अकाल उसतत

(पुटः: 40)


ਬਰਨ ਚਿਹਨ ਨ ਚਕ੍ਰ ਜਾ ਕੋ ਚਕ੍ਰ ਚਿਹਨ ਅਕਾਰ ॥
बरन चिहन न चक्र जा को चक्र चिहन अकार ॥

वर्णचिह्नचिह्नरहितः स चिह्नं गायनं रूपं च विना।

ਜਾਤਿ ਪਾਤਿ ਨ ਗੋਤ੍ਰ ਗਾਥਾ ਰੂਪ ਰੇਖ ਨ ਬਰਨ ॥
जाति पाति न गोत्र गाथा रूप रेख न बरन ॥

जातिहीनः , वंशः वंशकथा च विना रूपरेखावर्णरहितः ।

ਸਰਬ ਦਾਤਾ ਸਰਬ ਗਯਾਤਾ ਸਰਬ ਭੂਅ ਕੋ ਭਰਨ ॥੧੧॥੧੯੧॥
सरब दाता सरब गयाता सरब भूअ को भरन ॥११॥१९१॥

दाता सर्वज्ञः सर्वजगदाधारिणः । ११.१९१ इति ।

ਦੁਸਟ ਗੰਜਨ ਸਤ੍ਰੁ ਭੰਜਨ ਪਰਮ ਪੁਰਖੁ ਪ੍ਰਮਾਥ ॥
दुसट गंजन सत्रु भंजन परम पुरखु प्रमाथ ॥

अत्याचारिणां विनाशकः शत्रुविजेता च सर्वशक्तिमान् परमपुरुषः।

ਦੁਸਟ ਹਰਤਾ ਸ੍ਰਿਸਟ ਕਰਤਾ ਜਗਤ ਮੈ ਜਿਹ ਗਾਥ ॥
दुसट हरता स्रिसट करता जगत मै जिह गाथ ॥

अत्याचारिणां विजयी जगतः निर्माता च अस्ति, तस्य कथा च समग्रे लोके कथ्यते।

ਭੂਤ ਭਬਿ ਭਵਿਖ ਭਵਾਨ ਪ੍ਰਮਾਨ ਦੇਵ ਅਗੰਜ ॥
भूत भबि भविख भवान प्रमान देव अगंज ॥

स एव भूते वर्तमाने भविष्ये च अजेयः प्रभुः।

ਆਦਿ ਅੰਤ ਅਨਾਦਿ ਸ੍ਰੀ ਪਤਿ ਪਰਮ ਪੁਰਖ ਅਭੰਜ ॥੧੨॥੧੯੨॥
आदि अंत अनादि स्री पति परम पुरख अभंज ॥१२॥१९२॥

स मयेश्वरः अमरः अदृढः परः पुरुषः आदौ तत्र आसीत् अन्ते च भविष्यति।।12।192।।

ਧਰਮ ਕੇ ਅਨਕਰਮ ਜੇਤਕ ਕੀਨ ਤਉਨ ਪਸਾਰ ॥
धरम के अनकरम जेतक कीन तउन पसार ॥

अन्ये सर्वे धर्माः तेन प्रसारिताः।

ਦੇਵ ਅਦੇਵ ਗੰਧ੍ਰਬ ਕਿੰਨਰ ਮਛ ਕਛ ਅਪਾਰ ॥
देव अदेव गंध्रब किंनर मछ कछ अपार ॥

तेन असंख्यदेवाः, राक्षसाः, गन्धर्वाः, किन्नराः, मत्स्यावताराः, कूर्मावताराः च निर्मिताः।

ਭੂਮ ਅਕਾਸ ਜਲੇ ਥਲੇ ਮਹਿ ਮਾਨੀਐ ਜਿਹ ਨਾਮ ॥
भूम अकास जले थले महि मानीऐ जिह नाम ॥

तस्य नाम भूमौ आकाशे जले स्थले च भूतैः सादरं पुनरुक्तम्।

ਦੁਸਟ ਹਰਤਾ ਪੁਸਟ ਕਰਤਾ ਸ੍ਰਿਸਟਿ ਹਰਤਾ ਕਾਮ ॥੧੩॥੧੯੩॥
दुसट हरता पुसट करता स्रिसटि हरता काम ॥१३॥१९३॥

