अकाल उसतत

(पुटः: 39)


ਤੀਰਥ ਜਾਤ੍ਰ ਨ ਦੇਵ ਪੂਜਾ ਗੋਰ ਕੇ ਨ ਅਧੀਨ ॥
तीरथ जात्र न देव पूजा गोर के न अधीन ॥

सः तीर्थयात्रायाः, देवपूजायाः, सृष्टेः संस्कारस्य च प्रभावात् परः अस्ति।

ਸਰਬ ਸਪਤ ਪਤਾਰ ਕੇ ਤਰ ਜਾਨੀਐ ਜਿਹ ਜੋਤ ॥
सरब सपत पतार के तर जानीऐ जिह जोत ॥

तस्य ज्योतिः अधः सप्तपातालानां सर्वेषु भूतेषु व्याप्तः अस्ति।

ਸੇਸ ਨਾਮ ਸਹੰਸ੍ਰ ਫਨ ਨਹਿ ਨੇਤ ਪੂਰਨ ਹੋਤ ॥੬॥੧੮੬॥
सेस नाम सहंस्र फन नहि नेत पूरन होत ॥६॥१८६॥

शेशानङ्गः सहस्रफणायुक्तः तस्य नामानि पुनः पुनः वदति, परन्तु अद्यापि तस्य प्रयत्नस्य अल्पः।६।१८६।

ਸੋਧਿ ਸੋਧਿ ਹਟੇ ਸਭੈ ਸੁਰ ਬਿਰੋਧ ਦਾਨਵ ਸਰਬ ॥
सोधि सोधि हटे सभै सुर बिरोध दानव सरब ॥

तस्य अन्वेषणे श्रान्ताः सर्वे देवा राक्षसाः |

ਗਾਇ ਗਾਇ ਹਟੇ ਗੰਧ੍ਰਬ ਗਵਾਇ ਕਿੰਨਰ ਗਰਬ ॥
गाइ गाइ हटे गंध्रब गवाइ किंनर गरब ॥

गन्धर्वकिन्नरहंकारः तस्य स्तुतिगायनेन निरन्तरेण भग्नः अस्ति।

ਪੜ੍ਹਤ ਪੜ੍ਹਤ ਥਕੇ ਮਹਾ ਕਬਿ ਗੜ੍ਹਤ ਗਾੜ੍ਹ ਅਨੰਤ ॥
पढ़त पढ़त थके महा कबि गढ़त गाढ़ अनंत ॥

महाकवयः स्वस्य असंख्यमहाकाव्यानां पठन-रचने च क्लान्ताः अभवन् ।

ਹਾਰਿ ਹਾਰਿ ਕਹਿਓ ਸਭੂ ਮਿਲਿ ਨਾਮ ਨਾਮ ਦੁਰੰਤ ॥੭॥੧੮੭॥
हारि हारि कहिओ सभू मिलि नाम नाम दुरंत ॥७॥१८७॥

भगवतः नामध्यानं अतीव कठिनं कार्यम् इति अन्ते सर्वेषां घोषितम्। ७.१८७ इति ।

ਬੇਦ ਭੇਦ ਨ ਪਾਇਓ ਲਖਿਓ ਨ ਸੇਬ ਕਤੇਬ ॥
बेद भेद न पाइओ लखिओ न सेब कतेब ॥

वेदाः तस्य रहस्यं ज्ञातुं न शक्तवन्तः, सेमिटिकशास्त्राणि च तस्य सेवां अवगन्तुं न शक्तवन्तः ।

ਦੇਵ ਦਾਨੋ ਮੂੜ ਮਾਨੋ ਜਛ ਨ ਜਾਨੈ ਜੇਬ ॥
देव दानो मूड़ मानो जछ न जानै जेब ॥

देवा दानवः मनुष्याः मूढाः यक्षाः तस्य महिमा न जानन्ति।

ਭੂਤ ਭਬ ਭਵਾਨ ਭੂਪਤ ਆਦਿ ਨਾਥ ਅਨਾਥ ॥
भूत भब भवान भूपत आदि नाथ अनाथ ॥

भूत-वर्तमान-भविष्य-राजः, अस्वामिनः च प्राथमिकः स्वामी।

ਅਗਨਿ ਬਾਇ ਜਲੇ ਥਲੇ ਮਹਿ ਸਰਬ ਠਉਰ ਨਿਵਾਸ ॥੮॥੧੮੮॥
अगनि बाइ जले थले महि सरब ठउर निवास ॥८॥१८८॥

