अकाल उसतत

(पुटः: 44)


ਅਸਟਾਯੁਧ ਚਮਕੈ ਭੂਖਨ ਦਮਕੈ ਅਤਿ ਸਿਤ ਝਮਕੈ ਫੁੰਕ ਫਣੰ ॥
असटायुध चमकै भूखन दमकै अति सित झमकै फुंक फणं ॥

अष्टौ शस्त्राणि तव हस्ते स्फुरन्ति अलङ्कारवत् त्वं दीप्ति इव श्वससि सर्प इव श्वससि।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਦੈਤ ਜਿਣੰ ॥੩॥੨੧੩॥
जै जै होसी महिखासुर मरदन रंम कपरदन दैत जिणं ॥३॥२१३॥

जय महिषासुरहन्ता दानवजिते शिरसि दीर्घकेशग्रंथि सुरुचिकर ।।३।२१३।।

ਚੰਡਾਸੁਰ ਚੰਡਣ ਮੁੰਡ ਬਿਮੁੰਡਣ ਖੰਡ ਅਖੰਡਣ ਖੂਨ ਖਿਤੇ ॥
चंडासुर चंडण मुंड बिमुंडण खंड अखंडण खून खिते ॥

राक्षसस्य दण्डकः चन्दः, राक्षसस्य मुण्डस्य वधकः च, युद्धक्षेत्रे अखण्डस्य खण्डेषु खण्डकः।

ਦਾਮਨੀ ਦਮੰਕਣਿ ਧੁਜਾ ਫਰੰਕਣਿ ਫਣੀ ਫੁਕਾਰਣਿ ਜੋਧ ਜਿਤੇ ॥
दामनी दमंकणि धुजा फरंकणि फणी फुकारणि जोध जिते ॥

हे देवि ! त्वं विद्युत् इव ज्वलसि, तव ध्वजाः डुलन्ति, तव नागाः श्वसन्ति, योद्धाविजेते।

ਸਰ ਧਾਰ ਬਿਬਰਖਣਿ ਦੁਸਟ ਪ੍ਰਕਰਖਣਿ ਪੁਸਟ ਪ੍ਰਹਰਖਣਿ ਦੁਸਟ ਮਥੇ ॥
सर धार बिबरखणि दुसट प्रकरखणि पुसट प्रहरखणि दुसट मथे ॥

त्वं बाणवृष्टिं कृत्वा अत्याचारिणः रणक्षेत्रे पदातिं करोषि त्वं योगिनिन् पूसिट् , रक्तविजदानवशोणितपिबन् दुष्टनाशनं च महतीं आनन्दं ददासि।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭੂਮ ਅਕਾਸ ਤਲ ਉਰਧ ਅਧੇ ॥੪॥੨੧੪॥
जै जै होसी महिखासुर मरदन भूम अकास तल उरध अधे ॥४॥२१४॥

अश्मशं महिषासुरहन्ने पृथिवी-आकाश-पाताल-व्याप्ते ऊर्ध्व-अधः।।4.214।।

ਦਾਮਨੀ ਪ੍ਰਹਾਸਨਿ ਸੁ ਛਬਿ ਨਿਵਾਸਨਿ ਸ੍ਰਿਸਟਿ ਪ੍ਰਕਾਸਨਿ ਗੂੜ੍ਹ ਗਤੇ ॥
दामनी प्रहासनि सु छबि निवासनि स्रिसटि प्रकासनि गूढ़ गते ॥

प्रकाशप्रकाश इव हससि, त्वं मनोहरलाभौ तिष्ठसि, त्वं जनयसि जगत्।

ਰਕਤਾਸੁਰ ਆਚਨ ਜੁਧ ਪ੍ਰਮਾਚਨ ਨ੍ਰਿਦੈ ਨਰਾਚਨ ਧਰਮ ਬ੍ਰਿਤੇ ॥
रकतासुर आचन जुध प्रमाचन न्रिदै नराचन धरम ब्रिते ॥

गहनसिद्धान्तदेवते पुण्यस्वभावे रक्तविजासुरभक्षिका युद्धोत्साहवर्धनं निर्भयं नर्तकी च।

ਸ੍ਰੋਣੰਤ ਅਚਿੰਤੀ ਅਨਲ ਬਿਵੰਤੀ ਜੋਗ ਜਯੰਤੀ ਖੜਗ ਧਰੇ ॥
स्रोणंत अचिंती अनल बिवंती जोग जयंती खड़ग धरे ॥

त्वं रक्तपानोऽग्निनिर्वाहकः योगविजेता खड्गधारी च।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਪਾਪ ਬਿਨਾਸਨ ਧਰਮ ਕਰੇ ॥੫॥੨੧੫॥
जै जै होसी महिखासुर मरदन पाप बिनासन धरम करे ॥५॥२१५॥

