अकाल उसतत

(पुटः: 43)


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹਾ ਭਰਮ ਕੋ ਕਰਮ ਹੈ ਕਹਾ ਭਰਮ ਕੋ ਨਾਸ ॥
कहा भरम को करम है कहा भरम को नास ॥

कथं कर्म प्रतिफल्यते ? कथं च माया च नश्यति?

ਕਹਾ ਚਿਤਨ ਕੀ ਚੇਸਟਾ ਕਹਾ ਅਚੇਤ ਪ੍ਰਕਾਸ ॥੮॥੨੦੮॥
कहा चितन की चेसटा कहा अचेत प्रकास ॥८॥२०८॥

मनसः कानि तृष्णानि सन्ति ? किं च निश्चिन्तप्रकाशः ? ८.२०८ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹਾ ਨੇਮ ਸੰਜਮ ਕਹਾ ਕਹਾ ਗਿਆਨ ਅਗਿਆਨ ॥
कहा नेम संजम कहा कहा गिआन अगिआन ॥

किं पालनं निग्रहं च? किं ज्ञानं ज्ञानं च

ਕੋ ਰੋਗੀ ਸੋਗੀ ਕਵਨ ਕਹਾ ਧਰਮ ਕੀ ਹਾਨ ॥੯॥੨੦੯॥
को रोगी सोगी कवन कहा धरम की हान ॥९॥२०९॥

कः व्याधितः कः शोकः कुतः धर्मस्य पतनं भवति। ९.२०९ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕੋ ਸੂਰਾ ਸੁੰਦਰ ਕਵਨ ਕਹਾ ਜੋਗ ਕੋ ਸਾਰ ॥
को सूरा सुंदर कवन कहा जोग को सार ॥

कः वीरः कः सुन्दरः ? योगस्य सारं किम् ?

ਕੋ ਦਾਤਾ ਗਿਆਨੀ ਕਵਨ ਕਹੋ ਬਿਚਾਰ ਅਬਿਚਾਰ ॥੧੦॥੨੧੦॥
को दाता गिआनी कवन कहो बिचार अबिचार ॥१०॥२१०॥

दाता कः ज्ञः च । विवेकी च अविवेकी च मे ब्रूहि ।।10।210।।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਦੀਘਰ ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्व प्रसादि ॥ दीघर त्रिभंगी छंद ॥

BY TH GRACE DIRAGH TRIBGANGI STANZA

ਦੁਰਜਨ ਦਲ ਦੰਡਣ ਅਸੁਰ ਬਿਹੰਡਣ ਦੁਸਟ ਨਿਕੰਦਣਿ ਆਦਿ ਬ੍ਰਿਤੇ ॥
दुरजन दल दंडण असुर बिहंडण दुसट निकंदणि आदि ब्रिते ॥

तव स्वभावः आरम्भादेव दुष्टजनसमूहान् दण्डयितुं, राक्षसानां नाशं कर्तुं, अत्याचारिणः उन्मूलितुं च अस्ति।

ਚਛਰਾਸੁਰ ਮਾਰਣਿ ਪਤਿਤ ਉਧਾਰਣਿ ਨਰਕ ਨਿਵਾਰਣਿ ਗੂੜ੍ਹ ਗਤੇ ॥
चछरासुर मारणि पतित उधारणि नरक निवारणि गूढ़ गते ॥

चछ्यारनाम राक्षसस्य वधस्य पापिनां मोक्षस्य नरकात् त्राणस्य च ते गहनः अनुशासनः अस्ति।

ਅਛੈ ਅਖੰਡੇ ਤੇਜ ਪ੍ਰਚੰਡੇ ਖੰਡ ਉਦੰਡੇ ਅਲਖ ਮਤੇ ॥
अछै अखंडे तेज प्रचंडे खंड उदंडे अलख मते ॥

अबोध्या ते बुद्धिः अमरः अविभाज्यः परममहिमा अदण्डनीयः सत्त्वः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਛਤ੍ਰ ਛਿਤੇ ॥੧॥੨੧੧॥
जै जै होसी महिखासुर मरदन रंम कपरदन छत्र छिते ॥१॥२११॥

जय, अश्म, जगत वितानं, महिषासुरहन्तारं, तव शिरसि भव्यदीर्घकेशग्रन्थिं धारयन्। १.२११ इति ।

ਅਸੁਰਿ ਬਿਹੰਡਣਿ ਦੁਸਟ ਨਿਕੰਦਣਿ ਪੁਸਟ ਉਦੰਡਣਿ ਰੂਪ ਅਤੇ ॥
असुरि बिहंडणि दुसट निकंदणि पुसट उदंडणि रूप अते ॥

हे परम सुन्दर देवि ! राक्षसहन्ता अत्याचारिणां दण्डकः महाबलानाम् |

ਚੰਡਾਸੁਰ ਚੰਡਣਿ ਮੁੰਡ ਬਿਹੰਡਣਿ ਧੂਮ੍ਰ ਬਿਧੁੰਸਣਿ ਮਹਿਖ ਮਤੇ ॥
चंडासुर चंडणि मुंड बिहंडणि धूम्र बिधुंसणि महिख मते ॥

दण्डदाता चान्दसुरहन्ता मुण्डहन्ता धूमर लोचनहन्ता महिषासुरपदानी |

ਦਾਨਵੀਂ ਪ੍ਰਹਾਰਣਿ ਨਰਕ ਨਿਵਾਰਣਿ ਅਧਿਮ ਉਧਾਰਣਿ ਉਰਧ ਅਧੇ ॥
दानवीं प्रहारणि नरक निवारणि अधिम उधारणि उरध अधे ॥

राक्षसनाशकः नरकात् त्राता ऊर्ध्वाधः पापिनां मोचकः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਆਦਿ ਬ੍ਰਿਤੇ ॥੨॥੨੧੨॥
जै जै होसी महिखासुर मरदन रंम कपरदन आदि ब्रिते ॥२॥२१२॥

अश्मशं महिषासुरहन्तारं शिरसि दीर्घकेशग्रन्थिं सुरुचिपूर्णं प्रारम्भिकशक्तिम्। २.२१२ इति ।

ਡਾਵਰੂ ਡਵੰਕੈ ਬਬਰ ਬਵੰਕੈ ਭੁਜਾ ਫਰੰਕੈ ਤੇਜ ਬਰੰ ॥
डावरू डवंकै बबर बवंकै भुजा फरंकै तेज बरं ॥

तव तबोर् रणक्षेत्रे क्रीडति ते सिंहं गर्जति तव बलेन महिमानेन च बाहू स्फुरन्ति।

ਲੰਕੁੜੀਆ ਫਾਧੈ ਆਯੁਧ ਬਾਂਧੈ ਸੈਨ ਬਿਮਰਦਨ ਕਾਲ ਅਸੁਰੰ ॥
लंकुड़ीआ फाधै आयुध बांधै सैन बिमरदन काल असुरं ॥

कवचयुक्ताः तव सैनिकाः क्षेत्रं पादं कुर्वन्ति, त्वं सेनाहन्ता राक्षसानां च मृत्युः।