तस्य कृतीषु अत्याचारिणां विनाशः, बलदानं (सन्तानाम्) जगतः समर्थनं च अन्तर्भवति।१३.१९३।

ਦੁਸਟ ਹਰਨਾ ਸ੍ਰਿਸਟ ਕਰਨਾ ਦਿਆਲ ਲਾਲ ਗੋਬਿੰਦ ॥
दुसट हरना स्रिसट करना दिआल लाल गोबिंद ॥

अत्याचारिणां जयकारकः प्रिया दयालुः जगत्प्रजापतिः ।

ਮਿਤ੍ਰ ਪਾਲਕ ਸਤ੍ਰ ਘਾਲਕ ਦੀਨ ਦ੍ਯਾਲ ਮੁਕੰਦ ॥
मित्र पालक सत्र घालक दीन द्याल मुकंद ॥

मित्राणां धारकः शत्रुहन्ता च ।

ਅਘੌ ਦੰਡਣ ਦੁਸਟ ਖੰਡਣ ਕਾਲ ਹੂੰ ਕੇ ਕਾਲ ॥
अघौ दंडण दुसट खंडण काल हूं के काल ॥

स दयालुः नीचेश्वरः पापिनां दण्डकः अत्याचारिनां नाशकः मृत्युमपि विनाशकः।

ਦੁਸਟ ਹਰਣੰ ਪੁਸਟ ਕਰਣੰ ਸਰਬ ਕੇ ਪ੍ਰਤਿਪਾਲ ॥੧੪॥੧੯੪॥
दुसट हरणं पुसट करणं सरब के प्रतिपाल ॥१४॥१९४॥

अत्याचारिणां विजेता बलदा (सन्तानाम्) सर्वेषां पालकः च।14.194।

ਸਰਬ ਕਰਤਾ ਸਰਬ ਹਰਤਾ ਸਰਬ ਤੇ ਅਨਕਾਮ ॥
सरब करता सरब हरता सरब ते अनकाम ॥

प्रजापतिः सर्वनाशकः सर्वकामपूरकः |

ਸਰਬ ਖੰਡਣ ਸਰਬ ਦੰਡਣ ਸਰਬ ਕੇ ਨਿਜ ਭਾਮ ॥
सरब खंडण सरब दंडण सरब के निज भाम ॥

सर्वेषां विनाशकः दण्डकः च तेषां व्यक्तिगतं निवासस्थानं च।

ਸਰਬ ਭੁਗਤਾ ਸਰਬ ਜੁਗਤਾ ਸਰਬ ਕਰਮ ਪ੍ਰਬੀਨ ॥
सरब भुगता सरब जुगता सरब करम प्रबीन ॥

सर्वभोक्ता सर्वैः सह संयुक्तः, सर्वकर्मसु ( कर्मसु) निपुणः ।

ਸਰਬ ਖੰਡਣ ਸਰਬ ਦੰਡਣ ਸਰਬ ਕਰਮ ਅਧੀਨ ॥੧੫॥੧੯੫॥
सरब खंडण सरब दंडण सरब करम अधीन ॥१५॥१९५॥

सर्वनाशकः दण्डकः च सर्वाणि कार्याणि स्ववशं धारयति।15.195।

ਸਰਬ ਸਿੰਮ੍ਰਿਤਨ ਸਰਬ ਸਾਸਤ੍ਰਨ ਸਰਬ ਬੇਦ ਬਿਚਾਰ ॥
सरब सिंम्रितन सरब सासत्रन सरब बेद बिचार ॥

न स सर्वस्मृतीनां सर्वेषां शास्त्राणां सर्ववेदानां च चिन्तनान्तर्गतः।