दोहरा (COUPLET) ९.
कथं कर्म प्रतिफल्यते ? कथं च माया च नश्यति?
मनसः कानि तृष्णानि सन्ति ? किं च निश्चिन्तप्रकाशः ? ८.२०८ इति ।
दोहरा (COUPLET) ९.
किं पालनं निग्रहं च? किं ज्ञानं ज्ञानं च
कः व्याधितः कः शोकः कुतः धर्मस्य पतनं भवति। ९.२०९ इति ।
दोहरा (COUPLET) ९.
कः वीरः कः सुन्दरः ? योगस्य सारं किम् ?
दाता कः ज्ञः च । विवेकी च अविवेकी च मे ब्रूहि ।।10।210।।
BY TH GRACE DIRAGH TRIBGANGI STANZA
तव स्वभावः आरम्भादेव दुष्टजनसमूहान् दण्डयितुं, राक्षसानां नाशं कर्तुं, अत्याचारिणः उन्मूलितुं च अस्ति।
चछ्यारनाम राक्षसस्य वधस्य पापिनां मोक्षस्य नरकात् त्राणस्य च ते गहनः अनुशासनः अस्ति।
अबोध्या ते बुद्धिः अमरः अविभाज्यः परममहिमा अदण्डनीयः सत्त्वः।
जय, अश्म, जगत वितानं, महिषासुरहन्तारं, तव शिरसि भव्यदीर्घकेशग्रन्थिं धारयन्। १.२११ इति ।
हे परम सुन्दर देवि ! राक्षसहन्ता अत्याचारिणां दण्डकः महाबलानाम् |
दण्डदाता चान्दसुरहन्ता मुण्डहन्ता धूमर लोचनहन्ता महिषासुरपदानी |
राक्षसनाशकः नरकात् त्राता ऊर्ध्वाधः पापिनां मोचकः।
अश्मशं महिषासुरहन्तारं शिरसि दीर्घकेशग्रन्थिं सुरुचिपूर्णं प्रारम्भिकशक्तिम्। २.२१२ इति ।
तव तबोर् रणक्षेत्रे क्रीडति ते सिंहं गर्जति तव बलेन महिमानेन च बाहू स्फुरन्ति।
कवचयुक्ताः तव सैनिकाः क्षेत्रं पादं कुर्वन्ति, त्वं सेनाहन्ता राक्षसानां च मृत्युः।