अग्निवायुजलं पृथिवी इत्यादिषु सर्वेषु स्थानेषु तिष्ठति।।८।१८८।।

ਦੇਹ ਗੇਹ ਨ ਨੇਹ ਸਨੇਹ ਅਬੇਹ ਨਾਥ ਅਜੀਤ ॥
देह गेह न नेह सनेह अबेह नाथ अजीत ॥

न शरीरे स्नेहः गृहप्रेमः, सः अजेयः अपराजितः च प्रभुः।

ਸਰਬ ਗੰਜਨ ਸਰਬ ਭੰਜਨ ਸਰਬ ਤੇ ਅਨਭੀਤ ॥
सरब गंजन सरब भंजन सरब ते अनभीत ॥

सर्वनाशकः सर्वविध्वंसकः स दुर्भावः सर्वेषां दयालुः।

ਸਰਬ ਕਰਤਾ ਸਰਬ ਹਰਤਾ ਸਰਬ ਦ੍ਯਾਲ ਅਦ੍ਵੇਖ ॥
सरब करता सरब हरता सरब द्याल अद्वेख ॥

स एव प्रजापतिः सर्वनाशकः स दुर्भावः सर्वेषां दयालुः।

ਚਕ੍ਰ ਚਿਹਨ ਨ ਬਰਨ ਜਾ ਕੋ ਜਾਤਿ ਪਾਤਿ ਨ ਭੇਖ ॥੯॥੧੮੯॥
चक्र चिहन न बरन जा को जाति पाति न भेख ॥९॥१८९॥

अचिह्नचिह्नवर्णरहितः जातिवंशवेषरहितः ॥९.१८९॥

ਰੂਪ ਰੇਖ ਨ ਰੰਗ ਜਾ ਕੋ ਰਾਗ ਰੂਪ ਨ ਰੰਗ ॥
रूप रेख न रंग जा को राग रूप न रंग ॥

रूपरेखावर्णरहितः पुत्रसौन्दर्ययोः स्नेहः नास्ति।

ਸਰਬ ਲਾਇਕ ਸਰਬ ਘਾਇਕ ਸਰਬ ਤੇ ਅਨਭੰਗ ॥
सरब लाइक सरब घाइक सरब ते अनभंग ॥

सः सर्वं कर्तुं समर्थः, सः सर्वनाशकः, न केनापि न जितुम् अर्हति।

ਸਰਬ ਦਾਤਾ ਸਰਬ ਗ੍ਯਾਤਾ ਸਰਬ ਕੋ ਪ੍ਰਤਿਪਾਲ ॥
सरब दाता सरब ग्याता सरब को प्रतिपाल ॥

सः सर्वेषां दाता, ज्ञाता, धारकः च अस्ति।

ਦੀਨ ਬੰਧੁ ਦਯਾਲ ਸੁਆਮੀ ਆਦਿ ਦੇਵ ਅਪਾਲ ॥੧੦॥੧੯੦॥
दीन बंधु दयाल सुआमी आदि देव अपाल ॥१०॥१९०॥

दीनानां मित्रं स हि हितकरः प्रभुः आश्रयहीनः आदिदेवः।।१०।१९०।

ਦੀਨ ਬੰਧੁ ਪ੍ਰਬੀਨ ਸ੍ਰੀ ਪਤਿ ਸਰਬ ਕੋ ਕਰਤਾਰ ॥
दीन बंधु प्रबीन स्री पति सरब को करतार ॥

नीचानां सख्यः सर्वेषां प्रजापतिः निपुणः मायाेश्वरः।