अकाल उसतत

(पुटः: 38)


ਆਦਿ ਨਾਥ ਅਗਾਧ ਪੁਰਖ ਸੁ ਧਰਮ ਕਰਮ ਪ੍ਰਬੀਨ ॥
आदि नाथ अगाध पुरख सु धरम करम प्रबीन ॥

सः आदिगुरो अगाहः सर्वव्यापी च पुण्यकर्मसु निपुणः च।

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਨ ਤੰਤ੍ਰ ਜਾ ਕੋ ਆਦਿ ਪੁਰਖ ਅਪਾਰ ॥
जंत्र मंत्र न तंत्र जा को आदि पुरख अपार ॥

यन्त्रमन्त्रतन्त्ररहितः आदिमः अनन्तः पुरुषः।

ਹਸਤ ਕੀਟ ਬਿਖੈ ਬਸੈ ਸਭ ਠਉਰ ਮੈ ਨਿਰਧਾਰ ॥੧॥੧੮੧॥
हसत कीट बिखै बसै सभ ठउर मै निरधार ॥१॥१८१॥

गजपिपीलिकाभ्यां तिष्ठति, सर्वस्थानेषु निवसति इति मन्तव्यम्। १.१८१ इति ।

ਜਾਤਿ ਪਾਤਿ ਨ ਤਾਤ ਜਾ ਕੋ ਮੰਤ੍ਰ ਮਾਤ ਨ ਮਿਤ੍ਰ ॥
जाति पाति न तात जा को मंत्र मात न मित्र ॥

जाति-वंश-पितृ-माता-परामर्श-मित्र-रहितः ।

ਸਰਬ ਠਉਰ ਬਿਖੈ ਰਮਿਓ ਜਿਹ ਚਕ੍ਰ ਚਿਹਨ ਨ ਚਿਤ੍ਰ ॥
सरब ठउर बिखै रमिओ जिह चक्र चिहन न चित्र ॥

सर्वव्यापी च चिह्नचिह्नचित्ररहितः।

ਆਦਿ ਦੇਵ ਉਦਾਰ ਮੂਰਤਿ ਅਗਾਧ ਨਾਥ ਅਨੰਤ ॥
आदि देव उदार मूरति अगाध नाथ अनंत ॥

सः आदिेश्वरः उपकारी सत्त्वः अगाह्यः अनन्तः प्रभुः।

ਆਦਿ ਅੰਤ ਨ ਜਾਨੀਐ ਅਬਿਖਾਦ ਦੇਵ ਦੁਰੰਤ ॥੨॥੧੮੨॥
आदि अंत न जानीऐ अबिखाद देव दुरंत ॥२॥१८२॥

तस्य आदिः अन्तः च अज्ञातः विग्रहेभ्यः दूरः सः।2.182।

ਦੇਵ ਭੇਵ ਨ ਜਾਨਹੀ ਜਿਹ ਮਰਮ ਬੇਦ ਕਤੇਬ ॥
देव भेव न जानही जिह मरम बेद कतेब ॥

तस्य रहस्यं न ज्ञायते देवानां वेदसेमिटिकग्रन्थानां च।

ਸਨਕ ਔ ਸਨਕੇਸ ਨੰਦਨ ਪਾਵਹੀ ਨ ਹਸੇਬ ॥
सनक औ सनकेस नंदन पावही न हसेब ॥

सनक, सनन्दन इत्यादयः ब्रह्मपुत्राः सेवां कृत्वा अपि तस्य रहस्यं ज्ञातुं न शक्तवन्तः।

ਜਛ ਕਿੰਨਰ ਮਛ ਮਾਨਸ ਮੁਰਗ ਉਰਗ ਅਪਾਰ ॥
जछ किंनर मछ मानस मुरग उरग अपार ॥

यक्षाः किन्नराः मत्स्याः पुरुषाः पातालस्य बहून् भूताः नागाः च।

ਨੇਤਿ ਨੇਤਿ ਪੁਕਾਰ ਹੀ ਸਿਵ ਸਕ੍ਰ ਔ ਮੁਖਚਾਰ ॥੩॥੧੮੩॥
नेति नेति पुकार ही सिव सक्र औ मुखचार ॥३॥१८३॥