जय जय महिषासुरहन्ता पापनाशक धर्मप्रवर्तक। ५.२१५ इति ।

ਅਘ ਓਘ ਨਿਵਾਰਣਿ ਦੁਸਟ ਪ੍ਰਜਾਰਣਿ ਸ੍ਰਿਸਟਿ ਉਬਾਰਣਿ ਸੁਧ ਮਤੇ ॥
अघ ओघ निवारणि दुसट प्रजारणि स्रिसटि उबारणि सुध मते ॥

त्वं सर्वपापनाशकः अत्याचारिणां दाहकः जगतः रक्षकः लोकस्य च शुद्धबुद्धिधारकः।

ਫਣੀਅਰ ਫੁੰਕਾਰਣਿ ਬਾਘ ਬੁਕਾਰਣਿ ਸਸਤ੍ਰ ਪ੍ਰਹਾਰਣਿ ਸਾਧ ਮਤੇ ॥
फणीअर फुंकारणि बाघ बुकारणि ससत्र प्रहारणि साध मते ॥

सर्पाः श्वसन्ति (कण्ठे), तव वाहनम्, सिंहः गर्जति, त्वं बाहून् चालयसि, किन्तु साधुभावाः।

ਸੈਹਥੀ ਸਨਾਹਨਿ ਅਸਟ ਪ੍ਰਬਾਹਨਿ ਬੋਲ ਨਿਬਾਹਨਿ ਤੇਜ ਅਤੁਲੰ ॥
सैहथी सनाहनि असट प्रबाहनि बोल निबाहनि तेज अतुलं ॥

अष्टदीर्घबाहुषु 'सैहती' इव बाहून् अर्जयसि, त्वं वचनसत्यः अप्रमेयस्तव महिमा

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭੂਮਿ ਅਕਾਸ ਪਤਾਲ ਜਲੰ ॥੬॥੨੧੬॥
जै जै होसी महिखासुर मरदन भूमि अकास पताल जलं ॥६॥२१६॥

जय जय हे महिषासुरहन्ता ! पृथिव्यां आकाशे पातालजले च व्याप्तम् ॥६.२१६॥

ਚਾਚਰ ਚਮਕਾਰਨ ਚਿਛੁਰ ਹਾਰਨ ਧੂਮ ਧੁਕਾਰਨ ਦ੍ਰਪ ਮਥੇ ॥
चाचर चमकारन चिछुर हारन धूम धुकारन द्रप मथे ॥

त्वं खड्गस्य वाहकः चिच्छूरस्य राक्षसस्य जये। धूमर लोचन का कार्डर कपास इव अहङ्कारस्य मशरः।

ਦਾੜ੍ਹੀ ਪ੍ਰਦੰਤੇ ਜੋਗ ਜਯੰਤੇ ਮਨੁਜ ਮਥੰਤੇ ਗੂੜ੍ਹ ਕਥੇ ॥
दाढ़ी प्रदंते जोग जयंते मनुज मथंते गूढ़ कथे ॥

दाडिमकणसदृशाः दन्ताः त्वं योगविजयी मनुष्याणां मर्दनकर्ता गहनसिद्धान्तदेवता।

ਕਰਮ ਪ੍ਰਣਾਸਣਿ ਚੰਦ ਪ੍ਰਕਾਸਣਿ ਸੂਰਜ ਪ੍ਰਤੇਜਣਿ ਅਸਟ ਭੁਜੇ ॥
करम प्रणासणि चंद प्रकासणि सूरज प्रतेजणि असट भुजे ॥

अष्टदीर्घबाहुदेवि ! चन्द्रप्रकाशेन सूर्यसमवैभवेन च पापकर्मनाशनम्।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭਰਮ ਬਿਨਾਸਨ ਧਰਮ ਧੁਜੇ ॥੭॥੨੧੭॥
जै जै होसी महिखासुर मरदन भरम बिनासन धरम धुजे ॥७॥२१७॥

जय जय हे महिषासुरहन्ता ! मायाहर्ता त्वं धर्मध्वजः ॥७.२१७॥

ਘੁੰਘਰੂ ਘਮੰਕਣਿ ਸਸਤ੍ਰ ਝਮੰਕਣਿ ਫਣੀਅਰਿ ਫੁੰਕਾਰਣਿ ਧਰਮ ਧੁਜੇ ॥
घुंघरू घमंकणि ससत्र झमंकणि फणीअरि फुंकारणि धरम धुजे ॥

हे धर्मध्वज देवि ! तव गुल्फयोः घण्टाः क्रन्दन्ति, तव बाहू विस्फुरन्ति, तव नागाः च श्वसन्ति।

ਅਸਟਾਟ ਪ੍ਰਹਾਸਨ ਸ੍ਰਿਸਟਿ ਨਿਵਾਸਨ ਦੁਸਟ ਪ੍ਰਨਾਸਨ ਚਕ੍ਰ ਗਤੇ ॥
असटाट प्रहासन स्रिसटि निवासन दुसट प्रनासन चक्र गते ॥

हे उच्चैः हास्यदेवते ! त्वं लोके तिष्ठसि, त्र्यन्तान् नाशयसि, सर्वदिशः चरसि।