एकदा आत्मा इदं वचनं बुद्धिं प्रति अवदत्-
कथयतु मे सर्वथा सर्वमहिमा जगत्पतेः।१।२०१।
दोहरा (COUPLET) ९.
आत्मनः स्वभावः कः ? जगतः अवधारणा का अस्ति ?
धर्मस्य किं विषयः ? सर्वं विस्तरेण ब्रूहि ।।2.202।।
दोहरा (COUPLET) ९.
जन्ममरणं किम् ? स्वर्गः नरकं च किम् ?
प्रज्ञा मूर्खता च किम्? तार्किकं अयुक्तं च किम् ? ३.२०३ इति ।
दोहरा (COUPLET) ९.
निन्दा स्तुतिश्च किम्? पापं सम्यक्त्वं च किम् ?
आनन्दः आनन्दः च किम् ? गुणदोषश्च किम् ? ४.२०४ इति ।
दोहरा (COUPLET) ९.
प्रयत्नः किम् उच्यते ? सहनशक्तिः च किं वक्तव्या ?
नायकः कः ? दाता च कः ? तन्त्रं मन्त्रं च किम् इति ब्रूहि? ५.२०५ इति ।
दोहरा (COUPLET) ९.
के दरिद्रः राजा च ? आनन्दः शोकः च किम् ?
कः व्याधितः कः सक्तः ? तेषां द्रव्यं वदतु। ६.२०६ इति ।
दोहरा (COUPLET) ९.
के हेले हृदयस्पर्शी च सन्ति ? जगतः सृष्टेः किं विषयः ?
कः उत्तमः अस्ति ? कः च दूषितः ? सर्वं विस्तरेण ब्रूहि ॥७.२०७॥