शिव इन्द्रब्रह्मा देवाः तस्य विषये नेतिं नेतिं पुनः पुनः वदन्ति।३।१८३।

ਸਰਬ ਸਪਤ ਪਤਾਰ ਕੇ ਤਰ ਜਾਪ ਹੀ ਜਿਹ ਜਾਪ ॥
सरब सपत पतार के तर जाप ही जिह जाप ॥

अधः सप्त पातालानां सर्वे भूताः तस्य नाम पुनः पुनः वदन्ति।

ਆਦਿ ਦੇਵ ਅਗਾਧਿ ਤੇਜ ਅਨਾਦ ਮੂਰਤਿ ਅਤਾਪ ॥
आदि देव अगाधि तेज अनाद मूरति अताप ॥

सः अगाहवैभवस्य प्राथमिकः प्रभुः, अनाद्यः, अदुःखः च सत्ता अस्ति।

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਨ ਆਵਈ ਕਰ ਤੰਤ੍ਰ ਮੰਤ੍ਰ ਨ ਕੀਨ ॥
जंत्र मंत्र न आवई कर तंत्र मंत्र न कीन ॥

न यन्त्रमन्त्राभिभूतः, तन्त्रमन्त्राणां पुरतः सः कदापि न त्यक्तवान्।

ਸਰਬ ਠਉਰ ਰਹਿਓ ਬਿਰਾਜ ਧਿਰਾਜ ਰਾਜ ਪ੍ਰਬੀਨ ॥੪॥੧੮੪॥
सरब ठउर रहिओ बिराज धिराज राज प्रबीन ॥४॥१८४॥

सः उत्तमः सार्वभौमः सर्वव्यापी अस्ति सर्वान् स्कैन करोति च।4.184।

ਜਛ ਗੰਧ੍ਰਬ ਦੇਵ ਦਾਨੋ ਨ ਬ੍ਰਹਮ ਛਤ੍ਰੀਅਨ ਮਾਹਿ ॥
जछ गंध्रब देव दानो न ब्रहम छत्रीअन माहि ॥

न यक्षगन्धर्वदेवासुरेषु न ब्राह्मणक्षत्रियेषु।

ਬੈਸਨੰ ਕੇ ਬਿਖੈ ਬਿਰਾਜੈ ਸੂਦ੍ਰ ਭੀ ਵਹ ਨਾਹਿ ॥
बैसनं के बिखै बिराजै सूद्र भी वह नाहि ॥

न वैष्णवे न शूद्रेषु।

ਗੂੜ ਗਉਡ ਨ ਭੀਲ ਭੀਕਰ ਬ੍ਰਹਮ ਸੇਖ ਸਰੂਪ ॥
गूड़ गउड न भील भीकर ब्रहम सेख सरूप ॥

न राजपूतगौरभीलेषु न ब्राह्मणशेखेषु।

ਰਾਤਿ ਦਿਵਸ ਨ ਮਧ ਉਰਧ ਨ ਭੂਮ ਅਕਾਸ ਅਨੂਪ ॥੫॥੧੮੫॥
राति दिवस न मध उरध न भूम अकास अनूप ॥५॥१८५॥

न रात्रौ दिवाभ्यन्तरे सः, अद्वितीयः प्रभुः अपि न पृथिवी-आकाश-पाताल-अन्तर्गतः।।5.185।।

ਜਾਤਿ ਜਨਮ ਨ ਕਾਲ ਕਰਮ ਨ ਧਰਮ ਕਰਮ ਬਿਹੀਨ ॥
जाति जनम न काल करम न धरम करम बिहीन ॥

जाति-जन्म-मृत्यु-कर्म-रहितः, धर्म-कर्म-प्रभाव-रहितः च।