः।।5.185।।
जाति-जन्म-मृत्यु-कर्म-रहितः, धर्म-कर्म-प्रभाव-रहितः च।