अष्टौ शस्त्राणि तव हस्ते स्फुरन्ति अलङ्कारवत् त्वं दीप्ति इव श्वससि सर्प इव श्वससि।
जय महिषासुरहन्ता दानवजिते शिरसि दीर्घकेशग्रंथि सुरुचिकर ।।३।२१३।।
राक्षसस्य दण्डकः चन्दः, राक्षसस्य मुण्डस्य वधकः च, युद्धक्षेत्रे अखण्डस्य खण्डेषु खण्डकः।
हे देवि ! त्वं विद्युत् इव ज्वलसि, तव ध्वजाः डुलन्ति, तव नागाः श्वसन्ति, योद्धाविजेते।
त्वं बाणवृष्टिं कृत्वा अत्याचारिणः रणक्षेत्रे पदातिं करोषि त्वं योगिनिन् पूसिट् , रक्तविजदानवशोणितपिबन् दुष्टनाशनं च महतीं आनन्दं ददासि।
अश्मशं महिषासुरहन्ने पृथिवी-आकाश-पाताल-व्याप्ते ऊर्ध्व-अधः।।4.214।।
प्रकाशप्रकाश इव हससि, त्वं मनोहरलाभौ तिष्ठसि, त्वं जनयसि जगत्।
गहनसिद्धान्तदेवते पुण्यस्वभावे रक्तविजासुरभक्षिका युद्धोत्साहवर्धनं निर्भयं नर्तकी च।
त्वं रक्तपानोऽग्निनिर्वाहकः योगविजेता खड्गधारी च।
जय जय महिषासुरहन्ता पापनाशक धर्मप्रवर्तक। ५.२१५ इति ।
त्वं सर्वपापनाशकः अत्याचारिणां दाहकः जगतः रक्षकः लोकस्य च शुद्धबुद्धिधारकः।
सर्पाः श्वसन्ति (कण्ठे), तव वाहनम्, सिंहः गर्जति, त्वं बाहून् चालयसि, किन्तु साधुभावाः।
अष्टदीर्घबाहुषु 'सैहती' इव बाहून् अर्जयसि, त्वं वचनसत्यः अप्रमेयस्तव महिमा
जय जय हे महिषासुरहन्ता ! पृथिव्यां आकाशे पातालजले च व्याप्तम् ॥६.२१६॥
त्वं खड्गस्य वाहकः चिच्छूरस्य राक्षसस्य जये। धूमर लोचन का कार्डर कपास इव अहङ्कारस्य मशरः।
दाडिमकणसदृशाः दन्ताः त्वं योगविजयी मनुष्याणां मर्दनकर्ता गहनसिद्धान्तदेवता।
अष्टदीर्घबाहुदेवि ! चन्द्रप्रकाशेन सूर्यसमवैभवेन च पापकर्मनाशनम्।
जय जय हे महिषासुरहन्ता ! मायाहर्ता त्वं धर्मध्वजः ॥७.२१७॥
हे धर्मध्वज देवि ! तव गुल्फयोः घण्टाः क्रन्दन्ति, तव बाहू विस्फुरन्ति, तव नागाः च श्वसन्ति।
हे उच्चैः हास्यदेवते ! त्वं लोके तिष्ठसि, त्र्यन्तान् नाशयसि, सर्वदिशः चरसि।