अकाल उसतत

(पुटः: 41)


ਦੁਸਟ ਹਰਤਾ ਬਿਸ੍ਵ ਭਰਤਾ ਆਦਿ ਰੂਪ ਅਪਾਰ ॥
दुसट हरता बिस्व भरता आदि रूप अपार ॥

सः, अनन्तः आदिमः सत्ता अत्याचारिणां विजयी, जगतः धारकः च अस्ति।

ਦੁਸਟ ਦੰਡਣ ਪੁਸਟ ਖੰਡਣ ਆਦਿ ਦੇਵ ਅਖੰਡ ॥
दुसट दंडण पुसट खंडण आदि देव अखंड ॥

सः, आदिमविभक्तः प्रभुः अत्याचारिणां दण्डकः, महाबलानाम् अहङ्कारभङ्गकः च अस्ति।

ਭੂਮ ਅਕਾਸ ਜਲੇ ਥਲੇ ਮਹਿ ਜਪਤ ਜਾਪ ਅਮੰਡ ॥੧੬॥੧੯੬॥
भूम अकास जले थले महि जपत जाप अमंड ॥१६॥१९६॥

तस्य अप्रतिष्ठितस्य नाम पुनरुक्तं पृथिवी-आकाश-जल-भूमि-भूतैः।।16.196।।

ਸ੍ਰਿਸਟਾਚਾਰ ਬਿਚਾਰ ਜੇਤੇ ਜਾਨੀਐ ਸਬਚਾਰ ॥
स्रिसटाचार बिचार जेते जानीऐ सबचार ॥

ज्ञानमाध्यमेन ज्ञाताः सर्वे पुण्यविचाराः जगतः।

ਆਦਿ ਦੇਵ ਅਪਾਰ ਸ੍ਰੀ ਪਤਿ ਦੁਸਟ ਪੁਸਟ ਪ੍ਰਹਾਰ ॥
आदि देव अपार स्री पति दुसट पुसट प्रहार ॥

ते सर्वे तस्य अनन्तप्रधानमायेश्वरस्य महाबल अत्याचारिणः नाशकस्य अन्तः सन्ति।

ਅੰਨ ਦਾਤਾ ਗਿਆਨ ਗਿਆਤਾ ਸਰਬ ਮਾਨ ਮਹਿੰਦ੍ਰ ॥
अंन दाता गिआन गिआता सरब मान महिंद्र ॥

पोषणदाता ज्ञानज्ञः सर्वपूज्यः सार्वभौमः ।

ਬੇਦ ਬਿਆਸ ਕਰੇ ਕਈ ਦਿਨ ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ॥੧੭॥੧੯੭॥
बेद बिआस करे कई दिन कोटि इंद्र उपिंद्र ॥१७॥१९७॥

अनेके वेदव्याः सृष्टा कोटि इन्द्रादिदेवताः ॥१७.१९७॥

ਜਨਮ ਜਾਤਾ ਕਰਮ ਗਿਆਤਾ ਧਰਮ ਚਾਰ ਬਿਚਾਰ ॥
जनम जाता करम गिआता धरम चार बिचार ॥

जन्मनिमित्तं कर्मसंज्ञां च सुन्दरधर्मानुशासनज्ञः।

ਬੇਦ ਭੇਵ ਨ ਪਾਵਈ ਸਿਵ ਰੁਦ੍ਰ ਔਰ ਮੁਖਚਾਰ ॥
बेद भेव न पावई सिव रुद्र और मुखचार ॥

वेदशिवरुद्रब्रह्मा तु तस्य रहस्यं तस्य संज्ञागुह्यं च ज्ञातुं न शक्तवन्तः।

ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ਬਿਆਸ ਸਨਕ ਸਨਤ ਕੁਮਾਰ ॥
कोटि इंद्र उपिंद्र बिआस सनक सनत कुमार ॥

