सः, अनन्तः आदिमः सत्ता अत्याचारिणां विजयी, जगतः धारकः च अस्ति।
सः, आदिमविभक्तः प्रभुः अत्याचारिणां दण्डकः, महाबलानाम् अहङ्कारभङ्गकः च अस्ति।
तस्य अप्रतिष्ठितस्य नाम पुनरुक्तं पृथिवी-आकाश-जल-भूमि-भूतैः।।16.196।।
ज्ञानमाध्यमेन ज्ञाताः सर्वे पुण्यविचाराः जगतः।
ते सर्वे तस्य अनन्तप्रधानमायेश्वरस्य महाबल अत्याचारिणः नाशकस्य अन्तः सन्ति।
पोषणदाता ज्ञानज्ञः सर्वपूज्यः सार्वभौमः ।
अनेके वेदव्याः सृष्टा कोटि इन्द्रादिदेवताः ॥१७.१९७॥
जन्मनिमित्तं कर्मसंज्ञां च सुन्दरधर्मानुशासनज्ञः।
वेदशिवरुद्रब्रह्मा तु तस्य रहस्यं तस्य संज्ञागुह्यं च ज्ञातुं न शक्तवन्तः।
कोटि कोटि इन्द्रादि उपदेवो व्यास सनक सनत्कुमार |
तयोः ब्रह्मणा च विस्मयावस्थायां तस्य स्तुतिगायनं श्रान्तौ।।18.198।।
आदिमध्यान्तविहीनः भूतवर्तमानभविष्यत्विवर्जितः।
सत्ययुगे त्रेता द्वापरे कलियुगे चतुर्युगे परमव्यापकः।
तस्य ध्यानं कुर्वन्तः अपि च अनन्तगन्धर्वाः निरन्तरं तस्य स्तुतिं गायन्तः श्रान्ताः महर्षयः।
श्रान्ताः सर्वे गत्वा पराजयं स्वीकृतवन्तः, किन्तु तस्य अन्तं कोऽपि ज्ञातुं न शक्तवान्।१९.१९९।
नारदादयः ऋषिः वेद व्यासादयः असंख्याः महार्षयः |
कोटिकोटि कष्टानां ध्यानानां च अभ्यासं कृत्वा सर्वे श्रान्ताः अभवन्।
गन्धर्वाः गायनेन श्रान्ताः, नृत्येन च असंख्य अप्सराः (स्वर्गकन्यायाः) श्रान्ताः।
महादेवाः निरन्तरं अन्वेषणे श्रान्ताः अभवन्, परन्तु ते तस्य अन्तं ज्ञातुं न शक्तवन्तः।२०.२००।
तव अनुग्रहेण। दोहरा (COUPLET) ९.