वर्णचिह्नचिह्नरहितः स चिह्नं गायनं रूपं च विना।
जातिहीनः , वंशः वंशकथा च विना रूपरेखावर्णरहितः ।
दाता सर्वज्ञः सर्वजगदाधारिणः । ११.१९१ इति ।
अत्याचारिणां विनाशकः शत्रुविजेता च सर्वशक्तिमान् परमपुरुषः।
अत्याचारिणां विजयी जगतः निर्माता च अस्ति, तस्य कथा च समग्रे लोके कथ्यते।
स एव भूते वर्तमाने भविष्ये च अजेयः प्रभुः।
स मयेश्वरः अमरः अदृढः परः पुरुषः आदौ तत्र आसीत् अन्ते च भविष्यति।।12।192।।
अन्ये सर्वे धर्माः तेन प्रसारिताः।
तेन असंख्यदेवाः, राक्षसाः, गन्धर्वाः, किन्नराः, मत्स्यावताराः, कूर्मावताराः च निर्मिताः।
तस्य नाम भूमौ आकाशे जले स्थले च भूतैः सादरं पुनरुक्तम्।
तस्य कृतीषु अत्याचारिणां विनाशः, बलदानं (सन्तानाम्) जगतः समर्थनं च अन्तर्भवति।१३.१९३।
अत्याचारिणां जयकारकः प्रिया दयालुः जगत्प्रजापतिः ।
मित्राणां धारकः शत्रुहन्ता च ।
स दयालुः नीचेश्वरः पापिनां दण्डकः अत्याचारिनां नाशकः मृत्युमपि विनाशकः।
अत्याचारिणां विजेता बलदा (सन्तानाम्) सर्वेषां पालकः च।14.194।
प्रजापतिः सर्वनाशकः सर्वकामपूरकः |
सर्वेषां विनाशकः दण्डकः च तेषां व्यक्तिगतं निवासस्थानं च।
सर्वभोक्ता सर्वैः सह संयुक्तः, सर्वकर्मसु ( कर्मसु) निपुणः ।
सर्वनाशकः दण्डकः च सर्वाणि कार्याणि स्ववशं धारयति।15.195।
न स सर्वस्मृतीनां सर्वेषां शास्त्राणां सर्ववेदानां च चिन्तनान्तर्गतः।