कोटि कोटि इन्द्रादि उपदेवो व्यास सनक सनत्कुमार |

ਗਾਇ ਗਾਇ ਥਕੇ ਸਭੈ ਗੁਨ ਚਕ੍ਰਤ ਭੇ ਮੁਖਚਾਰ ॥੧੮॥੧੯੮॥
गाइ गाइ थके सभै गुन चक्रत भे मुखचार ॥१८॥१९८॥

तयोः ब्रह्मणा च विस्मयावस्थायां तस्य स्तुतिगायनं श्रान्तौ।।18.198।।

ਆਦਿ ਅੰਤ ਨ ਮਧ ਜਾ ਕੋ ਭੂਤ ਭਬ ਭਵਾਨ ॥
आदि अंत न मध जा को भूत भब भवान ॥

आदिमध्यान्तविहीनः भूतवर्तमानभविष्यत्विवर्जितः।

ਸਤਿ ਦੁਆਪਰ ਤ੍ਰਿਤੀਆ ਕਲਿਜੁਗ ਚਤ੍ਰ ਕਾਲ ਪ੍ਰਧਾਨ ॥
सति दुआपर त्रितीआ कलिजुग चत्र काल प्रधान ॥

सत्ययुगे त्रेता द्वापरे कलियुगे चतुर्युगे परमव्यापकः।

ਧਿਆਇ ਧਿਆਇ ਥਕੇ ਮਹਾ ਮੁਨਿ ਗਾਇ ਗੰਧ੍ਰਬ ਅਪਾਰ ॥
धिआइ धिआइ थके महा मुनि गाइ गंध्रब अपार ॥

तस्य ध्यानं कुर्वन्तः अपि च अनन्तगन्धर्वाः निरन्तरं तस्य स्तुतिं गायन्तः श्रान्ताः महर्षयः।

ਹਾਰਿ ਹਾਰਿ ਥਕੇ ਸਭੈ ਨਹੀਂ ਪਾਈਐ ਤਿਹ ਪਾਰ ॥੧੯॥੧੯੯॥
हारि हारि थके सभै नहीं पाईऐ तिह पार ॥१९॥१९९॥

श्रान्ताः सर्वे गत्वा पराजयं स्वीकृतवन्तः, किन्तु तस्य अन्तं कोऽपि ज्ञातुं न शक्तवान्।१९.१९९।

ਨਾਰਦ ਆਦਿਕ ਬੇਦ ਬਿਆਸਕ ਮੁਨਿ ਮਹਾਨ ਅਨੰਤ ॥
नारद आदिक बेद बिआसक मुनि महान अनंत ॥

नारदादयः ऋषिः वेद व्यासादयः असंख्याः महार्षयः |

ਧਿਆਇ ਧਿਆਇ ਥਕੇ ਸਭੈ ਕਰ ਕੋਟਿ ਕਸਟ ਦੁਰੰਤ ॥
धिआइ धिआइ थके सभै कर कोटि कसट दुरंत ॥

कोटिकोटि कष्टानां ध्यानानां च अभ्यासं कृत्वा सर्वे श्रान्ताः अभवन्।

ਗਾਇ ਗਾਇ ਥਕੇ ਗੰਧ੍ਰਬ ਨਾਚ ਅਪਛਰ ਅਪਾਰ ॥
गाइ गाइ थके गंध्रब नाच अपछर अपार ॥

गन्धर्वाः गायनेन श्रान्ताः, नृत्येन च असंख्य अप्सराः (स्वर्गकन्यायाः) श्रान्ताः।

ਸੋਧਿ ਸੋਧਿ ਥਕੇ ਮਹਾ ਸੁਰ ਪਾਇਓ ਨਹਿ ਪਾਰ ॥੨੦॥੨੦੦॥
सोधि सोधि थके महा सुर पाइओ नहि पार ॥२०॥२००॥

महादेवाः निरन्तरं अन्वेषणे श्रान्ताः अभवन्, परन्तु ते तस्य अन्तं ज्ञातुं न शक्तवन्तः।२०.२००।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਦੋਹਰਾ ॥
त्व प्रसादि ॥ दोहरा ॥

तव अनुग्रहेण। दोहरा (COUPLET) ९.