सः तीर्थयात्रायाः, देवपूजायाः, सृष्टेः संस्कारस्य च प्रभावात् परः अस्ति।
तस्य ज्योतिः अधः सप्तपातालानां सर्वेषु भूतेषु व्याप्तः अस्ति।
शेशानङ्गः सहस्रफणायुक्तः तस्य नामानि पुनः पुनः वदति, परन्तु अद्यापि तस्य प्रयत्नस्य अल्पः।६।१८६।
तस्य अन्वेषणे श्रान्ताः सर्वे देवा राक्षसाः |
गन्धर्वकिन्नरहंकारः तस्य स्तुतिगायनेन निरन्तरेण भग्नः अस्ति।
महाकवयः स्वस्य असंख्यमहाकाव्यानां पठन-रचने च क्लान्ताः अभवन् ।
भगवतः नामध्यानं अतीव कठिनं कार्यम् इति अन्ते सर्वेषां घोषितम्। ७.१८७ इति ।
वेदाः तस्य रहस्यं ज्ञातुं न शक्तवन्तः, सेमिटिकशास्त्राणि च तस्य सेवां अवगन्तुं न शक्तवन्तः ।
देवा दानवः मनुष्याः मूढाः यक्षाः तस्य महिमा न जानन्ति।
भूत-वर्तमान-भविष्य-राजः, अस्वामिनः च प्राथमिकः स्वामी।
अग्निवायुजलं पृथिवी इत्यादिषु सर्वेषु स्थानेषु तिष्ठति।।८।१८८।।
न शरीरे स्नेहः गृहप्रेमः, सः अजेयः अपराजितः च प्रभुः।
सर्वनाशकः सर्वविध्वंसकः स दुर्भावः सर्वेषां दयालुः।
स एव प्रजापतिः सर्वनाशकः स दुर्भावः सर्वेषां दयालुः।
अचिह्नचिह्नवर्णरहितः जातिवंशवेषरहितः ॥९.१८९॥
रूपरेखावर्णरहितः पुत्रसौन्दर्ययोः स्नेहः नास्ति।
सः सर्वं कर्तुं समर्थः, सः सर्वनाशकः, न केनापि न जितुम् अर्हति।
सः सर्वेषां दाता, ज्ञाता, धारकः च अस्ति।
दीनानां मित्रं स हि हितकरः प्रभुः आश्रयहीनः आदिदेवः।।१०।१९०।
नीचानां सख्यः सर्वेषां प्रजापतिः निपुणः मायाेश्वरः।